SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ भुक्तिः ४२५ सुदीर्घणापि कालेन तेषां सिध्यति तत्तु न ॥ (१) संदिग्धं संदेहः । व्यचि.७६ विवाह्यो जामाता । . व्यक.७३ (२) विच्छिन्नभोगनिर्णयोपायमाह बृहस्पतिःअशक्तालसरोगार्तबालभीतप्रवासिनाम्। छिन्नेति । व्यप्र.१६७ शासनारूढमन्येन भक्तं भक्त्या न हीयते ॥ नामाघाटागम संख्यां दिग्भागं कालमेव च । शासनारूढं ताम्रपट्टादिलिखितम् । व्यक.७४ भोगच्छेदनिमित्तं च ये विदुस्तेऽत्र साक्षिणः ।। . आंशिकभोगप्रामाण्यम् नाम क्षेत्रादेः, आघाटः सीमा, आगमः स्वत्वहेतुः, यद्यकशासने ग्रामक्षेत्रारामाश्च लेखिताः। संख्या भूमेरेव, दिग्विभागोऽपि तस्या एव, कालः एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते ॥ आगमकालः । व्यचि.७६ (१) शासनं पत्रताम्रपट्टादिकम् । एकदेशस्यानुप- तंदुत्पन्नाश्च सामन्ता ये स्युर्देशान्तरस्थिताः । भोगेऽपि कृत्स्नस्य क्रीतादेर्हानिः । व्यमा.३४४ मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ।। (२) 'आगमेऽपि बलं नैव भुक्तिः स्तोकाऽपि यत्र अदुष्टास्ते तु यद् ब्रूयुः संदिग्धे समदृष्टयः । नो' इत्यस्यायमपवादः । एकशासनपत्रारूढेषु किञ्चिदुप- तत्प्रमाणं प्रकर्तव्यमेवं धर्मो न हीयते ॥ भोगेऽपि शासनारूढभोगस्यानपेतत्वान्न प्रत्येकभोगा- स्थावरस्यैतदाख्यातं लाभभोगप्रसाधनम् । पेक्षेत्याशयः। व्यप्र.१६७ प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया ।। विच्छिन्नभोगे निर्णयोपायः (१) प्रमाणं दिव्यव्यतिरिक्त लिखितादि प्रमाणं 'छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते । विवक्षितम् । पमा.१५० लेख्येन भोगविद्भिर्वा साक्षिभिः शुद्धिमाहरेत् ॥ (२) प्रमाणहीनवादे दृष्टप्रमाणहीनवादे । व्यचि.७६ व्यक.७३, दीक.३३-३४ ज्ञा (जा) तेषां...न (न तेषां कात्यायन: सिध्यते पुनः); स्मृसा.१०७ ज्ञा (जा); व्यचि.७१; स्मृचि. लेख्यसाक्षिभुक्तिप्राबल्यदौर्बल्यविचारः ५० ज्ञा (जा) तत्तु न (तत्पुनः ); व्यत.२२७ सि...न लिखितं साक्षिणो भुक्तिः प्रमाणत्रयमिष्यते । . (तत्तु न सिध्यति ); दात.१८०, चन्द्र.१५५ ज्ञा (जा); प्रमाणेषु स्मृता भुक्तेः सल्लेख्यसमता नणाम ।। व्यसौ.६९ शा (जा) ध्यति (ध्येत); वीमि.२।२५ ज्ञा (जा) (१) नृणां प्रमाणेष्वित्यन्वयः । मानुषप्रमाणेष्विसु (स्व);व्यप्र.१६६ सि ... न(सिध्येन्न तद्धनम्); विता.१५१ त्यर्थः । सल्लेख्यं अनवद्यलेख्यम् । स्मृच.६७ ज्ञा(जा) शेषं व्यप्रवत् सेतु.९३, विच.९३ विव्य.१९ झा(जा). (२) कैश्चिद्विशेषणैर्युक्ताया भक्तेः प्रामाण्यं दर्शयति (१) व्यमा.३५१ शक्त (सक्त); व्यक.७४व्यमावत्; कात्यायनः-- लिखितमिति । ननु लिखितस्य साक्षिणी दीक.३४ स्मृसा.१०७ व्यमावत् ; व्यचि.७१; स्मृचि. च शब्दाभिव्यक्तिद्वारेण शब्दान्तर्भावाद्युक्तं प्रामाण्यम् । ५०; चन्द्र.१५५ हीयते (सिध्यति); व्यसौ.६९ मनुनारदौ; - (१) व्यक.७४ दिग्भागं कालं (कालं दिग्भाग); ब्यचि. विव्य.२० चन्द्रवत् . ७६; व्यसौ.६९ नामा (नाम); व्यप्र.१६७ स्तेऽत्र (स्तत्र) (२) व्यमा.३४४; अप.२।२७; व्यक.७१, स्मृच.६७ शेष व्यकवत् . (२) व्यक.७४ स्युः (अन्य) न्तर (न्तरे); चेक (स्यैक) गे (गो);पमा.१४९ ग्राम (ग्रामे) लेखि (लिप्सि); व्यचि.७६ स्ते तु. (स्तु ते); व्यसौ.६९स्युः (ऽन्य); व्यप्र. स्मृसा.१०५ ऽपि (न) ते (च); दात.१७९; व्यसौ.६७; १६७ स्यदेशान्तर (ऽन्यदेशे व्यव). (३) व्यक.७४-७५; न्यप्र.१६६-१६७ ग्राम (ग्राम); विता.१३७ ग्रा... माश्च व्यचि.७६ यद् (ये); व्यसौ.६९ ते तु यद् (तेषु ये) प्रकर्तव्यं (ग्रामाः क्षेत्रभागाश्च); प्रका.४४ स्मृचवत् समु.४६ स्मृच. (त कुर्वीत): व्यप्र.१६७. (४) व्यक.७५, पमा.१५० स्यैतदा वत् ; विच.१०३ ऽपि (तु).. (स्य तथा) हीन (हीने) देश्या (दोषा); व्यचि.७६ नम् (कम्); - (३) व्यक.७४ गृह (गृह); व्यचि.७६ शुद्धिमाहरेत् व्यसौ.६९ नम् (कम्); व्यप्र.१६७ : १६९ पमावत् , उत्त. (तद्विभावयेत्); चन्द्र.१५८ (5) छिन्न ...त्रे (विच्छिन्नेषु च (५) स्मृच.६७, नृप्र.९, सवि.१२४ स्मृता भुक्तेः भोगेषु) शेषं व्यचिवत् ; व्यसौ.६९ चन्द्रवत् ; व्यप्र.१६७. (स्थिरा भुक्तिः) ख्यस (ख्या सं); प्रका.४४; समु.४६.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy