SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ अाज्यस्य भवेदृत्विक् विस ...ll अरुन्धत्युवाचनित्यं परिभवेत् श्वश्रूं भर्तुर्भवतु दुर्मनाः । एका स्वादु समानातु विसस्तैन्यं करोति या ।। ज्ञातीनां गृहमध्यस्था सक्तूनतु दिनक्षये । अभोग्या वीरसूरस्तु विसस्तैन्यं करोति या ।। गण्डोवाच ... दिव्यम् - शपथः अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु । ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ साधयित्वा स्वयं प्राशेत् दास्ये जीर्यतु चैव ह । विकर्मणा प्रमीयेत विसस्तैन्यं करोति या ॥ पशुसख उवाचदास एव प्रजायेतामप्रसूतिरकिञ्चनः । दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ शुनःसख उवाच-अध्वर्यवे दुहितरं वा ददातु छन्दोगे वा चरितब्रह्मचर्ये । आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि ।। ऋषय ऊचु:इष्टमेतद्विजातीनां योऽयं ते शपथः कृतः । त्वया कृतं विसस्तैन्यं सर्वेषां नः शुनःसख ॥ शुनःसख उवाच न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः । सत्यमेतन्न मिथ्यैतद्विसस्तैन्यं कृतं मया ॥ मयान्तर्हितानीह बिसानीमानि पश्यत । परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः ॥ रक्षणार्थं च सर्वेषां भवतामहमागतः । यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥ वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः । दुष्टा हिंस्यादियं पापा युष्मान् प्रत्यग्निसंभवा ॥ तस्मादम्यागतो विप्रा वासवं मां निबोधत । : अलोभादक्षया लोकाः प्राप्ता वै सार्वकामिकाः । उत्तिष्ठध्वमितः क्षिप्रं तानवाद्भुत वै द्विजाः ॥ पुष्कराख्यानम् । (१) भा. १३।९४।१-५०. ग्य. का. ५५ 'भीष्म उवाचअत्रैवोदाहरन्तीममितिहासं पुरातनम् । - ४३३ यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम । राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त। चराम सर्वां पृथिवीं पुण्यतीर्थं ततः कामं हन्त गच्छाम सर्वे ॥ शुक्रोऽङ्गिराचैव कविश्च विद्वांस्तथा ह्यगस्त्यो नारदपर्वतौ च । भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् ॥ ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः । शिबिर्दिलीपो नहुषोऽम्बरीषों राजा ययातिर्धुन्धुमारोऽथ पूरुः ।। जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्राः । तीर्थानि सर्वाणि परिभ्रमन्तो माध्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥ सर्वेषु तीर्थेष्ववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् । देवस्य तीर्थे जलमग्निकल्पा विगाह्य भुक्तबिप्रसूनाः ॥ केचित् बिसान्यखनंस्तत्र राजन् अन्ये मृणालान्यखनंस्तत्र विप्राः । अथापश्यन् पुष्करं ते ह्रियन्तं हृदादगस्त्येन समुद्धृतं तत् ।। तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं सुजातम् । युष्मान् शङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ शृणोमि कालो हिंसते धर्मवीर्यं सोऽयं प्राप्तो वर्तते धर्मपीडा । पुराऽधर्मो वर्तते नेह यावत्तावद् गच्छामः सुरलोकं चिराय ।। पुरा वेदान् ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलान् श्रावयन्ति | पुरा राजा व्यवहारेण धर्मान् पश्यत्यहं परलोकं व्रजामि || पुरावसन् प्रत्यवरान् गरीयसो यावन्नरा नवस्यन्ति सर्वे । तमोत्तरं यावदिदं न वर्तते तावत् व्रजामि परलोकं चिराय ॥ पुरा प्रपश्यामि परेण मर्त्यान् बलीयसा दुर्बलान् भुज्यमानान् । तस्मात् यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमिह जीवलोकम् ||
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy