________________
भुक्तिः
४११
(१) एतदपि त्रिपुरुषभोगमव्याहतमेव प्रमाणमाह । क्रमागतः शासनिकः क्रयाधानागमान्वितः। .. समाहारोपात्तयोर्लेख्यभोगयोरव्याहतमित्यन्वयात् । एवंविधस्तु यो भोगः स तु सिद्धिमवाप्नुयात् ।।
व्यमा.३५१ | संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः । (२) अनुमानं सद्य एवेति । आकारेङ्गितादिलिङ्गै- स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया ।। विवादकाल एवानुमानं प्रवर्तते। +व्यक.७१ उपेक्षया क्षमया तत्करणं च स्वामिनः सुशीलत्वमहे. । भोगविशेषः स्वत्वहेतुः
च्छत्वदयालुत्वादि । एवं च विंशतिवर्षात् पूर्व स्वकृति'विद्यया क्रयबन्धेन शौर्यभार्यान्वयान्वितम्। साध्यकर्षणपालनाद्यैरुत्पन्नद्रव्य एव स्वत्वम् । एवं सपिण्डस्याप्रजस्यांशः स्थावरं सप्तधाऽऽप्यते ॥ दशवर्षात् पूर्व स्वकृतिसाध्यदोहनपालनाद्यैरुत्पन्नदुग्धा.
(१) विद्यया प्रतिग्रहादिप्रकारेण । बन्धः आधिः। दावेव स्वत्वम् । तत्तत्कालपरतस्तु भूमौ गवादिधनेऽपि शौर्यागतं युध्दादिना प्राप्तम् । भार्यया सह लब्धम् । स्वत्वमिति। पूर्व तत्तन्नाशकभोगे तु चौर्यदोषो भवत्येव । अन्वयागतं पित्रादिक्रमेणोपात्तम् । व्यक.७०
xव्यत.२२३ - (२) विद्यया प्रतिग्रहादिकप्रयोजकतया स्वत्वोपायः, प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थिनम् । क्रयः प्रसिद्धः । बन्धो बन्धकं सोपाधिकस्वत्वहेतुर्नष्टाधि- तस्य तत्सिद्धिमाप्नोति हानि चोपेक्षया तथा।। विधौ चात्यन्तिकस्वत्वहेतः । तदप्यत्तरत्र विवेचनीयम। अपरिपन्थिनं अविरोधिनम् । व्यक.७० क्रयबन्धेनेति समाहारद्वन्द्व एकत्वम् । अप्रजस्य सपिण्ड. अध्यासनात्समारभ्य भुक्तिर्यस्याविघातिनी । स्यांशं रिक्थहरान्तराभावे पिण्डदानाद्यधिकारितया त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत् ।। प्राप्तम् ।
*व्यप्र.१५३ (१) अध्यासनं क्रयणादिरागमः । नन्वनयोरेव 'पिच्ये लब्धक्रयाधाने ऋक्थशौर्यप्रवेदनात्। . परस्पर विरोधः। विंशतिवर्षस्य भुक्तेः प्रमाणत्वे ततः प्राप्ते सप्तविधे भोगः सागमः सिद्धिमाप्नुयात् ॥ प्रभृति प्रमाणमिति त्रिंशद्ग्रहणमनर्थकम् । अथास्यैव (१) प्रवेदनं विवाहः। पित्र्य इत्यादिना पूर्वोक्तसर्व
___४ सेतु., विच. व्यतगतम्। * व्यप्र. व्यकवत् । प्रकारानुवादः।
__व्यक.७०
(१) व्यक.६९, नृप्र.९; व्यसौ.६५, व्यप्र.१५३; प्रका. (२) पित्र्यं भागप्राप्त, लब्धं प्रतिग्रहेण, रिक्थमप्रज
४६ न्वितः(गतः) कात्यायनः समु.४८ प्रकावत् , स्मृत्यन्तरम्. सपिण्डांशः।
विता.१३६
(२) ब्यमा.३४४ भुक्त्या...या (हानिश्चीपेक्षया तथा);
अप.२।२७; व्यक.६९, नृप्र.९; व्यत.२२३ उत्त. दात. + स्मृसा. व्यकवत्। * शेष व्यकगतम् ।
१७९; व्यसौ.६५, व्यप्र.१५३ त्र्यं (तृ); विता.१३७ तं (भोगौ) तु त्रिपौ (तत्रिपू); स्मृचि.४८-४९ पौ (पू); प्रका. (प्ति) व्यं (४); सेतु.८९ उत्त.; प्रका.४६ क्रय (क्रये) व्यं ४४ पौ (पू); समु.५० पौ (पू).
(त्रा) कात्यायनः; समु.४६ प्रकावत् ; विच.१०४:१३७उत्त. (१) अप.२।२७ भार्या (भागा) न्वितम् (गतम् ); व्यक..
(३) अप.२।२७ नम् (तम्); व्यक.६९स्मृसा.१०३. ६९ न्वितम् (गतम्) श: (शं) धाप्य (धोच्य); स्मृच.७०
१०४ नम् (तम् ) हा ...तथा (भुक्त्या हानिमुपेक्षया);स्मृचि.
'४९ (तस्य सिद्धिमवाप्नोति भुक्त्या हानिरुपेक्षया); नृप्र.९% प्रज (प्रजा); पमा.१३९ व्यकवत् ; नृप्र.९; व्यसौ.६५ ।
दात.१७९ नम् (तम्); व्यसौ.६५ नम् (तम्); व्यप्र.१५३ न्वितम् (गतम् ) धाऽऽप्य (धोच्य); व्यप्र.१५३ न्वितम् नि (निः); विता.१३७ येन भुक्तं (च यो भुङ्क्ते) पन्थिनम् (गतम् ) शः (शं) ऽऽप्यते (कृतं); विता.१३७ बन्धेन (शङ्कितम् ) निं (निः); विच.१०४ नम् (तम् ); विव्य.१९. (लब्धिभ्यां) भार्या (भावा) न्वितम् (गतम् ) र (रे) सप्त ... (४) व्यमा.३४२,३४४; अप.२।२७; ब्यक.६९ नात ते (सप्तधागमः); प्रका.४६ नारदः; समु.४८.
(नं); स्मृच.७० पाण्य ( त्व); स्मृसा.१०४ विधा (तिपा);
व्यचि.६५ ( =); नृप्र.९ चाल (चार); व्यसौ.६५ नृप्रवत्; .. (२) व्यक.६९, नृप्र.९; व्यसी.६५, व्यप्र.१५३, वीमि.१२९ विघा (पि घा); व्यग्र.१५३,१६४, विता. विता.१३६ व्ये (य) ने (न); प्रका.४६ वितावत् , १३७ तस्य (भक्तिः) उत्त.; प्रका.४६ स्मृचवत्, नारदः कात्यायनः; समु.४८ विनावत्.
। समु.४८; विव्य.१७ (= ) व्यसौवत् .