SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् युक्तमागमे प्रमाणत्रयाभिधानम्। स्मृच.७१ कृतागमस्य आगमकर्तुः । उक्तकाले त्रिंशद्वर्षात्मक भोगागमयोः सहकार्य प्राबल्यदौर्बल्ये त्रिपुरुषभुक्तिप्रामाण्यं च इत्यर्थः । प्रभुः प्रधानम् । स्फुटागमा प्रमाणपरिच्छिन्नाअभुक्तिरागमो मोघो भुज्यमाने परैरपि॥ गमा । या संततागमा या भुक्तिश्चिरन्तनी चतुर्थादेः आगमशब्देनात्र तत्प्रमाणभूतलिखितसाक्षिणावुक्तौ। प्रमाणं सा परित्यक्तागमनिश्चया प्रभुः सत्वनिर्णयस्मृच.६९ अमेति द्वितीयश्लोकार्थः। स्मृच.७९ कृतागमस्योक्तकाले भुक्तेः स्यात्प्रभुरागमः। स्वतन्त्रैः प्रेतपितृकैर्भुक्ता या पूर्वजैत्रिभिः ।। तस्यैवात्मतृतीयस्य प्रभुभुक्तिः स्फुटागमा ॥ भुक्तिस्त्रिपुरुषा ज्ञेया यावज्जीवमनुष्ठिता ॥ अॅक्तिर्या सा चतुर्थस्य प्रमाणं संततागता । इयं च प्रायेणास्मातकालोपक्रमभुक्तेरुदाहरणार्थपरित्यक्तागमा भुक्तिः केवलैव प्रभुर्मता ॥ मुदिता। तेन भुक्तेरागमप्रमाणत्वे क्रमात् त्रिपुरुषागतत्व* पमा. वाक्यार्थः स्मृचवत्। मनुपयोगि, अस्मातकालोपक्रमत्वमेवोपयुज्यते । अत एव (१) स्मृच.६९; प्रका.४५; समु.४७ रपि (रिह). (२) बृहस्पतिना पुरुषत्रयातिकमाभावेऽपि कालत एव भुक्तस्मृच.७५, पमा.१४६ स्यात् (च); प्रका.४८; समु.४९. स्त्रिपुरुषत्वमुक्तम् । स्मृच.७१-७२ (३) स्मृच.७५, पमा.१४६ गता (मता); प्रका.४८; समु.४९. । (१) स्मृच.७१; प्रका.४६, समु.४८.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy