________________
४१८
व्यवहारकाण्डम्
'पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः। लेख्यस्यानुद्भावितदोषस्य विंशतिवर्षायां भुक्तौ दिव्य तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत्।। साध्यतोक्ता । इह त्वदुष्टस्याविद्यामानसाक्षिस्वहस्तलिखिसागमेन तु भोगेन सम्यग्भुक्तं यदा तु यत्। तादेर्भुक्त्यैवोक्तकालया प्रामाण्यसिद्धिरुच्यत इत्यविरोधः । आहर्ता लभते तत्तु नापहार्य तु तत्कचित् ॥
अप.२।९२ 'सम्यगिति विंशतिवर्षपर्यन्तम् । व्यमा.३४५ : अथ विंशतिवर्षाणि आधिभुक्तः सुनिश्चितः । प्रैणष्टागमलेख्येन भोगारूढेन वादिना। येन लेख्येन तत्सिद्धिर्लेख्यदोषविवर्जिता * ॥ कालः प्रमाणं दानं च कीर्तनीयानि संसदि ॥ सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
बानग्रहणमागमोपलक्षणार्थम् । चशब्दः सातत्यादि- तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ।। विशेषणसंग्रहणार्थः । एवं चायमर्थः। भोगप्रमाणवादिना आधानसहितं पत्रमृणलेख्यनिवेशितम् । भोगाण्यं प्रमाणं तद्विशेषणानि आगमदीर्घकालादीनि मृतसाक्षि प्रमाणं तु स्वल्पभोगेऽपि तद्विदुः + ।। च कीर्तनीयानीति । कीर्तितानि च तद्विप्रतिपत्तौ साध- सनामिभिर्बान्धवैश्व भक्तं यत् स्वजनैस्तथा । मीयानि कीर्तनमात्रेण निश्चयाभावात् । स्मृच.७१ भोगात्तत्र न सिद्धिः स्याद्भोगमन्येषु कल्पयेत् ॥ आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशोधयेत्। अन्येषु असंबद्धेषु । सर्वत्रोपभोगे संकुल्यत्वाद्यनु, तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ॥ रोधेन शीलादेरुपेक्षाहेतोः संभवान्न भोगस्यान्यथोपपन्नस्य (१) आहर्ता ग्रहीता।
व्यक.६५ स्वत्वहेतुकल्पनद्वारा स्वत्वसाधकत्वं नाप्युपचयहानि(२) सुतग्रहणं पौत्रस्याप्युपलक्षणार्थम् । स्मृच.७२ हेतुत्वमिति तात्पर्यम् ।
व्यप्र.१६६ (३) लेख्यस्य चाप्रामाण्यशङ्कायां लेख्यग्रहीत्रा त
स्त्रीधनादिभोगः न स्वत्वहेतुः निरसनीयं, तत्पुत्रेण तु लेख्यार्थिनो भोग एव उप- ने भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च । । न्यस्यो न तु लेख्यमुद्धरणीयं तदाह--आहर्तेति। बालश्रोत्रियवित्ते च प्राप्तेऽपि पितृतः क्रमात् ।।
+व्यचि.६३ (१) देवानामनिराकर्तुस्वभावत्वात्तद्धनस्यान्यभोगे न (४) तदनभियुक्तपितृमरणे वेदितव्यम् । व्यप्र.१५० हानिः। श्रोत्रियग्रहणमन्यासक्तोपलक्षणार्थम् । स्मृच.६९ शक्तस्य संनिधौ बन्धो यस्य लेख्येन भुज्यते । (२) भोग न कल्पयेत् प्रमात्वेन नाद्रियेतेत्यर्थः । वर्षाणि विंशतिं यावत् तत्पन्नं दोषवर्जितम् ॥
___ व्यप्र.१६६ (१) विंशतिवार्षिकभोगस्य च लेख्यादिप्रमाणशुद्धि- नै स्त्रीणामुपभोगः स्याद्विना लेख्यात्कदाचन । करत्वमाह कात्यायनः--शक्तस्येति । यथोक्तभोगस्य शत्रुश्रोत्रियराज्ञां तु तथा बालधने मतः ।। स्वत एव प्रमाणत्वेन साध्यसिद्धौ पत्रदोषनिराकरणार्थ- *स्थलादिनिर्देश: लेख्यप्रकरणे (पृ.३७२) द्रष्टव्यः । त्वम् ।
व्यमा.३४६ । +व्याख्यानं स्थलादिनिर्देशश्च लेख्यप्रकरणे (पू. ३७३)द्रष्टव्यः । (२) विना द्रव्येणेत्यर्थः। पूर्वत्र तु वाक्ये दुष्टस्य
(१) ब्यमा.३५१ सना...श्च (सनाभैन्धिवैर्वापि); अप.
२।२८ भुक्तं यत् (यद्भुक्तं ) न्येषु (न्यत्र ); व्यक.७४; * सवि. स्मृचवत् । स्थलादिनिर्देशः लेख्यप्रकरणे स्मृसा.१०७ स्मृचि.५०; व्यप्र.१६६; प्रका.४५ नाभि (पृ. ३७०) द्रष्टव्यः। + सेतु. व्यचिवत् । स्थलादिनिर्देशः । (जाति) न्येषु (न्यत्र); विव्य.२० वैश्च (वैर्वा). . लेख्यप्रकरणे (पृ. ३७२) द्रष्टव्यः ।
(२) व्यमा.३५१ वित्ते (वृद्ध); व्यक.७४; स्मृच.६९ (१) व्यसौ.६६ प्रका.४६ (तस्मिन्नतीते भुक्त्या तं भुक्त्या
प्राप्तेऽपि (मातृतः); स्मृसा.१०७ ऽपि (च); ब्यचि.७१ प्राप्तं न तस्य तत्), (२) व्यमा.३४५ भोगे (भुक्ते) विष्णु- स्मृसावत् ; स्मृचि.५० बृहस्पतिः; व्यसौ.६९ ते च (त्तेषु) कात्यायनौ; व्यक.७० तत्तु (यत्र) विष्णुकात्यायनौ; व्यसौ.
ऽपि (च); व्यप्र.१६६ देव...च (वित्तापनयनेषु च) ऽपि (च) १५ सम्यग्भुक्तं (भुक्तं सम्यक् ) तत्तु (तत्र) विष्णुकात्यायनी.
| बृहस्पतिः, प्रका.४५, समु.४७, विव्य.२० त्ते च (तेषु). (३) स्मृच.७१७ पमा.१४० प्रण (प्रन); सवि.१३० | (३) व्यक.७४, स्मृसा.१०७ पू.; व्यचि.७१ शत्रु का.४६ समु.४८.
(स्वर) ख्यात्कदा (ख्यं कथं); व्यसौ.६९. . .