________________
व्यवहारकाण्डम् तमिति ।
मभा.१२।३६ | (१) सर्वाण्येतानि आहर्तृगोचराणि । तेनागम(३) नरेन्द्राणां च धनमित्यर्थः। स्मृच.७० । शोधनमाहर्ता कार्यम् ।
व्यमा.३४५ (४) व्यभिचारादिना भर्ना अनेकाग्रे त्यक्ता स्त्री। (२) एतदत्रिपुरुषागतभोगविषयम् । भोगमात्रयदि परेण भुज्यते तदा तत्र यथोक्तो भोगः प्रमाणमेव । विषयत्वे पूर्वोक्तानेकवचनविरोधात् । स्मृच.७४ अत्रानागमपदस्वरसात् । अत्र स्वामित्यक्ते औपा- (३) मिता.टीका-विशुद्धेन कापटयरहितेनेत्यर्थः । दानिकस्वत्वात् । चन्द्र.१५४
बाल.२।२७ (५) स्त्री परकीया, धनं च राज्ञां न केनचित् आगमस्याविशुद्धत्वं विरोध्यास्कन्दनं भवेत् ।। प्रकारेण जीर्यति । अनागममप्रमाणकं भुज्यमानं वर्ष- भोगं केवलतो यस्तु कीर्तयेन्नागमं कचित् ।। शतैरपि, किं पुनर्द्विदशैरिति । 'स्त्रीनरेन्द्रधनादि' त्यत्र भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ।। द्विदशैर्न जीर्यतीत्युक्तम् । कियता कालेन जीर्यति न | (१) तेन सभ्यसंनिधावागमाद्यङ्गमपि कीर्तनीयमिवा जीर्यतीत्यविशेषितत्वाद् अनेन विशेषितम् । त्यभिप्रायः ।
*स्मृच.७१ नाभा.२१७५ (२) इदं चागमस्मरणयोग्ये काले ज्ञेयम् । व्यम.१४ भोगागमयोः सहकार्यप्राबल्यदौर्बल्यविचार:
पञ्चाङ्गभोगः स्वत्वप्रमाणम् ।' संभोगो दृश्यते यत्र न दृश्येतागमः कचित् ।। सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः। आगमः कारणं तत्र न भोगस्तत्र कारणम् ॥
प्रत्यर्थिसंनिधानश्च पञ्चाङ्गो भोग इष्यते ॥ (१) एवं तु पुनरत्रागमस्यैव माहात्म्यं दर्शित- प्रमाणमिति शेषः । आगच्छति स्वीभवत्यनेनेत्यामिति ।
. अभा.४९ गमः। ...... स्मृत्युक्तकालान्यूनकालं निश्छिद्रो निर(२) नियतो निश्चितो वा भोगो निर्भोगः, स यस्मिन्
* सवि. स्मृचवत् । व्यवहारे दृश्यते । यत्रेति विषयसप्तमी, यस्येत्यर्थः ।
स्मृच.७४; पमा.१४०, स्मृसा.१०५ अपक्त् ; नृप्र.८; आगमश्च न दृश्यते, आगमः पत्रादिर्न दृश्यते, न तद्
मच.८।१४७ विशुद्धेन (प्रमाणेन) प्रमाण (विशुद्ध) कात्यायन: भोगाद् भवति, यस्मादागमः कारणं न भोगः ।
:८४२०० नैव (नाधि); व्यसौ.६८ प्रमाण (विशुद्ध) नैव 'विद्यमानेऽपि लिखित' इत्यत्र दर्शनान्तरमित्युक्तम् ।
(नाधि); वीमि.२।२९ अवि (अपि); व्यप्र.१५३; व्यम. 'पूर्व पूर्व गुरु ज्ञेयम्' लिखितं बलवन्नित्यमिति
१४; विता.१३७; प्रका.४७; समु.४९ अपवत् . पित्रा भुक्तविषये वा।
नाभा.२७६ (१) व्यप्र.१५३. (२) नास्मृ.४।८६ विज्ञेयः स तु (स आगमेन विशुद्धेन भोगो याति प्रमाणताम्। विशेयस्तु); शुनी.४७१२ (संभोगं कीर्तयेद्यस्तु केवलं नागमं अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ कचित्); मेधा.८।१४८ भोगं (भोग) लतो (लता) पू. मिता.
२।२७ स्मरणम् ; स्मृच.७१ भोगं केवलतो (संभोग केवलं); * स्मृसा.व्याख्यानं 'विविधस्यास्येति श्लोके (पु. ४०२) पमा.१४० स्मृचंवत् ; स्मृसा.१०८ भोगं....यस्तु (भोगं तु द्रष्टव्यम् ।
केवलं यश्च) लाप (लोप) पुलहः; स्मृचि.४९ भोगं (भोगः) x वीमि.व्याख्यानं 'पश्यतोऽब्रुवत' इति याज्ञवल्क्यश्लोके कीर्तयेत् (कीर्त्यते) देशेन (देशे च); सवि.१३० स्मृचवत् ; (पृ. ३९२-३९३) द्रष्टव्यम् ।
चन्द्र.१५६ केवलतो यस्तु (तु केवलं यत्र); व्यप्र.१५४ लाप (१) नासं.२०७६ संभो (निर्भो) दृश्यते यत्र (यत्र दृश्येत); लोप) शेष स्मृचवत् ; व्यम.१४ स्मृचवत् ; विता.१३७ नास्मृ.४१८४; अभा.४७,४९; मेधा.८।१४८ दृश्यते यत्र केवलतो (च केवलं); प्रका.४६ स्मृचवत् ; समु.४८ स्मृचवत् . (यत्र दृश्येत) न भोग ... णम् (न संभोग इति स्थितिः); स्मृसा. (३) पमा.१४० सा (आ) निश्छि....रवो (विच्छेदोपरमो); १११ न भो...णम् (न संभोग इति स्थितिः).
दीक.३४ सा (आ) कात्यायनः; न्यचि.६३ नश्च (नं च) (२) नास्मृ.४१८५; मिता.२।२७; व्यमा.३४५ विशुद्धे गो (शो); नृप्र.८ निश्च्छिद्रोऽन्य (अविच्छेदोप) पञ्चा....ते (तु शुद्ध); अप.२।२७ नैव (नाधि); व्यक.७२ अपवत् ; (परिभोगोऽपि पञ्चधा); वीमि.२।२९ ज्झित: (र्जितः).