________________
भुक्तिः
व्यक. ७४
hi शिल्पिषु निक्षिप्तं बन्धान्वाहितयाचितम् । प्रसह्याभिहरन् मोहात् हीनो दण्ड्यः स वै भवेत् ॥ यो मूल्यम् । "नोपभोगे बलं कार्यमात्र तत्सुतेन वा । पशुत्रीपुरुषादीनामिति धर्मे व्यवस्थितः ॥ (१) मिता. टीका – उपभोगमात्रबलादेव न स्वत्व - सिद्धिरित्यर्थः । बो. २२४ (२) आदिपदं जङ्गमान्तरपरम् । अत्र चेयं व्यवस्था, यदर्जकस्यापि लेख्यसाक्षिविरहे पञ्चाङ्गो भोगः प्रमाणम् । व्यचि. ७० येनोपात्तं हि यद् द्रव्यं सोऽभियुक्तस्तदुद्धरेत् । चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते ।। अर्जकस्य चिरकालभुक्तिरपि स्वागमविभावनं विना न प्रमाणमिष्यत इत्यर्थः । - व्यचि.६९ assesभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः । भोक्त्रभावे हि भुक्तिस्तु स्वतस्ताभ्यां गरीयसी ॥
अर्जकः आर्जिते प्रमाणत्वेन लेखादिकं दर्शयेत् । अर्जकाभावे तत्सुतस्य लेखादितो भुक्तिरेव प्रमाणमित्यर्थः । व्यचि. ७० बेलामुक्तस्तु यो ग्रामः शतवर्षोऽपि नश्यति । न तत्र पौरुपी भुक्तिर्यस्माच्चैव बलाद्धृता ॥ पितामहः
पञ्चाङ्गभोग:, भोगागमसहकार्य, त्रिपुरुषभुक्तिप्रामाण्यं च सागमा दीर्घकाला चाविच्छिन्नाऽपरवोज्झिता । प्रत्यर्थिसंनिधाना च भुक्तिः पचविधा स्मृता ॥
(१) व्यक. ७४ ल्पि (ल्पे); व्यचि. ७१; व्यसौ. ६९ वै भवेत् ( उच्यते). (२) मिता. २ २४३ व्यक. ७२; स्मृच. ६८; पमा. १४७; स्मृसा. १०५; व्यचि . ७० (); नृप्र.८; सवि. १२६; व्यसौ.६७; व्यप्र. १६६ बृहस्पतिः; व्यम. १५३ विता. १४५; प्रका. ४४; समु.४६.
(३) व्यमा ३४३; व्यक. ७१ पात्तं हि यद् (पनिहितं) स्यैव नेष्य (स्य तु लेख्य ); स्मृसा. १०५ हि (तु) नेष्य (लेख्य); व्यचि.६ ९ तदु (तमु ); स्मृचि.४९ हि (तु) तदु (तमु) याज्ञवल्क्यः; व्यसौ. ६७ व्यचिवत् (४) व्यक. ७१७२ भोक्त्र ( लेख्या ) भुक्तिस्तु स्वत ( युक्तिस्तु भुक्ति); स्मृसा. १०५ हि (तु) स्वतः (सुते); व्यचि. ७० हि (sपि ); व्यसौ. ६७. (५) स्मृचि. २३. (६) स्मृच. ७०; सवि. १३० चाविच्छिन्ना (च विच्छेदो); प्रा.४६; समु.४७.
४१९
स्मृच.७० सवि. १३०
सागमा आगममूलिका | (२) अपरवः आक्रोशः । नागमेन विना भुक्तिर्नागमो भुक्तिवर्जितः । तयोरन्योन्यसंबन्धात् प्रमाणत्वं व्यवस्थितम् ॥ भुक्तिर्बलवती तत्र भोक्ता यत्र परो भवेत् । स्वगोत्रे भोगिनां भुक्तिर्न शक्ता शाश्वती नृणाम् ॥ बलवती स्वप्रतिकूल लेख्यादेः वैयर्थ्यकर्त्री । स्वगोत्रे स्वमातृपितृबन्धुष्वित्यर्थः । स्मृच. ६९ स्वहस्तकाज्जानपदं तस्मात्तु नृपशासनम् । ततस्त्रि पुरुषो भोगः प्रमाणान्तरमिष्यते ॥
तत् प्रवादपरम्परायातप्रसिद्धानिश्चितागमभोगविष यम् । अन्यथा पूर्वोक्तवचनविरोधात् । एवं पूर्वपुरुषप्रसाधितागमाया अपि भुक्तेः प्रमाणतरत्वमवगन्तव्यम् । स्मृच. ७४
उशना दशवर्षभूभोगः न प्रमाणम् देशवर्षाद्वेश्मनो भोक्तुर्न भूमिः । प्रजापतिः भुक्तिविशेषः स्वत्वहेतुः
आदानकालादारभ्य भुक्तिर्यस्याऽविघातिनी । समा विंशत्यवधिका तस्य तां न विचारयेत् ॥ " हेत्वन्तरकृते यत्र आरूढो यत्र निहु । लेख्यं यस्य भवेद्धस्ते तस्य भोगं विनिर्दिशेत् ॥ निर्णायकत्वेनेति शेषः । भोगग्रहणमुपलक्षणार्थम् । स्मृच. ६४
हारीतः भोगागमयोः सहकार्यं त्रिपुरुषभुक्तिप्रामाण्यं च
नँ मूलेन विना शाखा अन्तरिक्षे प्ररोहति ।
(१) स्मृच. ७०; सवि. १३१; प्रका. ४६ नाग (आग); समु. ४८ प्रजापतिः. (२) स्मृच. ६९; प्रका. ४५; समु.४७. (३) स्मृव.७४ त्रि (त्रै) णान्त (णत); पमा. १४४; प्रका. ४८ स्मृचात् समु. ४९ तु (च ) शेषं स्मृचवत् .
(४) मभा. १२।३६; प्रका. ४५ (दशवर्षाद्वेश्म भोक्तुः संभवेति बहूनिति ? ) . (५) पमा. १४७; व्यसौ. ६६ यस्याsविघातिनी (या तु निरन्तरा) पू.; (६) स्मृच. ६४; प्रका. ४२ नारद: समु.४४ ( हेत्वन्तरं तु ते पत्रे आरूढे यत्र निह्नुते ). (७) स्मृच. ७०; पमा. १४०३ सवि. १३१३ प्रका. ४६;