SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४३४ व्यवहारकाण्डम् तमाहुरार्ता ऋषयो महर्षि न ते वयं पुष्करं पदम् । गरीयसोऽवजानातु यस्ते ......॥ चोरयामः । मिथ्याऽभिषङ्गो भवता न नाभाग उवाच- अनृतं भाषतु सदा सद्भिश्चैव कार्यः शपाम तीक्ष्णैः शपथैर्महर्षे ।। विरुध्यतु । शुल्केन तु ददत् कन्यां यस्ते......॥ ते निश्चितास्तत्र महर्षयस्तु संपश्यन्तो धर्ममेतं कविरुवाच-पद्भ्यां स गां ताडयतु सूर्य च नरेन्द्राः । ततोऽशपन्त शपथान् पर्ययेण प्रतिमेहतु । शरणागतं संत्यजतु यस्ते ......॥ सहैव ते पार्थिव पुत्रपौत्रैः ॥ विश्वामित्र उवाच-करोतु भृतकोऽवर्षा राज्ञश्चाभृगुरुवाच स्तु पुरोहितः । ऋत्विगस्तु ह्ययाज्यस्य यस्ते ...॥ प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् । पर्वत उवाच-ग्रामे चाधिकृतः सोऽस्तु खरयानेन खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ गच्छतु । शुनः कर्षतु वृत्त्यर्थे यस्ते ... ... ॥ वसिष्ठ उवाच-अस्वाध्यायपरोलोके श्वानं च परि- भरद्वाज उवाच- सर्वपापसमादानं नृशंसे चानृते कर्षतु । पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ।। च यत् । तत्तस्यास्तु सदा पापं यस्ते ... ...॥ कश्यप उवाच-सर्वत्र सर्वे पणतु न्यासलोपं करोतु अष्टक उवाच- स राजास्त्वकृतप्रज्ञः कामवृत्तश्च च । कूटसाक्षित्वमभ्येतु यस्ते .........॥ पापकृत् । अधर्मेणाभिशास्तू: यस्ते ... ... ॥ गौतम उवाच-जीवत्वहङ्क्तो बुद्धया विषमेणा- गालव उवाच- पापिष्ठेभ्यो ह्यनर्धाहः स नरोऽस्तु समेन सः । कर्षको मत्सरी चास्तु यस्ते... ...॥ स्वपापकृत् । दत्वा दानं कीर्तयतु यस्ते ... ...॥ अङ्गिरा उवाच-अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च अरुन्धत्युवाच- श्वश्वाऽपवादं वदतु भर्तुर्भवतु परिकर्षतु। ब्रह्महाऽनिकृतिश्चास्तु यस्ते......॥ दुर्मनाः। एका स्वादु समश्नातु या ते ... ...॥ धुन्धुमार उवाच-अकृतज्ञस्तु मित्राणां शूद्रायां च वालखिल्या ऊचुः- एकपादेन वृत्यर्थ ग्रामद्वारे स प्रजायतु । एकः संपन्नमश्नातु यस्ते ... ...॥ तिष्ठतु । धर्मज्ञस्त्यक्तधर्मास्तु यस्ते ......॥ पूरुरुवाच-चिकित्सायां प्रचरतु भार्यया चैव शुनःसख उवाच-अग्निहोत्रमनादृत्य स सुखं स्वपुष्यतु । श्वशुरात्तस्य वृत्तिः स्याद्यस्ते ... ... ॥ पितु द्विजः । परिबाट कामवृत्तोऽस्तु यस्ते.......।। दिलीप उवाच-उदपानप्लवे ग्रामे ब्राह्मणो वृषली- सुरभ्युवाच- बालजेन निदानेन कांस्यं भवतु पतिः । तस्य लोकान् स ब्रजतु यस्ते ... ... ॥ दोहनम् । दुह्येत परवत्सेन या ते ......॥ शुक्र उवाच-वृथा मांसं समश्नातु दिवा गच्छतु भीष्म उवाच- ततस्तु तैः शपथैः शप्यमानैर्नानामैथुनम् । प्रेष्यो भवतु राज्ञश्च यस्ते ... ... ॥ विधैर्बहुभिः कौरवेन्द्र । सहस्राक्षो देवराट् संप्रहृष्टः जमदग्निरुवाच-अनध्यायेष्वधीयीत मित्रं श्राद्धे समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ च भोजयेत् । श्राद्धे शद्रस्य चाश्रीयात् यस्ते...॥ अथाऽब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषि शिबिरुवाच-अनाहिताग्निम्रियतां यज्ञे विघ्नं जातरोषम् । ब्रह्मर्पिदेवर्षिनृपर्षिमध्ये यं तं निबोकरोतु च । तपस्विभिर्विरुध्येच यस्ते... ...॥ घेह ममाद्य राजन् ॥ ययातिरुवाच-अनृतौ च व्रती चैव भार्यायां स शुक्र उवाच- अध्वर्यवे दुहितरं ददातु छन्दोगे प्रजायतु । निराकरोतु वेदांश्च यस्ते ... ... ॥ वा चरितब्रह्मचर्ये । अथर्वणं वेदमधीत्य विप्रः नहुष उवाच-अतिथिगृहसंस्थोऽस्तु कामवृत्तस्तु स्नायीत यः पुष्करमाददाति ।। दीक्षितः । विद्यां प्रयच्छतु भृतो यस्ते ... ...॥ सर्वान वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः । अम्बरीष उवाच-नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञाति- ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ।। धु गोषु च । निहन्तु ब्राह्मणं चापि यस्ते ......॥ अगस्त्य उवाच- आशीर्वादस्त्वया प्रोक्तः शपथो नारद उवाच-गृहे ज्ञानी बहिःशास्त्रं पठतां विस्खरं | बलसूदन । दीयतां पुष्करं मह्यमेष धर्मः सनातनः।।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy