________________
दिव्यम्-शपथः
४३१
सम्ा
कृष्णलचतुष्टयादारभ्यापञ्चमाच्छूद्रो हिरण्यपाणिः । 'त्रिगुणे राजन्यस्य । शपथं कुर्यात् ।
सवि.१७५ शूद्रकोशार्हधनात् द्विगुणयोर्वैश्यक्षत्रियाभ्यां कोश 'पञ्चकृष्णलोने सीरोद्धृतमहीकरम् ।
एव कार्यः। .
व्यचि.९० (१) लाङ्गलोद्धृतलोष्टहस्तमित्यर्थः। स्मृच.१०० कोशवर्ज चतुर्गुणे ब्राह्मणस्य । न ब्राह्मणस्य
(२) कृष्णलपञ्चकादारभ्याषष्ठाच्छूद्रो लाङ्गलोद्धृत- कोशं दद्यात् । अन्यत्र आगामिकालसमयलोष्टकरः शपथं कुर्यात् । सवि.१७५
निबन्धनक्रियातः । सुवर्णाझेने कोशो देयः शूद्रस्य ।
(१) अस्माभिर्मिलित्वा एवं कर्तव्यमेवेति यत्समय(१) सुवर्णाद्धोंने उपरिकल्प्यमानकिञ्चिन्न्यूने करणं तस्मादन्यत्र ।
*व्यक.७८ सुवर्णार्धमूल्ये।
- व्यक.७८
(२) अस्माभिर्मिलित्वा एवं कर्तव्यमिति यत्र समयः (२) अशीतिरक्तिकं हिरण्यं सुवर्णः, तदर्द्ध किञ्चि
कृतः तस्मादन्यत्र । तत्र तु ब्राह्मणस्यापि कोशो देयः । न्यूने इत्यर्थः। चन्द्र.१६२
व्यचि.९० ततः परं यथाहं धटाग्न्युदकविषाणामन्यतमम् । कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरमेव । (१) यथार्ह स्तेयसाहसयोः। व्यचि.९०
___* स्मृसा. व्यकवत् । (२) ततः परं किञ्चिन्यूनसुवर्णाधात्परमित्यर्थः ।
. चन्द्र.१६२
ऽथै राजन्यस्य); दित.६१२ (द्विगुणेऽथे०) भि (वि) क्रिया+
(तथा द्विगुणेऽथे); सवि.१७४ णेऽर्थे (णाधे); चन्द्र.१६२ "द्विगणेऽर्थे यथाभिहिता समयक्रिया वैश्यस्य ।
णेऽ(णा) हिता (मत); व्यसौ.७२; वीमि.२।९९, व्यप्र. द्विगुणेऽर्थे पूर्वोक्तसुवर्णार्धात् द्विगुणीभूते । एवं त्रि
१७५ णेऽ(णा); प्रका.६४; समु.५३. गुणादावपि । यथाभिहिता समयक्रिया कोशपानादि
(१) विस्मृ.९।१३; अप.२।९९ णे + (इथे); व्यक.७८, रूपा ।
*व्यक.७८
९८ अपवत् ; स्मृच.१०० अपवत् ; पमा.१५६ अपवत् । * स्मृसा. व्यकवत्।
| स्मृसा.११६ णे (णार्थे ); व्यचि.९० अपवत् ; व्यत. . . (१) विस्मृ.९।९ सीरो (सीतो); व्यक.९८ विस्मृवत् ; २२८ णे + (ऽर्थे ) राजन्य (वैश्य ); दित.६१२ अपवत् ; स्मच.१००: पंमा.१५५ सीरों (शिरो); व्यचि.८९ विस्मृ- सवि.१७४ स्मृसावत् चन्द्र.१६२ त्रिगुणे (द्विगुणायें); व्यसौ. वत् ; व्यत.२२८ विस्मृवत् ; दित.६१२ विस्मृवत् ; सवि. ७२ त्रिगुणे (द्विगुणा); वीमि.२।९९; व्यप्र.१७५ अपवत् ; १७४; व्यसौ.८९ विस्मृवत् ; व्यप्र.१७४; प्रका.६४; प्रका.६४ अपवत् ; समु.५३ अपवत् .
(२) विस्मृ.९।१४-१६ आगामि (गामि); अप.२।९९ णे (२) विस्मृ.९।१०; अप.२०९९ सुवर्णा द्वोने (तत्र सुवर्णा
+(ऽथे) (न ब्राह्मणस्य०) (अन्य ...त:०); व्यक.७८ णे+(ऽर्थे) धेन); व्यक.७८ देयः (दातव्यः): ९८; स्मृसा.११६ सुवर्णा
(आगामि०): ९८ (कोशवर्ज०) णे + (ऽर्थे) (न बा...यातः०); (तत्र सुवर्णा); व्यचि.९० सुवर्णाझेने (स्वर्णा?); व्यत.
स्मृच.१०० व्यक.९८ वत् ; पमा.१५६णे + (ऽर्थे) (न ब्रा... २२८, दित.६१२; सवि.१७४; चन्द्र.१६२ (शूद्रस्य०)
यात:०); स्मृसा.११६ गुणे (र्गुणार्थे) न्धन (न्ध); व्यचि.९० शेष स्मृसावत् ; व्यसौ.७२; वीमिः।९९; व्यप्र.१७५
(कोशवर्ज०) + (ऽथें);व्यत.२२८ व्यक.९८ वत् दित.६१२ स्मृसावत् ; समु.५३.
व्यक.९८. वत् ; सवि.१७५ व्यक. ९८ वत् ; चन्द्र.१६२ (३) विस्मृ.९।११; अप.२११.९; व्यक.७८ स्मृसा.
णे (णार्थे) (न ब्राह्मणस्य०); व्यसौ.७२ णे (ऽर्थे) आगामि ११६व्यचि.९० सवि.१७४ ग्न्युदक(ग्न्यम्बु ); चन्द्र.१६२;
(गामि): ८७ (कोशवर्ज चतुर्गुणे ब्राह्मणस्य ०) (काल.); वीमि. ज्यसौ.७२, वीमि.२१९९; व्यप्र.१७५, समु.५३ सविवत्. (४) विस्मृ.९।१२; अप.२।९९; व्यक.७८ णेऽ(णा)
२१९९ निबन्ध (बन्ध); व्यप्र.१७५ णे+(); प्रका.६४ यथाभि (वि) : ९८; स्मृच.१००; पमा.१५५, स्मृसा.
व्यक. ९८ वत् ; समु.५३ णे+(ऽर्थे) ( न ब्रा...अन्यत्र०). - ११६ णेऽ (णा); व्यचि.९० णेऽथे (णार्थेषु) भि (वि) क्रिया (३) विस्मृ.९।१७ व्यक.७८ सीतो (सीरो) मेव (मेव
+(च); व्यत.२२८ (यथासमये विहिता क्रिया तथा द्विगुणे- | शापयेत्); स्मृसा.११६ मव+शापयेत् )व्यचि.९० स्थाने+