________________
४२३ प्रदत्ताऽन्यस्य तुष्टेन न सा सिद्धिमवाप्नुयात् ॥ इति शङ्कितभोगैर्न कार्य सिध्यति केवलः ॥ ___ या खल्वन्यस्य भूः क्रोधादिना राज्ञा परभोग्यतया | शङ्कितव्यवहारेषु शङ्कयेदन्यथा न हि । कृता तुष्टया वाऽन्यस्मै दत्ता सा चिरन्तनभोगेनापि न अन्यथा शङ्कितान्सभ्यान्दण्डयेच्चौरवन्नृपः ।। भोक्तुः सिध्यतीत्यर्थः।
_ +स्मृच.७४ अन्यथा शङ्कनान्नित्यमनवस्था प्रजायते । मरीचिः
लोको विभिद्यते धर्मो व्यवहारश्च हीयते ।। 'धेनुवाह्यालङ्करणं याचितं प्रीतिकर्मणा। अनागमापि या भुक्तिर्विच्छेदोपरवोज्झिता।
चतुःपञ्चाब्दिकं देयमन्यथा हानिमाप्नुयात् ॥ षष्टिवर्षात्मिका साऽपहर्तुं शक्या न केनचित् ।। (१) साक्षिसाध्येष्वपि हानिमाह मरीचिः- भोगः संक्षेपतश्चोक्तस्तथा दिव्यमथोच्यते ॥ धेन्विति ।
स्मृच.६९
संग्रहकारः (२) धनस्य दशवार्षिकी हानिरिति यदुक्तं तस्य
भोगनिर्णायकम् विषयविशेषे संकोचमाह मरीचिः-धनेति । पमा.१४८ भुक्तिप्रसाधने मुख्याः प्रथमं तु कृषीवलाः । स्मृत्यन्तरम्
ग्रामण्यः क्षेत्रसामन्तास्तत्संधापयतः क्रमात ॥ वर्षाणि पञ्चत्रिंशत्तु पौरुषो भोग उच्यते ।।
तत्संधापयतो दीर्घकालादिविशेषणं भुक्ति चोद्भावअनिर्दिष्टकर्तृकवचनम् । यत इत्यर्थः।
स्मृच.७१
लिखितादित्रयप्रमेयम् 'स्नेहप्रत्युपकारेच्छा धर्मापेक्षा तथैव च।
लिखितं साक्षिणो भुक्ति: क्रिया क्षेत्रगृहादिषु । उपेक्षाहेतवः प्रोक्ता भुक्तमन्यैन हीयते ॥ स्नेहादिहेतुनाऽन्यथासिद्धो भोगो न प्रमाणं, भुक्ते ।
आगमक्रयदानादौ प्रत्याख्याते चिरन्तने ।। त्रिपुरुषभोगात् शब्देन प्रतिग्रहादिवत् स्वत्वहेतुतया .
आगममुद्भावयतस्तु लिखितादित्रयं प्रमाणमित्याह
स एव-लिखितमिति । बोधितादन्यस्य भोगस्यार्थापत्तिरूपत्वात् । चन्द्र.१५६
उत्सन्नसत्ताप्रवादे क्रयाद्यागमे प्रत्याख्याते प्रतिवाआदानं प्राप्य तस्यां तु प्रायः साक्ष्यं प्रवर्तते (?)॥
दिना निराकृते सति क्षेत्रादिष्वागममुद्भावयतो लिखितशुक्रनीतिः ..
साक्षिभुक्तयः क्रिया प्रमाणमित्यर्थः। ननु कथमागमे उपाधि वा समीक्ष्यैव देवराजकृतं सदा।।
भुक्तिः प्रमाणं, अनागममूलाया अपि भुक्तेरपहारादौ विनष्टे लिखिते राजा साक्षिभोगैर्विचारयेत् ॥
दर्शनात् । मैवम् । दीर्घकालादिविशिष्टाया भुक्तेर्मलालेखसाक्षिविनाशे तु सद्भोगादेव चिन्तयेत् ।
न्तरादर्शने सति आगममूलतैवावसीयते, मन्वादिस्मृतेसद्भोगाभावतः साक्षिलेखतो विमृशेत्सदा ॥ ।
रिव वेदमूलता। केवलेन च भोगेन लेखेनापि च साक्षिभिः ।
ननु तथापि स्मरणयोग्ये काले भुक्तावुपक्रान्तायां कार्य न चिन्तयेद् राजा लोकदेशादिधर्मतः ॥
योग्यानुपलब्ध्या मूलभूतागमाभावनिश्चयात् कथं तत्र स्नेहलोभभयक्रोधैः कूटसाक्षित्वशङ्कया।
भुक्तिबलेनैवागमसिद्धिः ? सत्यं; अत एव तस्मिन् केवलैः साक्षिभिर्नैव कार्य सिध्यति सर्वदा ।।
काले उपक्रान्तायां लिखितसाक्षिभ्यामेवागमोऽध्यवसीअस्वामिकं स्वामिकं वा भुङ्क्ते यद्बलदर्पितः ।
यते । स्मरणयोग्यकाले तूपक्रान्तायां स्वबलेनापीति + सवि. स्मृचवत् । (१) स्मृच.६९; पमा.१४८ धेनुवा (धनवा); प्रका.४५%, (१) शुनी.४७१६-७१७. (२) शुनी.४।७१९. समु.४७. (२) अप.२।२८, स्मृच.७२; पमा.१४२ (३) स्मृच.७१ तु (तत्) पमा.१४१ संधापयतः (सीमा. प्रका.४६ बृहस्पतिः; समु.४८. (३) चन्द्र.१५६.. पतयः); प्रका.४६ स्मृचवत् । समु.४८ . (१) व्यसौ.६६. (५) शुनी.४।७०३-७०५. (४) स्मृच.७१ पमा.१४१ गम (गमे) ने (ना); प्रका. (६) शुनी.४७०७-७१०.
४६ समु.४८.