________________
४२२
व्यवहारकाण्डम्
जमवा
.
संवतः
त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥ | कालीनपुरुषाणां जीवतामभावे चिरन्तनकालीनभोग
युगपज्जीवत्सु त्रिषु षष्टिवर्षभोगेऽपि न त्रैपुरुषिकः। तुल्यतापत्तौ सत्यां द्रष्टव्यम् । अन्यथा 'स्मार्ते काले क्रिया प्रपितामहस्यैव तत्र स्वातन्त्र्यात्तस्यैव भोगः । भूमेः सागमा भुक्तिरिष्यते' इत्यादिवचनविरोधापत्तेः ।
ब्यमा.३४१ एवं च पञ्चाधिकशतवर्षपर्यन्तस्य स्मार्तकालत्वाभिधानं प्रपितामहेन यद्भुक्तं तत्पुत्रेण विना च तम्। प्रायिकाभिप्रायेणेति मन्तव्यम् । . स्मृच.७५ तौ विना यस्य पित्रा च तस्य भोगस्त्रिपूरुषः ॥ (३) एतद्वचनमसमक्षभोगविषयकं इति समक्ष
एकेन तावद्भुक्तं तस्मिन्मृते तत्पुत्रेण, तयोश्च मृतयो- विंशतिवर्षाभोगविषयकवचनेनाविरोधः । एतादृक् स्तृतीयेन, तस्मिन्मृते चतुर्थस्य त्रिपौरुषिको भोगो स्मृत्युक्तकाल एव ।
+व्यत.२२३ भवति । त्रयाणामेव स्वतन्त्रत्वात्। व्यमा.३४१ (४) भुक्ता भुक्तिः पाकं पचतीतिवत् प्रत्ययानुवर्षाणि विंशतिं भुक्ता स्वामिनाऽव्याहता सती। ग्रहाय धातोरनुवादः। तत्रागमस्तादृशभोगेनैवाक्षिप्यते । भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषी। आगमाभावनिश्चये तु सर्वत्र भोगो निष्फल एव । त्रिपौरुषी च त्रिगुणा न तत्रान्वेष्य आगमः ।।
व्यप्र.१५५ - (१) स्वमिनोऽव्याहताया एव विंशतिवर्षभुक्तेर्द्वि- 'यद्विनागममत्यन्तं भुक्त भिर्भवेत् । गुणत्रिगुणविधानात् त्रैपौरुषिकोऽपि भोगः । संनिहिते न तच्छक्यमपाहतं क्रमात्रिपुरुषागतम् ॥ एव प्रतिवादिनीत्यवगम्यते । न ह्यसंनिधानादव्याहतेति अत्यर्थमिति संनिहितस्य विरोधं विना यत् त्रिभिव्यपदिश्यते । तत्र त्रैपुरुषिकभोगश्चतुर्थे पुरुषे प्रमाणम्। भुक्तं तद्विनाप्यागमं लभ्यत एव । नापहर्तुं शक्यत
व्यमा.३४२ इत्यर्थः । लेख्याभावेऽपीत्येकवाक्यत्वात् । व्यमा.३४१ (२) तच्चतुर्थादिभुक्तेः षष्टयाब्दिक्याः प्रारम्भ(१) ब्यमा.३४१ त्रिपू (त्रिपौ); व्यक.७१ यद्भुक्तं
भुक्तिविशेषः स्वत्वहेतुः (भुक्तस्य) त्रिपू (त्रिपौ); दीक.३४ यस्य (तस्य) त्रिपू (त्रिपौ); . भुज्यमाने गृहक्षेत्रे विद्यमाने तु राजनि । स्मृसा.१०४ च तम् (ऽपि तम् ); व्यचि.६४ विना च तम् भुक्तिर्यस्य भवेत्तस्य न लेख्यं तत्र कारणम् ॥ (च तं विना); स्मृचि.४९ स्मृसावत् ; व्यत.२२४ त्रिपू तस्य भोक्तुर्भुज्यमानं भवेत् । यतस्तत्रोपेक्षकस्यागम(त्रिपु); दात.१८१ व्यमावत् ; व्यसौ.१७ प्रपि (पि); वीनि.
लेख्यं न कारणं न साधनम् । भोगोपेक्षया स्वत्वापत्ति२१२९ व्यचिवत् ; व्यप्र.१५५ प्रपि (पि) यद्भुक्तं (भुक्तस्य);
सूचिकया लेख्यसाधकत्वस्य प्रतिहतत्वादित्यर्थः । एतच्च सेतु.९०, विच.१३९ व्यसौवत् .
लेख्यवैयर्थ्यकथनार्थमुक्तम् । न पुनर्भोक्तः स्वामित्व(२) ब्यमा.३४१ भुक्ता (भुक्त्वा) तु (च); अप.२०२८
प्रतिपादनार्थ तस्य भोगमात्रेण स्वामित्वासिद्धेः। ऽव्याह (व्याहृ) भूमे (भुक्ति) तु (च) नारदः; ब्यक.७१ व्यमावत् ; स्मृच.७५ तत्रा (ततोs); पमा.१४२ भूमेः
स्मृच.६८ (ज्ञेया) तु (च) (त्रिपूरुषी त्रिगुणिता तत्र नान्वेष्य आगमः);
या राज्ञा क्रोधलोभेन छलन्यायेन वा कृता । स्मृसा.१०४ न्वेष्य (पेक्ष्य) शेष व्यमावत् ; व्यचि.६४
+ सेतु., विच. व्यतवत्। * पमा. स्मृचवत् । त्रिपौ (त्रिपू) शेष स्मृसावत् ; स्मृचि.४९ शतिं (शतिः) द्विपौ (द्विपू) याशवल्क्यः ; व्यत.२२५ भुक्ता (भुक्त्वा) ऽव्या (व्या)
(१) व्यमा.३४१ त्यन्तं (त्यर्थ) पूर्वे...त् (पूर्वतरैत्रिभिः) च त्रिगुणा (तु त्रिगुण:); दात.१८१ऽब्या (व्या) शेष व्यमावत् हतु (क); अप.२।२८, व्यचि.६४ व्यमावत् ; नृप्र.) व्यसौ.६७ भक्तिः (भुक्तेः) शेष व्यमावत् वीमि.२।२९ भुक्ता वीमि.२।२९ त्यन्तं (त्यर्थ) हर्तुं (क); विव्य.१६ व्यमावत्. (भुक्त्वा) सा (त्वा) णा तु (णी च) न्वेष्य (पेक्ष्य); व्यप्र.१५५ (२) स्मृच.६८; पमा.१४६ गृह ( गृहे); प्रका.४४; शति (शतिः) ऽव्याह (न्याहृ) तु (च); सेतु.९२ व्यमावत् ; समु.४६. (३) स्मृच.७४; पमा.१४४ लन्या (लान्न्या); प्रका.४८ स्मृचवत् ; समु.४९ भूमेः (ज्ञेया) तत्रा (ततोs); सवि.१३४ भेन (भाभ्यां) ऽन्यस्य (चापि); प्रका.४८ छल ' विच.१४१ व्यमावत् ; विव्य.१६-१७.
। (छला) कृता (हृता); समु.४९ कृता (हृता).