________________
महाग
४३२
व्यवहारकाण्डम् सीतोद्धृतमहीकर हलोत्खातमृत्तिकाहस्तम् । त उक्त्वा बाढमित्येवं सर्व एव तदा समम् ।
. स्मृसा.११६ भुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः॥ . प्राग्दृष्टदोषं स्वल्पेऽप्यर्थे दिव्यानामन्यतममेव अत्रिरुवाच
___कारयेत् । स गां स्पृशतु पादेन सूर्य च प्रतिमेहतु । स्वल्पेऽप्यर्थे ऋणादौ तु शतसुवर्णाद्यमियोगे। अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः॥
व्यचि.९० वसिष्ठ उवाचसत्सु विदितं सच्चरित्रं न महत्यर्थेऽपि । अनध्याये पठेल्लोके शुनः स परिकर्षतु ।
(१) सत्सु विदितं शिष्टेषु प्रसिद्धम् । न महत्यपि परिव्राट् कामवृत्तस्तु बिसस्तैन्यं करोति यः ॥ . धटादीनामन्यतमं कारयेदित्यर्थः। xव्यक.७८ शरणागतं स निहन्तु स्वसुतां चोपजीवतु । (२) किन्तु सत्यादिकमेव कारयेत् । +चन्द्र.१६२ अथान् काङ्क्षतु कीनाशाद्विसस्तैन्यं करोति यः॥ महाभारतम्
कश्यप उवाचबिसाख्यानम्
सर्वत्र सर्व लपतु न्यासलोपं करोतु च । ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च । कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ .' यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥ वृथा मांसाशनश्चास्तु वृथा दानं करोतु च ।। श्रमेण महता कृत्वा ते बिसानि कलापशः । यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ भरद्वाज उवाचअथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन् । नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च । नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ।। ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ।। ऋषय ऊचु:
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च । . केन क्षुधापरीतानामस्माकं पापकर्मणा । जुहोतु च स कक्षाग्नौ बिस ... ...॥ नृशंसेनापनीतानि बिसान्याहारकाक्षिणाम् ॥ जमदग्निरुवाचते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः। पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यतु । त ऊचुः समयं सर्वे कुर्म इत्यरिकर्षण । अनृतौ मैथुनं यातु बिस ... ... ...॥ x स्मृसा. व्यकवत्। + शेषं व्यकवत् ।
द्वेष्यो भार्योपजीवी स्यात् दूरबन्धुश्च वैरवान् । (च) शेष स्मृसावत् चन्द्र.१६२ स्मृसावत् ; व्यसौ.७२, वीमि.
अन्योऽन्यस्यातिथिश्चास्तु बिस ... ... ॥ २।९९ स्मृसावत् ; व्यप्र.१७५ सीतो (सीरो) शेषं स्मृसावत् . गौतम उवाच(१) विस्मृ.९।१४ अप.२।९९ दोष + (स्वल्पे );
: अप.२९९ दोष + ( स्वल्पे): अधीत्य वेदांस्त्यजत त्रीनग्नीनपविद्धधत । व्यक.७८; स्मृच.१०२; स्मृसा.११६ स्त्र (त्व); व्यचि. विक्रीणातु तथा सोमं बिस ... ...॥ ९०, सवि.१७५ दोषं (दोषब्राह्मणं) (स्वल्पेऽप्यर्थे० ) मेव+ उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । (स्वल्पेप्यर्थेऽपि); चन्द्र.१६२ व्या + (दी); व्यसौ.७२वीमि.
तस्य सालोक्यतां यातु बिस... ... ....॥ २।९९, व्यप्र.१७५, समु.५३.
विश्वामित्र उवाच(२) विस्मृ.९:१९; अप.२।९९ विदितं सच्च (प्रथितं
जीवतो वै गुरून् भृत्यान् भरन्त्वस्य परे जनाः। सच्चा); व्यक.७८; स्मुसा.११६ त्रं (त); व्यचि.९०
अगतिर्बहुपुत्रः स्यात् बिस ... ...॥ (संवेदितं तच्चरित्रं न महत्यर्थे); सवि.१७५ सत्सु (सु) तं (त), चन्द्र.१६२, व्यसौ.७२ अं (i); वीमि.२।९९
अशुचिर्ब्रह्मकूटोऽस्तु ऋध्या चैवाऽप्यहङ्कृतः । व्यप्र.१७५ विदि (प्रथि) त्रं (तं); समु.५३ (सत् ०).
कर्षको मत्सरी चास्तु बिस ... ... ... .. .. (३) भा.१३।९३।१११-१४३.
वर्षाचरो तु भूतको राज्ञश्वास्तु पुरोहितः।