________________
भुक्तिः
- (१) यत्किमनि वस्तु वृद्धप्रपितामहेनाहृतं अन्या- न च भुक्तिरित्यभिहितम् ।
व्यमा.३४४ येनाऽपि विनागममपि ततश्च प्रपितामहेनापि भुक्तं तद- (२) तदाहर्तृनिर्णीताभियोगाभावविषयमिति मन्तनन्तरं पितामहेनापि । एवमनेन पुरुषपारम्पर्येण व्यम् ।
स्मृच.७५ पितुः पूर्वतरैस्त्रिभिः यद्भुक्तं तत्पितुः क्रमात्रिपुरुषागतं (३) मिता.टीका-एतच्चतुर्थपुरुषविषयम् । चलस्थिरादिकं वस्तु तत्केनाप्यपहर्तुं न शक्यम् । अत्र
सुबो.२।२७ भाषाया एवमुत्थानमित्यर्थः।
अभा.४९ (४) अयमर्थः-आये पुरुषे साक्षिलेख्याभ्यां (२) पित्रा सह पर्वतरैस्त्रिभिर्यद्भक्तं तदन्यायेनेति भावित आगमो भोगादप्यधिको बलवान् । पूर्वक्रमा वक्तुमशक्यम् । किं पुनरपाहर्तुमित्यर्थः। स्मृच.७३ गतस्तु भोगो विनाऽपि भावितादागमाच्चतुर्थपुरुषे
(३) पित्रेति पित्रा सहेत्यर्थः । अन्यायेनापि अन्या- लिखितेन भावितादागमाद्बलवान् । मध्ये तु भोगरहियनिश्चयेनापि इत्यर्थः । तेन वस्तुतो न्यायेन भोग तादागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति । इत्यायाति इति नान्यायभोगः प्रमाणमिति केचित् ।
सवि.१३२ अन्ये तु वचनबलादेवंविधोऽन्यायभोगोऽपि प्रमाणमेवे- अन्वाहितं हृतं न्यस्तं बलावष्टब्धयाचितम् । त्याहुः । चरमः पक्षोऽत्र समीचीनः। चन्द्र.१५४ अप्रत्यक्षं च यद्भक्तं षडेतान्यागमं विना ।। ग्रामक्षेत्रं गृहं चैव भुक्तं यस्य क्रमागतम् । (१) अत्र अन्वाहितमिति यत्किमपि (अमारं प्रतिराजप्रसादादन्यत्र तद्भक्तमपरं नयेत् ।। वस्तुसमर्थ ?) परपार्धात्सारं वस्तु कार्यार्थ गृहीतम् । तथा -राजप्रसादादन्यायभूतादिति शेषः। स्मृच.७४ हृतं यत्तस्करन्यायेन । तथा यद् विश्वस्य न्यस्तम् । तथा
आदौ तु कारणं दानं मध्ये मुक्तिस्तु सागमा। यद्बलात्कारेणावष्टब्धम् । तथा यत्कार्यार्थ याचितम् । कारणं भुक्तिरेवैका संतता या चिरन्तनी* ॥ तथा यद्देशान्तरगतस्य परोक्षे भुक्तम् । एतैः षड्भिः (१) आदावनागमकर्तरि दानमागमः कारणं प्रमाण प्रकारैः प्राप्तं यद्भुक्तं तद्विना आगम भुक्तमित्युच्यते । तेषु
मुक्तिः अप्रमाणमित्यर्थः ।
अभा.४९ __*मिता. व्याख्यानं आगमोऽभ्यधिक हतियार
(२) अन्वाहितमन्यस्मै दातुमर्पितम् । याचितं पर(पृ.३९८) द्रष्टव्यम् । व्यप्र. मितागतम् ।
कीयमलङ्काराद्यर्थमानीतम् । बलावष्टब्धं राजप्रसादादि७० पू.; व्यत.२२६ नापि (न तु) तरैः (तनैः) हतु (कर्तु) र दात.१८० तरैः (तनैः) हतु (कर्तु); सवि.१३३ (=) हर्तुं ।
बलेन भुक्तम् । एवंविधस्य चिरन्तनस्यापि भोगस्य न (कर्तु); चन्द्र.१५४ सविवत् ; व्यसौ.६६ नापि (न तु)
प्रामाण्यम् ।
स्मृच.७४ हर्तुं (क); वीमि.२।२९ सविवत् ; व्यप्र.१५४; व्यम.१४ (३) 'अनागमं च यद्भुक्तमित्युक्तं, तद्विशेष्यतेअपा (समा); विता.१४१ (=); सेतु.९२ नापि (न च) अन्वाहितं पश्चादाहितम् । यथा कश्चिन्माधुरः कान्यकुहर्तु (क); प्रका.४७ अपा (परा); विच.१४२ सविवत् , जस्थो मधुरां प्रस्थितस्य हस्ते मम पुत्राय देहीति समर्पिअन्यायेनेत्यत्र अनागममिति शूलपाणिधृतपाठः,
तवान् , तत् तेनैव भुज्यते न तु दीयते । हृतं चौर्यादिना । (१) स्मृच.७४; प्रका.४८; समु.४९. (२) मेधा.८
___ * पमा., सवि. स्मृचवत् ।
- १४८ उत्तरार्धे (अन्ते तु भुक्तिरेवैका प्रमाणं स्थावरे भवेत्);
(१) नासं.२१७९ अन्वा ...न्यस्तं (अन्वाहितद्वतन्यस्त) मिता.२।२६ पू. : २।२७; व्यमा.३४४ दौ (धौ) (प्रमाणं
गर्म (गमाद् ); नास्मृ.४।९२; अभा.४९; मेधा.८.१४८ भुक्तिरेवैव संमता या चिरन्तनी); व्यक.७०% स्मृच.७५७ अन्वाहितं हृतं (याचितान्वाहितं); व्यक.७२, स्मृच.७४ पमा.१४६; सुबो.२।२७ (=) पू., नृप्र.८; व्यत.२२५
चितम् (चिते); पमा. १४३ अन्वा (अन्या) चितम् (चिते); पू., सवि.१३२पू.; चन्द्र.१५७ भुक्तिस्तु (भोगस्तु) गमा
स्मृसा.१०६, सवि.१३४ पडे...विना (षडागमविवर्जिताः); (गमः) संतता (सततं) कात्यायनः; व्यसौ.६६ (-); व्यसौ.६८ अन्वा (अर्था) हृतं (कृतं); व्यप्र.१६६ स्मृचवत् । व्यत्र.१५५; विता.१३९ पू.: १४२; प्रका.४८ याश• विता.१५१ चितं (चिते) तान्या (ते ना); प्रका.४८ स्मृचवत् । बल्लयः, समु.४९ विच.१४१ मध्ये (पश्चात् ) स्तु (श्च) पू. समु.४९ स्मृचवत,
ध्य. का. ५२