________________
भुक्तिः
४२१
अन्यरवो विप्रतिपत्तिः, तद्रहितः । शक्तस्य स्नेहाद्युपेक्षा- (१) सताऽपि लेख्येनेति शेषः। स्मृच.६८ कारणरहितस्य प्रत्यर्थिनो द्रव्यस्वामिनः संनिधानं, सोऽयं (२) समर्थस्य बालत्वादिदोषरहितस्य । व्यत.२२२ पञ्चाङ्गो भोगः।
व्यमा.३४२ हा याऽभियुक्तेन प्रमाणेन प्रसाधिता । . (२) आद्यपुरुषभोगविषयमेतत् । अप.२।२७ भूमिः सा तत्सुतात्प्राप्ता न हर्तव्या कदाचन ।। (३) पञ्चाङ्ग इति वदन् एकाङ्गवैकल्येऽपि अप्रा- तत्सुतान्न हर्तव्येत्यत्ययः ।
स्मृच.७४ माण्यमेव भोगस्येति दर्शयति । *स्मृच.७१ . स्वजनादिभुक्तिर्न स्वत्वहेतुः ।
(४) इष्यते प्रमाणत्वेन । सागमः क्रयादियुक्तः ।। सेनाभिभिर्बान्धवैर्वा भुक्तं यत्स्वजनैस्तथा । एष च भूमिविषयकविंशतिवर्षधनविषयकदशवर्षान्यून- | भोगे तत्र न सिद्धिः स्याद्रोगमन्यत्र कल्पयेत ॥ कालभोगपरः।
xव्यत.२२५ । तत्र सनाभ्यादिभोगे संबन्धित्वेनोपेक्षासंभवात् . (५) विच्छेदोऽन्तरायः, उपरव आक्रोशः ताभ्यामु- भूम्यादिहानेन सिद्धिः स्यादित्यर्थः। स्मृच.६९ ज्झितो रहितः । यद्वा छेदो व्यवधानं तद्विगमवान् याञ्चाधर्मेण यद्भुक्तं श्रोत्रिय राजपूरुषैः । विच्छेदो निरन्तर इति यावत् । अपरवो वर्जनविषयो । सुहृद्भिर्बान्धवैर्वाऽपि न तद्भोगेन हीयते ॥ खः। मदीयं क्षेत्रादि त्वया किमिति भुज्यत इति प्रतिषेधः। यद् अलङ्करणादीत्यर्थः।
स्मृच.६९ अपशब्दस्य वर्जनार्थत्वात् । तेनोज्झितः। व्यप्र.१५४ धर्मक्षयः श्रोत्रिये स्याद्भयं स्याद्राजपूरुषे।
(६) आगमोत्पादकक्रयादिसहितः दीर्घकालो निरन्तरो स्नेहः सुहृद्वान्धवेषु भुक्तमेतैर्न हीयते ॥ निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चरूपाणि। व्यउ.४६ भुक्तं पञ्चवर्षादूर्ध्वमपीति शेषः । अनेन सकारणो. भुक्तिविशेषः स्वत्वहेतुः
पेक्षायां न कदाचिद्धानिरित्युक्तम् । तेन दशवार्षिकउपेक्षिता यथा धेनुर्विना पालेन नश्यति । विंशतिवार्षिकहान्योरपि अपवादः सकारणोपेक्षायां पश्यतोऽन्यैस्तथा भूमिभुक्ता भोगेन हीयते ॥ द्रष्टव्यः ।
___स्मृच.६९ पश्यन्तमनादृत्य या यस्य भः परैर्भुज्यते सा तस्य
त्रिपुरुषभुक्तिप्रामाण्यम् हीयते तदीयत्वेन न निश्चीयते इति रत्नाकरेऽपि पिता पितामहो यस्य जीवेच्च प्रपितामहः । व्याख्यातम् । ..
व्यचि.६६
। सेह (सा हि) शेष सविवत् ; व्यप्र.१५७ व्यतवत् ; विता. वर्षाणि विंशतिं यस्य भुक्ता पृथ्वी परैरिह ।
१४६ (वर्षाणि विंशतिर्यस्य भुक्ता स्याद्भर्नरैरिह) तस्य सेह सति राज्ञि समर्थस्य तस्य सेह न सिध्यति॥
(सा तस्येह ); सेतु.८८ व्यचि.७५ वत् ; प्रका.४४; * सवि. स्मृचवत्। -विच. व्यतवत् ।
समु.४६ भुक्ता पृथ्वी ( भूर्भुक्ताऽथ ); विच.१३६ शति (१) अप.२२२५ भूमि...न (भुक्ता भूमिः कालेन); व्यक. (शतिः) भुक्ता पृथ्वी (भूर्भुक्ता च). ७२ अपवत् ; स्मृच.६८; स्मृसा.१०६ अपवत् ; व्यचि. | (१) स्मृच.७४; प्रका.४८; समु.४९. (२) मेधा. ६६, ७५ अपवत्; व्यप्र.१५७ अपवत् ; विता.१४६८।१४८ =) (संबन्धिबान्धवैश्चैव भुक्तं यज्जातिभिस्तथा । न अपवत् ; प्रका.४४; समु.४६ भूमिभुक्ता (भुक्ता भूमिः) तद्भोगो निवतेत भोगमन्यत्र कल्पयेत्॥); स्मृच.६९; प्रका.
(२) शुनी.४१७१४-७१५ तिं (तिः) भुक्ता पृथ्वी (भू. ४५; समु.४७. (३) स्मृच.६९; पमा.१४९ वाऽपि भुक्ता तु); अप.२।२५ शतिं (शतिः) भुक्ता पृथ्वी (भूर्भुक्ताऽ- (श्चापि ); प्रका.४५; समु.४७. थ); ब्यक.७२ भुक्ता पृथ्वी (भूर्भुक्ता तत् ); स्मृच.६८; (४) स्मृच.६९; पमा.१४९ (धर्मोऽशयः श्रोत्रियस्य अदीक.३३ यस्य ... रिह (यावद् भूर्भुक्ता तु परैर्यदि); स्मृसा. भयं राजपूरुषे) बृहस्पतिः प्रका.४५, समु.४७. (५) ब्यमा. १०६ यस्य ... पृथ्वी (यत्र भूमि क्ता); व्यचि.६६ यस्य ... | ३४१ स्त्वेक (स्तत्त्रि), व्याख्यानात्तु 'त्वेकपूरुषः' इति पाठोपृथ्वी (सम्यक् भूमिभुक्ता) : ७५ भुक्ता पृथ्वी ( भूमिभुक्ता ); ऽनुमीयते ; व्यक.७०-७१, दीक.३४ पू (पौ); स्मृसा.१०४, व्यत.२२२ शतिं (शतिः) भुक्ता पृथ्वी (भूर्भुक्ता तु), सवि. स्मृचि.४९; व्यत.२२४ पू (पु); दात.१८१ व्यसौ.६७, १२९ शतिं (शतिः) भुक्ता पृथ्वी (भूमिर्भुक्ता); व्यसौ.६८ | व्यप्र.१५५, सेतु.९०, विच.१३९, विन्य.१६.
५.