________________
भुक्तिः
४०५
(१) यत्किञ्चिदाधीकृतं वस्तु तत्सुचिरकालादपि तेन । (१) आध्यादीनां यः स्वामी तस्य प्रत्यक्षमनुपरतद्रव्येण लभते । न भोगेन प्रणश्यति तथा परसीमा वंश्याः द्विदशाः समाः विंशतिवर्षाणि येन भुक्तानि तस्यैव चिराक्रान्ताऽपि स्वस्थीभूते देशे पुनर्लभ्यते, न प्रण- तानि जीर्येरन् परिणतिं यान्तीत्यर्थः । स्त्रीधनं सुप्रतीतम् । श्यति । तथा मातापित्रोः परोक्षे, येन सधनो बालः परि- नरेन्द्रधनशब्देन पर्यायेण तु भूमिरुक्ता किल। नरे. गृहीतस्तद्वालधनं चिरभोगेनापि न प्रणश्यति । तथा नि- न्द्राणां भूमिरेव धनमित्यतः । स्त्रीनरेन्द्रधने तु विंशतिक्षेपो न्यासः, उपनिधिः निक्षेपमध्ये अन्तर्हितसारद्रव्यम्। वर्षैरपि न नश्यत इति ।
अभा.४९ तथा स्त्री निक्षेपभूता या भुक्ता । तथा राजस्वशब्देन , (२) आध्यादयोऽपि जीर्येरन् किं पुनरन्यत् ? तस्माभूमिरुक्ता । श्रोत्रियद्रव्यशब्देन गावोऽभिहिताः। एतेषु दाध्यादिव्यतिरिक्तस्य यथोक्तया भुक्त्या स्वत्व सिद्धिः । सविशेषन्यासाः चिरकालातिक्रमेऽपि न नश्यन्तीति । एवं चाधिसीमोपनिक्षेपेत्यादेरविरोधः। xअप.२।२५
. अभा.४८.४९ (३) एवं च विंशतिवर्षाद् बालधनं जीयत्येव । (२) 'यत्किंचिद्दशवर्षाणी'त्यस्यापवादः ।
मभा.१२।३४ ___नाभा.२।७३ (४) आध्यादीन्यपीति प्रौढिवादः। तेषामपि भोगोब्रह्मचारी चरेत्कश्चित् व्रतं षट्त्रिंशदाब्दिकम् । पेक्षाकारणसंभवेन स्त्रीधननरेन्द्रधनतुल्यत्वादनागममिति अर्थार्थी चाम्यविषये दीर्घकालं वसेन्नरः॥ वदन्नागमसंभवे जीर्यत एवेति दर्शयति । स्मृच.७० समावृत्तो व्रती कुर्यात् स्वधनान्वेषणं ततः। (५) राजस्वं स्त्रियं च विना आध्यादिरपि विंशतिपञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः॥ वर्षभोगेन हीयत एव ।
चन्द्र.१५४ - प्रतिवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः । (६) आध्यादीनामप्यपवादः । आध्यादिन्यायेनाशिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ॥ तिप्रसक्तस्य निवृत्त्यर्थमाह-ऋते स्त्रीधनान्नरेन्द्रधनाच्च ।
बन्धभिश्चैषां यत्संभक्तमपश्यताम्। स्त्री च नरेन्द्रश्च स्त्रीनरेन्द्रौ तयोर्धन स्त्रीनरेन्द्रधनम् । नपापराधिनां चैव न तत्कालेन हीयते ॥ स्त्री च नरेन्द्रधनं चेति वा । नाभा.१७४ एतच्चापवादजातं भोक्तुरागमाभावे वेदितव्यम्। स्त्रीधनं च नरेन्द्राणां न कथञ्चन जीर्यति ।
स्मृच.६९ अनागमं भुज्यमानं वत्सराणां शतैरपि । प्रत्यक्षपरिभोगात्तु स्वामिनो द्विदशाः समाः। (१) एवं निरन्तरभोगेन न प्रणश्यति, मुनिवचनआध्यादीन्यपि जीर्यन्ते स्त्रीनरेन्द्रधनाहते ॥ सिद्धादेशादिति ।
अभा.४९
(२) इदमपि वचनं पशुभूमिस्त्रीविषयत्वेन व्याख्या१०७ व्यकवत् , मनुनारदौ; व्यचि.७५ धी (धिः) द्रव्यं ... ति (स्वं च नोपभोगेन शाम्यति); स्मृचि.५० ब्यचिवत् , मनु
___४ व्यचि. अपगतम् । नारदौ; व्यसौ.६९ आधिः (आधेः) धी (धिः) द्रव्यं ...ति (स्वं च नोपभोगेन सिध्यति) मनुनारदौ; व्यप्र.१६६ द्रव्यं
१५४ व्यकवत् ; प्रका.४६ तु (च्च); समु.४७ तु (च्च) ...ति (स्वं च नोपभोगेन नश्यति) मनुनारदौ; ब्यम.१५
बृहस्पतिः; विव्य.१९ व्यकवत् . थी (धिः) शेषं व्यप्रवत् ; विव्य.२० धी (धिः) द्रव्यं (स्वं च). . . (१
(१) नासं.२७५ स्त्रीधनं (स्त्री धनं); नास्मृ.४८३ यति (१) स्मृच.६९; पमा.१४८ व्रती (ऽव्रती) यत्मभु (यत्स्वं । स्था)
। (यते); अभा.४९ नास्मृवत् ; व्यमा.३५०; मभा.१२।३६ भु) न तत् (भवेत्) कात्यायनः; प्रका.४५; समु.४७.
भुज्यमानं (तु यद्भुक्तं) उत्त.; स्मृच.७० यति (यते) वत्स___(२) नासं.२०७४ त्तु (च्च) र्यन्ते (येयुः); नास्मृ.४१८२;
राणां (वर्षाणां तु); व्यत.२२६ नरे (नृपे) कथं (कदा) वत्सअभा.४९; व्यमा.३४९ त्यक्ष (त्यर्थि) द्वि (हि) यन्ते (र्यन्ति);
राणां (अपि वर्ष); चन्द्र.१५४ कथं (कदा) वत्सराणां (अपि अप.२।२५ दीन्यपि (दयोऽपि) यन्ते (पैरन्); व्यक.७२ र्यन्ते वष), सतु.९२ धन च (धन तु) शष चन्द्रवत् । (यन्ति); मभा.१२॥३४ नासंवत् ; स्मृच.७० त्त (च्च); स्मृचवत् । समु.४७ स्मृचवत् ; विच.१४२ चन्द्रवत् विव्य. स्मृसा.१०६ व्यकवत् ; व्यचि.६७,७५ व्यकवत् ; चन्द्र. १९ (-) गर्म (गतं),