________________
व्यवहारकाण्डम्
८ आगमस्तु भवेन्मूलं भुक्तिः शाखा प्रकीर्तिता ॥ येन पूर्वोक्तविरोधः स्यादिति । अत्र हेतुमाह । आग
भेटचाटबलाद्भुक्तं हृतं गुप्तमथापि वा। मस्य स्वरूपाभाव इति । अनियत इति शेषः। एतस्नेहप्रणयदत्तं च प्रदत्तं भाटकेन वा ॥ दुक्तार्थमिति । अस्मार्तकाललक्षकत्वेनोक्तार्थमित्यर्थः । तथा वसनरक्षार्थ याचितं प्रणयेन वा।
अस्मातकालीनोपभोग आगमज्ञाननिरपेक्षः प्रमाणम् । एवं बहुविधे भोगे आगमो निर्णयः स्मृतः ॥ स्मार्तकालीनस्तु आगमज्ञानसापेक्षः प्रमाणमित्युक्तम् । , वसनरक्षार्थ गृहरक्षणार्थम् । एवं चोपेक्षाकारणरहिता
सुबो.२।२७ प्रतिकूला भुक्तिरागमाभावेऽप्युक्तकाला लिखितसाक्षिणो अन्यायेनापि यद्भुक्तं पित्रा भ्रात्राऽथवाऽपि च। . वैयर्थ्यमापादयतीत्यनुसंधेयम् । अतो लिखितसाक्षिणाव- न तच्छक्यं पराहतुं तृतीयं समुपागतम् ॥ नुकूलभुक्तियुक्तौ प्रतिकूलसमक्षदानादिरहितौ गृहक्षेत्रा- | . (१) तृतीयमतिक्रम्य समुपागतमित्यर्थः । स्मृच.७३ दिविषये प्रमाणतया कीर्तनीयौ। ... स्मृच.७० . (२) एतच्च अन्यायेनापि भुक्तमपहर्तुमशक्यं किं -आगमस्तु कृतो येन स दण्ड्यस्तमनुद्धरन् । पुनायेन भुक्तमिति ।
पमा.१४४ न तत्सुतस्तत्सुतो वा भोगहानिस्तयोरपि ॥ .
व्यास: चिरन्तनभोगेऽपीति शेषः । अनेन चिरन्तनभोगे - लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यं, पञ्चाङ्गभोगश्च । प्रपौत्रादीनामागमानुद्धरणेऽपि न भोगहानिरित्यर्थादुक्तं शास्त्रेषु लेख्यसाक्षिभ्यां भुक्तिरभ्यधिका मता ॥ भवति ।
स्मृच.७२ सागमो दीर्घकालश्चाविच्छेदोऽपरवोज्झितः । यद्विनागममत्यन्तं भुक्तं पूर्वैलिभिर्भवेत् । प्रत्यर्थिसंनिधानश्च पञ्चाङ्गो भोग इष्यते ॥ न तच्छक्यमपाहते क्रमात्त्रिपुरुषागतम्.४॥
(१) आगम्यते प्राप्यते स्वं भवति येन क्रयादिना मिता.टीका- नन्वस्मातकालीना भक्तिरागमज्ञानं स आगमः । दीर्घकालत्वं यस्मिन् पुरुषे यावान् कालो नापेक्षते। अपि तु तत्सत्तामपेक्षते इत्युक्तम् । तदसंगतम्। भोगस्योक्तः । छिद्रो विच्छेदः । तद्रहितो निश्छिद्रः । 'यद्विनागममत्यन्तं भक्तमि'त्यस्मिन् वचने अत्यन्तमिति (१) स्मृच.७३ पमा.१४४ भ्रात्रा ... च (पूर्वतरैत्रिभिः) सर्वात्मना आगमनैरपेक्ष्येण भुक्तेःप्रामाण्यप्रतीतेरित्यत्रा
(न तच्छक्यमपाकर्तु कमात्रिपुरुषागतम्); दीक.३३ अन्याये.
नापि (अनागमं तु) शेष पमावत् ; प्रका.४७. (२) व्यमा. भिप्रायेणाक्षिपति । यच्चोक्तं 'यद्विनागममि'त्यादिना ।
३१३. (३) शुनी.४७११ पञ्चा....ते (भुक्तो भोगः प्रमाणपरिहरति । तच्चाप्यन्तमिति (तत्राप्यत्यन्तमिति) ।
वत्); मिता.२२७ (प्रत्यर्थिसंनिधानोऽपि परिभोगोऽपि अयमभिप्रायः । सर्वात्मना आगमस्यास्मातकालीनोपभो
पञ्चधा ) स्मरणम् ; व्यमा.३४२ अविच्छेदोऽप (निश्छिमापेक्षाभावादत्यन्तमागमज्ञानं विनाऽपि अस्मातकाली- द्रोऽन्य) नश्च (नं च); अप.२।२७ अवि....तः नोपभोगे सति भुक्तं तद्वस्तु अपाहतुं न शक्यत इत्येव। ( छेदोपाधिविवर्जितः ); व्यक.७१ ब्यमावत् , स्मृच. न तु वस्तुत आगमसत्तां विनाऽप्युपभोगात्स्वत्वमस्तीति । ७१; स्मृसा.१०४ (3) व्यमावत् ; स्मृचि.४९ अवि
च्छेदो (निश्छिद्रो) इष्य (उच्य ); व्यत.२२५ पञ्चाङ्गो x मिता व्याख्यानं ' आगमोऽभ्यधिक ' इति याज्ञवल्क्य
भोग (भोगः पञ्चाङ्ग) शेष व्यमावत्, व्यासकात्यायनौ; सवि. श्लोके (पृ.३९८) द्रष्टव्यम् ।
१३० श्वा (श्च) : १६४ श्चा (श्च) नश्च (नं च); चन्द्र.१५७ समु.४७ अन्त (घन्त).(१) स्मृच.७०; प्रका.४६, समु.४७. व्यतवत् ; व्यसौ.६७ पूर्वार्ध ब्यमावत् ; व्यप्र.१५३-१५४ - (२)मिता.२।२८ भोग (भोग्य); अप.२।२८ मितावत् , श्चा (श्च) पञ्चाङ्गो भोग इष्यते (परिभोगोऽपि पञ्चधा); पउ. स्मृत्यन्तरम् ; स्मृच.७२ स्मृत्यन्तरम् ; पमा.१४५ मितावत् , ४६ (= ) उत्तरार्धं व्यप्रवत् ; व्यम.१४; विता.१३८ १ स्मृत्यन्तरम् ; नृप्र.८ मितावत् ; व्यम.१४ मितावत् ; विता. (ऽन्य) शेष व्यउवत् ; प्रका.४६; समु.४८ ( आगमः काल. १५२ मितावत् , नारदः; प्रका.४७ स्मृत्यन्तरम् । समु.४८ दैर्ध्य चाविच्छेदोपरवोज्झनम् ) अत्रैव बृहस्पतेरप्ययं श्लोको स ...ध्दरन् (सोऽभियुक्तस्तमुद्धरेत्). (३) मिता.२।२६; दृश्यते, नश्च (नं च); विच.१४० सा (आ) शेषं व्यमावत् , व्यम.१४. .
व्यासकात्यायनौ विव्य.१७ विचवत .