SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ युक्तिः शङ्खलिखितौ (३) साक्षिस्थानत्वमेतेषां अविनाभावेन । व्यचि.७८ 'केशाकेशिसंग्रहणात् पारजायिकः, उल्काहस्तो- (४) अकृता ग्रामादय उक्ताः, तेऽन्यशब्देनोच्यन्ते । मिदः, शस्त्रपाणिर्घातुकः लोप्तहस्तश्चौरः । षड्विवादा असाक्षिप्रत्ययाः। तत्र साक्षिणः सन्ति । केशाकेशिग्रहणादिति स्त्रीसंग्रहणे वक्ष्यमाणानामन्ये- कथं तर्हि तेऽसाक्षिणः । लक्षणचिह्नस्ते परिच्छिद्यन्ते. न पामपि चिह्नानामुपलक्षणम् । लोप्नं चौर्यप्राप्तं वस्तु । दर्शनश्रवणानुभवैः । अतो लक्षणान्येव साक्षित्वं साक्षि व्यप्र.१६८ कार्य कुर्वन्तीत्यर्थः। नाभा.२।१५१ क्षेपेऽष्टशतं यथास्वरूपं वा । रुधिरस्रावे प्रवाहे उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । चाभिव्यक्ते न साक्षिणः । प्रत्यक्षचिह्नाभिव्यक्ते केशाकेशिगृहीतश्च युगपत्पारदारिकः ॥ .. चाष्टशतम् । कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः क्षेपे पूर्वोक्तलिङ्गनिश्चितप्रहारापहवे अष्टशतं दण्ड तथा कुठारपाणिश्च वनच्छेत्ता प्रकीर्तितः ॥ .. इति शेषः। एताश्च युक्तयो दुरवधारणानन्यथासिद्धि- प्रत्यग्रचिलैर्विज्ञेयो दण्डपारुष्यकृन्नरः । मूलकानुमानरूपतया न सर्वसाधारण्यः किन्तु निश्चल- असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ।। स्तेयमात्रविश्रान्ताः, अयमेव हि प्रत्यक्ष निर्णयः सूच्यत (१) तत्र आगते सति अग्निदघातकसेतुभेदकानां इति । व्यचि.७९ विषयः । छेत्तर्वनस्य निषेधातिक्रमे । केशाकेशिग्रहण च नारदः युगपत्पारदारिके । दण्डपारुष्यं घातकविषयम्। वाक्य संबन्धे चैव हि षडविवादा इति । प्रत्यक्षचिह्नत्वाच्च असाक्षिप्रत्ययास्त्वन्ये षड्विवादाः प्रकीर्तिताः। लक्षणान्येव साक्षित्वे येषामाहुर्मनीषिणः॥ (१) नासं.२।१५२ तश्च (तस्तु); नास्मृ.४।१७३ णिश्च (णिसु); अभा.६७; व्यक.७५-७६, स्मृच.९५ घात (धातु); (१) अत्र विनैव साक्षिभिः लिङ्गादिषु वक्ष्यमाणेषु पमा.११८ स्मृसा.११२ व्यचि.७८, स्मृचि.५०व्यतः षट्सु विवादेषु विनयो भवति । अभा.६७ २२७, सवि.१५९, व्यसौ.७० स्मृचवत् ; व्यप्र.१६७; (२) साक्षित्वे साक्षिस्थाने । व्यक.७५ प्रका.६१ स्मृचवत् ; समु.३९. (१) व्यक.७६ जायि (दारि) घातु (घात); स्मृच.९५; (२) नासं.२।१५३, नास्मृ.४।१७४, अभा.६७ पगः ब्यचि.७८ (सं०) जायि (दारि) घातु (विघात) लोत्र (लोष्ट) (पतः); व्यक.७६; स्मृव.९५श्च(स्तु); पमा.११८ स्मृचवत् ; शङ्खः; व्यत.२२७ (लोप्तहस्तश्च चौरः) एतावदेव, शङ्खः; स्मृसा.११२; व्यचि.७८ पाणि (हस्त); स्मृचि.५० व्यचि. व्यप्र.१६८(सं०) शेषं व्यकवत् ; प्रका.६२ लोप्त्र (लोध्र) वत् ; व्यत.२२७ व्यचिवत् ; सवि.१६० भेत्ता (च्छेसा); शङ्खः; समु.३९ धातु (घात ). (२) व्यक.७६; व्यचि. व्यसौ.७० तथा ...श्च (कुठारहस्तो यो दृष्टो) वन (वने); ७८ व्यक्ते न (व्यञ्जन). (३) नासं.२।१५१ क्षित्वे (क्षित्वं); व्यप्र.१६७ व्यचिवतः प्रका.६१ स्मृचवत समु.३९ स्मृचवत्. नास्मृ.४।१७२; अभा.६७; व्यक.७५ त्वन्ये (तुल्ये); (३) नासं.२११५४ प्रत्यग्रचिट्ठः (अभ्यग्रचिह्नो); नास्मृ. स्मृच.९५ त्वे ये (त्वमे); पमा.११८ विवादाः प्र (वादाः ४१७५ ग्रचिह्नः (क्षचिह्नो); अभा.६७ प्रत्य (अत्यु); व्यक. परि) पू., स्मृसा.११२ स्त्वन्ये (श्चान्ये ) षड्विवादाः ७६ ग्र(क्ष); स्मृच.९५ श्लोकस्तु पतित इति आभाति;पमा. (विवादा ये) साक्षित्वे येषामा (तेषां च एवमा); व्यचि.७८ । ११८ तु (तत्); स्मृसा.११२ ग्र(क्ष) तु (च); व्यचि.७८. येषा (तेषा); स्मृचि.५० स्त्वन्ये षट् (श्चान्ये ये); ब्यसौ.७० (क्ष); स्मृचि.५० म (क्ष); व्यत.२२७ अ (क्ष); सवि.१६० भ्यचिवत् ;. व्यप्र.१६७ व्यचिवत् ; प्रका.६१ स्मृचवत्; | ग्र (क्ष); व्यसौ.७० प्र (क्ष) नरः (नरैः); व्यप्र.१६७-१६८ समु.३९ त्वन्ये (धन्ये) त्वे ये (त्वमे). | ग्र (क्ष); प्रका.६१ प्रजापतिः; समु.३९. म्य. का. ५४
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy