SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ zz व्यवहारकाण्डम् व्यमा. ३४३ (१) अस्यायमर्थः- आगमो दानादिः । असति । युक्तं चैतत् । आहर्तुर्हि विदितागमवृत्तान्तस्य तदुपेक्षयां तस्मिन् यद्भुक्तं पितृपितामहप्रपितामहैस्तच्चतुर्थस्य भोगं वदतोऽनागमत्वावधारणात् चौरत्वमेव स्यात् । सिध्यति न तु विंशत्या वर्षैः । मेघा. ८ । १४८ (२) अत्यन्तं विनागमं भुक्त्याऽप्युपलभ्यमानमागमं विनेत्यर्थः । स्मृच. ७२ (३) तत्रात्यन्तमागमं सातत्यादिगुणविशेषणविशिष्टमुपलभ्यमानं विनेति व्याख्येयम् । न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तं विज्ञानयोगिना । सवि. १३३ (४) विनाप्यागमेन पूर्वैस्त्रिभिर्यद् भुक्तं, ऊर्ध्व न तच्छक्यं निरसितुम् । क्रमात् त्रिपुरुषागतं प्रमाणमेवेत्यर्थः । पुत्राशोधितमप्यव्याहतं त्रिपुरुषभुक्तं शुद्धं विनापि प्रमाणेनेति । (३) पदं स्थानं आगममिति यावत् । विशुद्धा सांतत्यादिमत्तया प्रमाणतः सिद्धा । प्राप्तानां चतुर्थादीनाम् । स्मृच. ७३ (४) मृते तद्वंश्यभोग्यतां यातीत्युक्तम् । जीवति कथमिति तदुच्यते - आहर्तेव प्रथमपुरुष एव भुञ्जानोऽभियुज्यते कथं त्वया लब्धमिति अर्थतो न्यायात् पत्रसाक्ष्यादिभिर्लाभं शोधयेत् पदं व्यवहारपदं व्यवहारस्थानं वा । यदि शुध्यति तस्यैव तत् । नो चेद्धीयते, यावद्भुक्तं तावद्दाप्यश्च दण्डयश्च प्रमाणेन विना परकीयभोगात् । मृते तस्मिन् भुक्तिरेव विशुद्धिः स्यात् प्रमाणं तत्पुत्राणां भवति पितृतः प्राप्तत्वात्, अविवादेन पित्रा भुक्तं चेत् । अथ सविवादेन, तदा पुत्रैर्व्यवहर्तव्यम् । नाभा. २१८१ (५) तदपि अत्यन्तं उपलभ्यमानं, आगमं विना आगमाभावनिश्चयाभाव इति व्याख्येयम् । व्यप्र. १५६ नामा. २१७८ आहतैवाभियुक्तः सन्नर्थानामुद्धरेत्पदम् । भुक्तिरेव विशुद्धि: स्यात्प्राप्तानां पितृतः क्रमात् ॥ (१) कश्चित्परकीयार्थानामाहर्ता स एवार्थो धनिना स्वार्थसंचितार्थमारम्भणीयः । स चाहर्तैव तेनाभियुक्तः सन् तमर्थं प्रतिष्ठापदं नयेत् । तस्मिन् पुनरर्थाहर्तरि मृते तदीयसंत तेरुपरतपितृक्रमागता भुक्तिरेव प्रतिष्ठाऽति शुद्धिकारिणी न (?) भवति । अभा.४९ भुज्यतेनागमं यत्तु न तद्भोगपदं नयेत् । ते तु भोक्तरि धनं याति तद्वंश्यभोग्यताम् ॥ अत्र यावद्भोक्ता जीवति तावदनागमं भुज्यमानं परकीयं भवति यथा, तथाऽस्योद्धरणसंभवो भवति । यदा पुनरनागमभोक्ताऽपि अप्रार्थित एवं मृतः तदा तद्वस्तु तद्वंश्यभोग्यतां याति । अतो नोपेक्षणीयमित्यर्थः । (२) आहर्तेवोद्धरेन्नान्य इति नायमन्वय: । तदा हि तत्पुत्रादीनामागमशोधननिषेधः स्यात् । न च तदुचितं, सति संभवे तेषामप्यागमशोधनेन भुक्तेरेव सुदृढसिद्धेः । न चार्थानां पदं प्रापकं क्रयादिकमेवोद्धरेन्न भुक्तिमित्यर्थः। 'आहर्ता शोधयेद् भुक्तिमागमं चापि संसदि' इति बृहस्पतिविरोधात्, तस्मादाहर्ता शोधयेत् एतैरित्यन्वयः । #अभा.४९ अन्यायेनापि यद्भुक्तं पित्रा पूर्वतरैस्त्रिभिः । न तच्छक्यमपाहर्तुं क्रमात्त्रिपुरुषागतम् ॥ * नाभा अभावद्भावः । X मिता. व्याख्यानं ' आगमोऽभ्यधिक ' इति याज्ञवल्क्यलोके (पृ. ३९८) द्रष्टव्यम् । अप., व्यचि, संवि., व्यप्र., व्यम., विता. मितागतम् । (१) नासं. २७७ भोगपदं नयेत् (भोगोऽतिवर्तते); नास्मृ. ४।८८ वंश्य (वंश); अभा.४९१ व्यसौ . ६८ पूर्वार्धे (अनागमं भुज्यते यन्न तद्भुक्तिर्बलं भवेत् ) वंश्यभोग्य (वंशभोग). ६६ (=) सविवत् वीमि २।२९ न्तं ( ) शेषं सविवत् ; प्र. १५५ मुपा ( मपा); विता. १४१ (=) व्यप्रवत्; प्रका. ४७ व्यप्रवत् ; समु ४९ व्यप्रवत् . (२) नास्मृ. ४।९१ पित्रा (पितुः ); अभा.४९ नास्मृवत्; (१) नासं. २७८ र्थानामुद्ध (र्थतस्तद्ध); नास्मृ.४ ।९० सन्न मिता. २ २७ : व्यमा ३४१ हर्तुं (कर्तु): ३५० पू.; अप. (स्यान्ना) प्राप्तानां ( प्राप्ता या); अभा. ४९; व्यमा. ३४३ २।२८; व्यक.६ अन्यायेनापि (अनागमं तु ) : ७० नापि (न तु); भुक्ति (भुक्ते) प्राप्तानां (प्राप्ताया:); स्मृच. ७३ सन्न (स्याद) लोकार्थौ व्यत्यासेन पठितौ; स्मृच.७३; सुबो. २।२७ (=) शुद्धिः (शुद्धा); प्रका. ४७ स्मृचवत् . पू. स्मृसा. १०४, १०९ व्यमावत् व्यचि. ६४ व्यकवत्ः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy