________________
४३०
व्यवहारकाण्डम्
र्थम् । एवं च श्रोत्रियब्राह्मणस्य सत्यशब्दोच्चारणमात्रादेव (१) ऊनग्रहणं अधिके शापविधिनिवृत्त्यर्थम् । कृष्णलं शपथं भवतीति द्रष्टव्यम् । स्मृत्यन्तरोपसंग्रहार्थ स्याद् तु व्यावहारिकनिष्कस्य विंशतितमो भागः। । ग्रहणमित्येके । यथाह मनु:-'सत्येन शापयेद्विपं क्षत्रिय
___स्मृच.१००-१०१ वाहनायुधैः । गोबीजकाञ्चनैर्वैश्य शूद्रं सर्वैस्तु पातकैः । __- (२) सुवर्णदूर्वादि यथाक्रमं करे नियम्य शपथाः इति ॥ देवराजब्राह्मणसमक्षमिति वक्तव्ये संसदिग्रहण कार्याः।
. व्यचि.९० देवतायाः संनिहितस्थानोपसंग्रहार्थम् । सभायाश्च (३) कृष्णलः काञ्चनरत्तिका । तन्मूल्यादूने कृष्णछलादिदोषरहितायाः। मभा. लोने । एवमन्यत्र ।
व्यत.२२८ (२) तच्छपथेन सत्यकर्म देवसंसदि उग्राणां देवतानां (४) मतान्तरे तु पञ्चकृष्णलाः पलं, तत्र लौकिकसंनिधौ ब्राह्मणानां संसदि परिषदि वा भवति । क्षत्रिया- व्यवहारे मानचतुष्टयं कृष्णलमित्युच्यते, तण्डुलपरिदीनामर्थगुरुत्वलघुत्वापेक्षो विकल्पः । महत्यर्थे देवता- मितमानमिति प्रसिद्धम् । मानवयाज्ञवल्क्ययोः शास्त्रयोः संनिधौ अल्पीयसि अन्यत्रेति । अब्राह्मणानामिति काकणिकद्वयन्यूनमानसतकं कृष्णलमित्युच्यते । वैष्णवे वचनाद् ब्राह्मणानां शपथकर्म न भवति । अत्र विष्णुः- धर्मशास्त्रे काकणिकत्रयन्यूनं मानवकृष्णलमित्युच्यते । 'पृच्छेद् ब्रूहीति ब्राह्मणम् । सत्यं ब्रूहीति राजन्यम् । एवं त्रिविधेषु कृष्णलेषु सत्सु वैष्णवधर्मशास्त्रोक्त कृष्णलगोबीजकाञ्चनैर्वैश्यम् । सर्वपातकैः शूद्रम् । एवं हि मेवाश्रयितुमुचितमिति । काकणिकत्रयं न्यूनमानषटकं साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः' इति । मनुस्तु- कृष्णलमेवात्र स्वत आश्रियते । मानवकृष्णलं तु कर्तृ'सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः । गोबीज- गुणादिभिराश्रियते । तत्र यावताऽपहृतद्रव्येण कृष्णलकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः' इति॥ गौमि. पूर्तिः । तत्कृष्णलापहारे उपोषितः स्नात आर्द्रपटः
(३) एवं च ब्राह्मणव्यतिरिक्तानामपि साक्षिगां एक- शूद्रो देवब्राह्मणसंनिधौ दूर्वाकरः शपथं कुर्यात् । शपथोक्तौ, 'क्षत्रियं वाहनायुधैरि'त्यादि बहुशपथोक्त्यां
Xसवि.१७५ विरोध इति न देश्यं गौतमवचनस्य गुणवत्साक्षिविषय- 'द्विकृष्णलोने तिलकरम् । तया पारिजाते संकोचनादिति । व्यचि.५० एवम्भूतं द्वितीयकृष्णलादारभ्य आतृतीयकृष्णलाविष्णुः
च्छूद्रः तिलकरः शपथं कुर्यात् । सवि.१७५ सर्वेष्वेवार्थजातेषु मुल्यं कनकं कल्पयेत् । 'त्रिकृष्णलोने रजतकरम् ।
अत्र कनकपदं परिमाणसुवर्णपरम् । व्यचि.९० तृतीयकृष्णलादारभ्य आचतुर्थाद्रजतपाणिः शपथं तेत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् । कुर्यात् ।
, सवि.१७५ (१) विस्मृ.९।४; अप.२।९९; व्यक.७८ ल्यं कनक म
चतुःकृष्णलोने सुवर्णकरम् । (ल्ये स्वर्ण प्र); स्मृच.१०० वेवा (व); पमा.१५५ ष्वेवा * व्यप्र. स्मृचगतम् । x शेषं स्मृचवत् । (षु चा); स्मृता.११६ क + (प्र); व्यचि.८९ कनक ( पणं (१) विस्मृ.९६ व्यक.९८ स्मृच.१००पमा.१५५, प्र); नृप्र.१३ ष्वेवा (षु चा) कनकं (स्वर्ण च); व्यत. व्यचि.८९; व्यत.२२८; दित.६१२; सवि.१७४ लोने+ २२८ स्मृसावत् ; दित.६१२ (सर्वेष्वर्थविवादेषु मूल्यं स्वर्ण (तु); व्यसौ.८९; व्यप्र.१७४; प्रका.६४; समु.५३. प्रकल्पयेत् ); सवि.१७४ ष्वेवा (व) के + (परि ); चन्द्र. (२) विस्मृ.९।७; व्यक.९८; स्मृच.१००; पमा.१५५; १६२ कं+(त); व्यसौ.७२ ष्वेवा (व) मूल्यं कनकं (कनकं
व्यचि.८९; व्यत.२२८ रजत (जल); दित.६१२ व्यतवत् ; मूल्यं प्र):८९ ष्वेवा (प्व); वीमि.२।९९; व्यप्र.१७४; प्रका.
सवि.१७४; व्यसौ.८९; व्यप्र.१७४; प्रका.६४; समु.५३. ६४ स्मृचवत् ; समु.५३ स्मृचवत्.
(३) विस्मृ.९।८; व्यक.९८ स्मृच.१००; पमा.१५५; (२) विस्मृ.९।५; व्यक.९८७ स्मृच.१००पमा.१५५; व्यचि.८९ सुवर्ण (कनक); व्यत.२२८ सुवर्ण (स्वर्ण); दित. ब्यचि.८९; व्यत.२२८ दित.६१२; सवि.१७४ (शूदं०); ६१२ सवि.१७४ व्यसौ.८९; व्यप्र.१७४; प्रका.६४ . व्यसौ.८९; व्यप्र.१७४ तत्र + (च); प्रका.६४; समु.५३. | समु.५३.