________________
भुक्तिः
।
४१७
(१) स्मार्तश्च कालः पुरुषत्रयभुक्तिकालात्मकः । अविज्ञातमनागमतयेत्यर्थः । एतदुक्तं भवति, यथा तथा च स्मृत्यन्तरम्- स्मार्त इति । अप.२।२८ छलानलारेण निर्णीतेऽपि विंशतिवार्षिकभोगस्य पुनर्भता
(२) स्मार्ते स्मरणयोग्यकाले । क्रिया प्रमाणं, नुसारेण चालनमिष्टं न तथा चिरन्तनस्येति । स्मृच.७३ आगमः स्वत्वहेतुः क्रयप्रतिग्रहादि, आगमाभावात् 'त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । । आगमस्यानुसंधानाभावादित्यर्थः। व्यक.७० लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात्।।
(३) अनुगमाभावात् योग्यानुपलब्ध्यात्मकबाधा- यथा क्षीरं जनयति दधि कालाद्रसान्वितम् । भावादित्यर्थः । एतदुक्तं भवति । स्मरणयोग्ये पञ्चा- दानहेतुस्तथा कालात् भोगस्त्रिपुरुषागतः ।। धिकशतवर्षपर्यन्तातीतकालमध्ये प्रारब्धा भुक्तिः स्वेतर- स्वद्रव्यसाध्यत्वादानस्य स्वत्वमुत्पादयन् भोगो प्रमाणावगता आगममूलैव स्वत्वे प्रमाणमिष्यते। स्वतः दानस्य हेतुर्भवति दानं वा हेतुः स्वत्वस्पैवेति दानहेतुः। स्वमूलावगतेयॊग्यानुपलब्ध्या बाध्यमानत्वात् । स्मरण- अत एव नियतकालान्तरभाविना स्वत्वेन व्याप्ता त्रैपुयोग्ये पुनः पञ्चाधिकशतवर्षपर्यन्तातीतकालात्प्राचीन- रुषी भुक्तिः स्वत्वे प्रतिग्रहादिवद्भवति प्रमाणम् । एवं काले प्रारब्धा स्वदाढविगतागममूलिका विनाऽपि लक्षणा हि भक्तिः एकेन विंशतिवर्षाणि अधिकानि वा मानान्तरावगतागममूलतां,स्वत्वे प्रमाणमिति । क्रमा- भुक्ता न तु न्यूनानि, तस्मिंश्च मृते तत्पुत्रेणापि तावत्रिपुरुषागतेत्यस्य तु व्याख्या संग्रहकारेण कृता- कालमेव भक्ता, तस्मिन्नपि मृते तत्पुत्रेणापि तथैव स्वतन्त्ररित्यादिना।
. +स्मृच.७१ भुक्ता भूस्वामिना च वक्ष्यमाणदाक्षिण्यस्नेहादिक्षमा(४) मिता.टीका- स्माते काले क्रियेति । क्रिया कारणाभावे त्रैपुरुषिकभोगस्योपेक्षैव कृता, सेदानीं प्रमाणमित्यर्थः । सर्वे गत्यर्था ज्ञानार्था इति । गत्यर्थे भोगेऽपि भम्यादौ पूर्वस्वामिस्वत्वनाशकरी, भोक्तुश्च गमिआने वर्तते । अतोऽनुगमो नाम निश्चयज्ञानम् । स्वत्व निमित्तं भवतीत्यदूरान्तरितं भोगस्यैव कारणत्वमु. तदभावेऽनुगमाभावः।
सुबो.।२७ च्यते । सर्वथा तावद्भोगे कृते पूर्वस्वत्वनाशः परस्वत्वो(५) आगमः स्वत्वहेतुदानक्रिया। स्मृसा.१०४ त्पादश्च जात इति सिद्धम् ।
व्यमा.३५० (६) अथ सागमभुक्तेः प्रमाणत्वे व्यर्थविशेषणता , मुंख्या पैतामही भुक्तिः पैतृकी चापि संमता । न; ' इदमिदानीं मम स्वमिति' तावत्साध्यं , तत्र त्रिभिरेतैरविच्छिन्ना स्थिरा षष्टयाब्दिकी मता ।। हि स्वत्वभोगे आगमस्य तन्त्रता, तस्य त्विदानी पर्यन्त- । अत्र च सर्ववचनेषु त्रिपुरुषागतत्वं भोगस्य स्मार्तमनुवृत्तौ भोगस्येति विवेकः। व्यचि.६९ कालीनत्वोपलक्षणं न तु यथाश्रुतम् । स्मरणयोग्येऽपि
(७) चन्द्रिकाकारण तु पञ्चाधिकशतवर्षपर्यन्तं स्मार्त- द्वितीयादिवर्षरूपे काले पुरुषत्रयात्ययसंभवात् । तत्र च काल इत्युक्तम् । तत्तु प्रायिकाभिप्रायकम् । नवतिवर्ष- बाधेनानुमित्यर्थापत्त्योरनुदयात् । व्यप्र.१५५ पर्यन्तायास्त्रिपुरुष्याः प्रतिपादितत्वात् । *सवि.१३५ वत्सराणां तु नवतिरथवा स्यात्त्रिपौरुषी।
आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा। अतःपरं प्रमाणं स्याद्भुक्तिरेवागमाइते ॥ कारणं भुक्तिरेवैका संतता या त्रिपौरुषी॥ (१) व्यमा.३४१ विष्णुकात्यायनौ; व्यक.७० विष्णुका
चतुर्थस्य पुंसो भुक्तिः प्रमाणतयोपन्यसनीयेति त्यायनी दीक.३४; व्यसौ.६६; विव्य.१६. (२) व्यमा. गमयति, तत्तस्यापि स्मार्तकालानन्तःपातिभक्तौ सत्यां । ३५०; प्रका.४४ जनयति (तु नयति) लादूसा (लवशा); वेदितव्यम् ।
समु.४९ प्रकावत् । विव्य.१९ कालात् भो...गतः (कालभोग'चिरन्तनमविज्ञातं भोगं लोभान चालयेत् ॥
त्रिपुरुषतां गतः).
.
(३) अप.२।२८; व्यक.७० स्मृसा.१०४ चापि (वापि). +पमा. स्मृचवत्। * सवि. (१३३ पृ.) मितागतम्। । त्रिभिरे (वयोपे); व्यसौ.६६ त्रिभिरे (वयोपे); व्यप्र.१५५. (१) अप.२।२८ स्मृसा.१०९ तता (ततं).
ब्दिकी (न्दिका); प्रका.४६ व्यसौवत् ; समु.४९ व्यसौवत् , (२) स्मृच.७३; प्रका.४७.
स्मृत्यन्तरम्. (४) प्रका.४६ पौ (पू); समु.४९ स्मृत्यन्तरम्... ग्य. का. ५३