________________
४१२
व्यवहारकाण्डम्
वावाधितत्वं तदा विंशतिपदं विरुद्धं त्रिंशद्वर्षात् मित्र विंशत्यादिसंख्यायाः । न चैवं वचनान्तरसंवादा प्रभृति प्रमाणत्वात् । उच्यते । 'पश्यतोऽब्रुवत' इति यत्तभुक्तिविशेषणत्वव्याख्यातोऽस्य व्याख्यानस्य न फलतो विशेष इति वाच्यम् । यतो विंशत्यादिग्रहणस्य भुक्तिविशेषणत्वे कियत्कालीननष्टफलहानिरिति साकाङ्क्षमेवेति ।
व्यप्र. १६४-१६५
निर्देशात् वाङ्मात्रेणाविरोधे विंशतिवचनं बोद्धव्यम् । त्रिंशद्वर्षवचने त्वविघातिनीति श्रुतेः विशिष्टो घातो विघातः कलहकादिरूपः, स यत्र नास्ति, वाचनिकमात्रस्तु विद्यते तद्विषय इत्यविरोधः । तथा विंशतिवर्षाणि क्रमेण बलीयसः पत्रस्य कूटताशङ्कानिवृत्यर्थ, दुर्बलस्य तु साक्षिणः त्रिंशद्वर्षभोगेन शुद्धिरिति प्रयोजनम् |
Xव्यमा ३४२ अप. २।२७ व्यक. ७०
स्वत्वहानिकारणानि 'ऋक्थिभिर्वा परैर्द्रव्यं समक्षं यस्य दीयते । अन्यस्य भुञ्जतः पश्चान्न स तल्लब्धुमर्हति ॥ समक्षदानेनाप्रतिषिध्यमानेन स्वाम्यनुमतिपूर्वकत्वसूचकेन स्वामिनो यदागमलेख्यं तस्य स्वत्वसाधकत्वे प्रतिहतिर्भवतीत्यर्थः । अनेनार्थल्लेख्येन स्वार्थसिद्धिमिच्छता स्वामिना समक्षदानं प्रतिषेद्धव्यं यत्नत इत्युक्तं भवति । स्मृच. ६.८.
अध्यासनं परिग्रहः । (३) अविघातिनी निर्विघ्ना । (४) एवं च दीर्घकाला भुक्तिरागमानुगृहीता प्रमाणम् । अदीर्घ काला चेत्तदनुगृहीतागम इत्यनुसंधेयम् । स्मृच. ७० (५) ननु, 'अध्यासनात्' इति बृहस्पतिवचने त्रिंशद्वन्यापादकत्वोक्त्या विंशतिवर्षभुक्तेस्तन्न्यूनवर्षभुक्तेरिव हान्यनापादकत्वमर्थ सिद्धमिति योगीश्वरव्यासा- | तत्समक्षमेवान्यस्मिन् विक्रीणानं पश्यन्नपि पूर्वक्रेता न निवारयति, तदैव पूर्वक्रेतुः स्वामित्वहानिः, न तु तत्रापि यथोक्तकालभोगापेक्षा, तदाह बृहस्पतिः - पश्यनन्यस्येत्यादि । .
पेश्यन्नन्यस्य ददतः क्षितिं यो न विचालयेत् । स्वामी सताSपि लेख्येन न पुनस्तां समाप्नुयात् ॥ (१) यदि तु भोग्यमपि भूम्यादिकमेकस्मिन् विक्रीय
दिवचनैरस्य विरोध: ? मैवम् । योगीश्वरादिवचनेषु 'अनुवत' इत्येतावन्मात्राभिधानाद्यत्र विरुद्धं वाङ्मात्रमपि भूमिस्वामिनो नास्ति तत्र विंशतिवर्षभोग एव हानिकारम् । बृहस्पतिवचने तु अध्यासनात् भूमिपरिग्रहादारभ्य यस्य भुक्तिरविघातिनीत्य विधातिनीपदप्रयोगाद्विघातस्य च कलहताडनादिरूपत्वेन लोके प्रसिद्धेवङ्मात्रविप्रतिपत्तौ सत्यामपि यत्र भोक्त्रा सह पूर्वस्वामिना तद्भोगप्रतिरोधकं कलहताडनादि नाचरितं तत्र त्रिंशद्वर्षभोगस्तादृशो हान्यापादक इति वचनस्वरसेनैव विरोधपरिहारात् । मम तु प्रतिभाति । विंशति वार्षिकीत्यादिहानिविशेषणाद् भूम्याद्युत्पन्ननष्टफलस्य विंशतिवार्षिकाही निस्तावत्कालीनं तत्फलमुपेक्षालक्षणादपराधान्न प्राप्नोति । विंशतिदशवर्षेभ्यः प्रागुक्तभोगकाल गणनया तदुत्पन्नं नष्टमपि फलं निष्क्रयरूपेग लभत एव । विंशत्यादिशब्दोपादानात् । अन्यथा यावत्कालीनपरकृतभोगोपेक्षा तावत्कालीननष्टफलहानिमेव सामान्येन वदेत् । एतावता विंशत्यादिग्रहणस्यार्थवत्वे विंशत्याद्यधिकवर्षीयफलहानिर्दण्डापूपिकया सिध्यति, भुक्तिविशेषणतायाXव्यचि, वीमि व्यमागतम् ।
वचनद्वयेऽपि पश्यत एवाविरोधकमात्रेणैव स्वाम्यनिवृत्तिश्रुतेः । एवमाधिप्रतिग्रहादिष्वपि द्रष्टव्यम् ।
(१) व्यमा ३४८ ( ऋक्थिभिर्वा परैर्वाऽपि दत्तं तेनैव तदृगुः ) पू.; अप. २।२५; व्यक. ७३; स्मृच.६८; स्मृसा. १०६-१०७; व्यचि.६८ पश्चा (पश्य) : ७५ र्वा (श्वा) पश्चा (पश्य); चन्द्र. १५५ भुअतः (भुक्तं तत् ); व्यप्र. १५८; प्रका. ४४ भुञ्जतः ( सुव्रतः) कात्यायनः; समु.४६.
(२) व्यमा ३४८ विचाल (निवार); अप. २।२५ उत्तराधे (सताऽपि लेख्येन भुवं न पुनस्तामवाप्नुयात्) शेषं व्यमावत् ; व्यक. ७३ चाल (चार); गौमि . १२।३४ विचाल (निवार) (स्वामी सताऽपि लेखेन न स तलब्धुमर्हति ); स्मृच. ६८; स्मृसा. १०७ व्यमावत्; व्यचि.६८ न पुनस्तां (पुनस्तां न) : ७५ विचाल (निवार) शेषं पूर्ववत् चन्द्र. १५६ (=) व्यचि. ७५वत् व्यप्र. १५८ ( सताsपि लेख्येन भुवं न पुनस्तां समाप्नुयात्); प्रका.४४ कात्यायनः; समु.४६; विव्य. १८ व्यमावत्.