________________
भुक्तिः
४०७ न्तरः अन्यरवोज्झितः परविप्रतिपत्तिप्रकाशशून्यः । प्रत्य- भोगास्तेनैव दर्शिताः – 'अन्वाहितं हृतं न्यस्तं बलावर्थिनो वादिप्रतिवाद्यन्यतरस्य संनिधानम् । व्यचि.६४ ष्टब्धयाचिते । अप्रत्यक्षं च यद्भक्तं षडेतान्यागमं षविध आगमः विना' ॥
+स्मृच.७४ लब्धं दानात्क्रयात्प्राप्तं शौर्य वैवाहिकं तथा। (५) (ननु सागमत्वं व्यर्थम् । तद्रहितभोगस्यापि बान्धवादप्रजाज्जातं षड्विधस्तु धनागमः ॥ प्रामाण्यात् , इति 'अन्यायेन तु यद्भुक्तम्' इत्यादिनारदा
लब्धं जन्मना लब्धं पैतृकादि । अथवा दर्शनेन | दिवचनपुरस्कारेणाशय- ) हन्तैवं विरोधात् लब्धं निध्यादि।
स्मृच.७० संशय एवास्त्विति, न विषयभेदात् । तथा हि पूर्वर्षिभोगागमयोः सहकार्यप्राबल्यदौर्बल्यविचारः वचनानामागमसंदेहमुत्तरेषां तु तदभावनिश्चयमालम्ब्य अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । ' प्रवृत्तेः । तथा त्रिपुरुषभोगस्थले आगमसंशयोपभोगः चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ प्रमाणं, अन्यत्र तु आगमनिश्चयसहित एवेति सिद्धम् । (१) यो भुङ्क्ते इत्येकवचन निर्देशात् आहर्तुविषयं
व्यचि.६५ वचनं बहून्यब्दशतान्यपीति चैकस्य यावान् भोगकाल: (६) वस्तुतस्तु 'अनागममिति दण्डविधायकवचनं संभवति, ताबद भिप्रायम् ।
व्यमा.३४३ स्त्रीधननृपधनपरम् । 'स्त्रीधनं च नृपेन्द्राणां न कदा. (२) इति, तत् बहबालादिधनविषयम् । पूर्वजभूमि- चन जीर्यति । अनागमं भुज्यमानमपि वर्षशतैरपि' ॥ भोक्तृपुरुषविषयं वा।
- अप.२।२५ इति स्वत्वनिषेधकवचनान्तरैकवाक्यत्वात् । व्यत.२२६ - अत्र च प्रथमभोक्तुरेव दण्डो न तु तत्सुतादीनां, स्मार्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यते । तेभ्यस्तु भूरेव ग्राह्या।
अप.२।२८ अस्मार्तेऽनुगमाभावात् क्रमात् त्रिपुरुषागता ।। (३) इत्यादीनि तु असंनिधिविषयाणि जडादि- (१) भुक्तिः प्रमाण मिति शेषः । अनुगमः आगमा विषयाणि वा।
गौमि.१२३४ भावानश्चयः । कल्पतरुकारस्त्व
भावनिश्चयः । कल्पतरुकारस्त्वनुगम आगमानुसंधान (४) एतयेनकेनचित्प्रमाणेन निश्चितानागमभोगवि. मिति व्याचख्यौ। तत्त्वागमाभावनिश्चयस्य बाधत्वेना षयम् । अनागममिति सिद्धवनिर्देशात् निश्चितानागमाश्च नुमितिप्रतिबन्धकस्याभाववचनस्यावश्यकत्वादागमानु
संधानस्य च भोगेनैव क्रियमाणत्वेन तदभावासंभवाच्च xमिता.व्याख्यानं ‘पश्यतोऽब्रुवत' इति ‘आगमोऽभ्यधिक' ।
न्यप्र.१५४ इति (पृ.३८९,३९८) याज्ञवल्क्यवचने द्रष्टव्यम् ।
(२) अनुगमाभावात् योग्यानुपलब्ध्या आगमा(१) स्मृच.७० दानाक्रयात (दानक्रय); पमा.१३९;
भाव निश्चयस्यासंभवात् । प्रका.४६ स्मृचबत् ; समु.४८ स्मृचवत् .
व्यम.१४ (२) नास्मृ.४१८७, शुनी.४।७१५-७१६, मेधा. यद्विनाऽऽगममत्यन्तं भुक्तं पूर्वस्त्रिभिर्भवेत। ८।१४८; मिता.२।२४, २।२७; न्यमा.३४३; अप.२०२५ । न तच्छक्यमुपाहतु क्रमात्रिपुरुषागतम् ।। -तु (च): २१२८; व्यक.६,७२, गोमि.१२१३४, स्मृच. +वामि., व्यप्र., व्यउ, रमृचवत् ।
७४; पमा.१४३, दीक.३३ (=) यो (यद्); स्मृसा. अत्रत्यं विता.व्याख्यानं 'आगमोऽभ्यधिक' इति याज्ञवल्क्य१०८ न्यपि (नि च) व्यासः; व्यचि.६५ न्यपि (नि तु); | श्लोकीयमिताक्षरायां (पृ.३९८) गतार्थम् । स्मृचि.४९ स्मृसावत्, बृहस्पतिःनृप्र.८ तु (च); व्यत.२२६ । (१) नास्मृ.४।८९ भूमेः (भुक्तेः)ऽनुगमाभावात् (लिखितागमं (गमः) न्यपि (नि च); सवि.१२५, १२९,१३४: भावे); अप.२।२८; पप्र.१५४ भूमेः (भुक्तेः); व्यम.१४. १६३ गमं तु (गमेन) स्मृतिः : ४९१ मनुः; मच.८।१४७; (२) नासं.२८१ पूर्वार्धे (आगमेन विना पूर्व भुक्तं पूर्वचन्द्र.१५७ गमं तु (गमेन) न्यपि (नि च); व्यसौ.६८वीमि. स्त्रिभिस्तु यत्) मुपाह (मपाक); Vulg. नास्मृ.४९३ २।२९; व्यप्र.१५५; व्यउ.४६ मनुः; व्यम.१४; विता. इत्यस्यानन्तरमयं श्लोकः, मुपा (मपा); मेधा.८।१४८ मुपा १३९; राकी.३९६ सेतु.९२ न्यपि (नि च) पृथिवी (अवनी); | (मपा); स्मृच.७२; व्यचि.६४ गममत्यन्तं (प्यागमं पूर्व) प्रका.४७; समु.४९; विच.१४२ (-); विव्य.१७. । मुपाह (मपाक); सवि.१३३ (1) मुपाह (मपाक); व्यसौ.
हेयम् ।