SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४१४ व्यवहारकाण्डम् स्थावरेषु विवादेषु भुक्तिस्त्रिपुरुषा च या। । बहुप्रतिपक्षत्वाद् इति वरदराजः। सवि,१३५ स्वतन्त्रैव हि सा ज्ञेया प्रमाणं साध्यनिर्णये ॥ भुक्तिस्त्रिपौरुषी सिध्येत्परेषां नात्र संशयः । । - स्वतन्त्रा स्वमूलभतागमनिश्चयानपेक्षेत्यर्थः । अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति । स्मृच.७३ | (१) यत्र हेत्वन्तरादेव संनिहितस्याप्युपेक्षा संभ'पिता पितामहो यस्य जीवेच्च प्रपितामहः । वति, न तत्र त्रिपुरुषभुक्तिः प्रमाणमित्याह बृहस्पतिरेव त्रिंशत्समा या तु भुक्ता भूमिरव्याहता परैः ॥ -भुक्तिरिति । व्यमा. ३५१ भक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपौरुषी।। (२) अनिवृत्त सपिण्डत्वे इति । सपिण्डत्वे विद्यमाने त्रिपौरुषी च त्रिगुणा परतः स्याच्चिरन्तनी॥ सत्यामपि त्रिपुरुषभुक्तौ सकुल्यानां तद्भुज्यमानं (१) त्रिंशत्समा पञ्चोत्तरेति शेषः । 'वर्षाणि पञ्च- । स्वं न भवतीत्यर्थः । *व्यक.७३ त्रिंशत्तु पौरुषो भोग उच्यते' । इति स्मृत्यन्तरे उक्त स्त्रीधनादिभोगो न स्वत्वहेतुः त्वात् । एवं चागमका आगमोद्भावनं लेख्यसाक्षिभ्या- ने स्त्रीणामुपभोगः स्याद्विना लेख्यं कथश्चन । मेव कार्यम् । भोगस्यास्मातकालीनोपक्रमवतोऽसंभवात्। राजश्रोत्रियवित्ते च जडबालधने तथा । स्मृच.७२ स्त्रीणां धन इति शेषः । विना लेख्यं विनागम(२) यदि विंशतिवर्षः पौरुषो भोगः यदि वा त्रिंश- प्रमाणम् । स्मृच.७० द्वर्षः पञ्चत्रिंशद्वर्षो वा सर्वथापि त्रिपुरुषभोगेन स्मरण- अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् । योग्यः काल उपलक्ष्यते। पमा.१४२ सुहृद्वन्धुसकुल्यस्य न तद्भोगेन हीयते ।। (३) स्मार्तकालस्वरूपमाह-त्रिंशदिति । सवि.१३४ । 'विवाह्य श्रोत्रियैर्भुक्तं राज्ञाऽमात्यैस्तथैव च । भक्तिबलवती शास्त्रे ह्यविच्छिन्ना चिरन्तनी। * स्मृसा. व्यकवत्। विच्छिन्नाऽपि हि सा ज्ञेया या तु पूर्वप्रसाधिता॥ (१) ब्यमा.३५१. (भुक्तिस्त्रिपुरुषिकी सिध्येत्परोक्षान्नात्रया चिरन्तनी पूर्वपुरुषप्रसाधितागमा सा विच्छि संशयः); अप.२।२८ व्यक.७३, स्मृसा.१०७ त्रिपौ(त्रिपु); नाऽपि बलवती ज्ञेयेत्यर्थः। व्यचि.७० त्रिपौ (त्रिपु) परेषां नात्र (अपरेषां न); स्मृचि.४९ 'त्रिवर्ष भुज्यते येन समग्रा भूरवारिता। पौरुषी (पुरुषात्) सपिण्डत्वे सकुल्यानां (स्वकुलत्वे सपिण्डानां); तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद्वदेत् ॥ व्यत.२२७ त्रिपौ (त्रैपु) ध्येत्प (द्धेदप) नात्र (न); दात. चतुष्पाद्धनधान्यादि वर्षाद्धानिमवाप्नुयात् ॥ १८० व्यतवत् ; चन्द्र.१५५ उत्त.; व्यसौ.६९ व्यचिवत् ; एतद्वचनं भुक्तेरादराथै यथाश्रुतं न (?) व्याख्येयं, व्यप्र.१६६ व्यतवत् ; सेतु.९३ व्यचिवत् ; प्रका.४५ पौ (पु) कात्यायनः; समु.४७ त्रिपौ (त्रै स्मृत्यन्तरम् ; विच.९३ (१) स्मृच.७३; प्रका.४७. (२) स्मृच.७२; पमा. व्यतवत् ; विव्य.१९ पो (पु) निवृ (नुवृ). १४२, सवि.१३४ उत्त., पितामहः; प्रका.४६ ; समु.४८. (२) स्मृच.६९; प्रका.४५, समु.४७. (३)स्मृच.७२७ पमा.१४२६ द्विपा (द्विपू) त्रिपा (त्रिपू) तनी । (३) अप.२।२८; व्यक.७३, पमा.१४९ अस्वामिना (तना); सवि.१३४ च दि (तु द्वि) च त्रि (तु त्रि) परतः स्यात् । (अनागम) ल्यस्य (ल्यैश्च) स्मृला.१०७ त्रापणा(गवा); व्यचि. (तत उर्व) पितामहः; प्रका.४६; समु.४८. ७० स्मृचि.४९ तु (च)वापणा (ऋगवा); व्यत.२२७ तु (च); ___(४) स्मृच.७४; पमा.१४५ पूर्व (पूर्व); स्मृसा.१०४ दात.१८०; चन्द्र.१५५ (=) त्रापणा (त्रगवा) भोगेन (भोगो बलवती (बलीयसी) शेषं व्यकवत् ; स्मृचि.४९ बलवती न) व्यसौ.६९, व्यप्र.१६६, सेतु.९३ ल्यस्य (ल्यानां); (बलीयसी) हि (न) तु (च) नारदः, व्यसौ.६६ (D) उत्त.; प्रका.४५ कात्यायनः; समु.४७ सुह...स्य (सुहृद्भिर्वन्धुभिप्रका:४८; समु.४९. (५) पमा.१४७ त्रिवर्ष (त्रिपुरुष) मा श्चैव) स्मृत्यन्तरम् । विच.९३ सेतुवत्. (झ) सवि.१३५; प्रका.४५ पमावत् ; समु.४६ ग्रा (क्षं). (४) ब्यमा.३५१ वाह्य (भाज्य) शा (जा) सि ...न (६) सवि.१३५; समु.४६. . | (सिद्धेन तद्धनम् ) अप.२।२८ विवा (वैवा) तत्तु न (तन्न तु);
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy