________________
व्यवहारकाण्डम्
४०४
अभा. ४८
प्रत्यक्षं प्रापयति । किं पुनर्मृतस्येति । (२) तस्योपेक्षकस्य व्यवहारो व्यवहारफलं स्वामित्वं (२) स्वानर्थानित्यन्वयात् स्वद्रव्योपेक्षकं पुरुषं भुक्ति न सिध्यतीत्यर्थः । अप. २।२५ र्वशे कुरुते । (३) मानुषप्रमाणात्तस्य स्वार्थो न सिध्यतीत्यर्थः । स्मृच. ६९
व्यमा. ३४६
*व्यत. २२३
(४) न भूयो व्यवहारो विद्यते । तस्योपेक्षादोषात् हृतं तत् भवति । तस्मान्नोपेक्ष्यः । नाभा. २७१ अश्वेदपौगण्डो विषये चास्य भुज्यते । भनं तद्व्यवहारेण भोक्ता तद्धनमर्हति ॥
(३) तत्र उपेक्षया स्वत्वहानिं भुक्त्या च स्वत्वमाह नारदः - भुज्यमानानिति । यत्किंचिद्दश वर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥ एतद्दशवर्षकालप्रमाणमुपन्यस्तं न तच्छलार्थम्, किं तर्हि ? संव्यवहारस्थितिरक्षणार्थम् । द्रव्यसंबन्धं विनाऽपि कः स्वकीयमर्थ भुज्यमानमियन्तं कालमुपेक्षते । तूष्णीं यत्पुनरुपेक्षितं तदर्थात्प्रतिष्ठितद्रव्यसंबन्धं भवति । अतस्तदुपरिष्टान्मुधिकया प्रार्थयन्नपि न स तल्लब्धुमर्हति । यत् पुनर्देशकालबलापेक्षया तं स्वार्थमु (द्ध ) तु न क्षमः, प्रतिवचः प्रतिदिनं प्रतिमासं प्रतिवर्षे च करोति, ततः कालान्तरेऽपि तत्तस्य न प्रणश्यति व्यवहारे उत्तरं भत इत्यर्थः । • उपेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्ठतः । कालेऽतिपन्ने पूर्वोक्तो व्यवहारो न सिध्यति ॥ (१) नारदेनोपेक्षायां लिङ्गाभावकृता व्यवहारहानि - रुक्ता न तु वस्त्वभावकृता । + मिता. २।२४
(१) यदि जडो न भवति, दीर्घतीत्रामयग्रस्तमूकान्धबधिरोऽपि वा । यदि चापोगण्डः अबालः प्रत्यक्षतोऽस्य सक्तं स्थावरादिकमनुपखं चापरेण तु भुज्यते, ततोऽर्थपतिप्रतिष्ठितं द्रव्यं व्यवहारेण यो भोक्ता स एव तद्धनमर्हति ।
अभा. ४८
* सेतु., विच. व्यतवत् ।
X व्याख्यानान्तराणि मनौ (पृ. ३८३) द्रष्टव्यानि ।
+ सवि., व्यप्र., विता. मितावत् ।
(१) नासं. २|७०; नास्मृ. ४।७९; शुनी. ४।७१३७१४ यत्किं (यं कं) स्तूष्णी (रथं) तल (तं ल); अभा. ४८; इयमा ३४७ मनुनारदौ; व्यक. ७२ स्तूष्णीं (रथे) याज्ञवल्क्य; स्मृसा.१०६ मनुनारदौ; व्यत. २२२ मनुनारदौ; चन्द्र. १,५३. मनुनारदौ; व्यसौ.६८ मनुनारदौ; व्यप्र. १५७ यत् किञ्चित् (यं कश्चित् ) स्तूष्णीं (रथ) तव (त) मनुनारदौ; बाल. २।२४ (=); सेतु.४८ मनुनारदौ; प्रका.४५ उशना.
(२) नासं.२।७१ सिध्यति (विद्यते); Vulg. नास्मृ. ४। ७९ इत्यस्यानन्तरमयं श्लोकः ऽति (ऽभि); शुनी. ४।७१८७१९ क्तो... ति (क्ते तत्फलं नानुते धनी); मिता. २।२४ऽति (वि) क्तो (क्ते); अप.२।२४; स्मृच. ६८ तिष्ठतः (निष्ठातः) क्तो (क्ते); सवि.१२७ क्तो (त); व्यप्र. १५९ मितावत् ; विता. १४५ ऽतिपन्ने (विगते) को (क्ते); प्रका. ४५ क्तो (ते); समु. ४७ को (क्ते).
अभा. ४८
(२) जडो मूढः अविभागशः । पोगण्डः पुनातेविचि पौः शुद्धगण्डः, बाल इत्यर्थः । तथा चोक्तं पूर्वम्'बाल आ षोडशाद् वर्षात् पोगण्डश्चेति शब्द्यते' इति । अप्राप्तव्यवहार इत्यभिधानविदः । पोषयितव्यगण्डो वा । पूरयितव्यगण्ड इत्यन्ये । दुर्गतो दरिद्रः यस्य स्त्री पोगण्डनीति प्रसिद्धा । युक्तं च तस्य ग्रहणम् । स हि परकर्मणा प्राणवृत्तिमन्विच्छन् स्वधनान्वेषणं कर्तुमसमर्थ इति । वररुचिनाऽप्युक्तम् —' शरीरपाणिचरणैर्निसर्गेण शरीरिणः । विकलाः सद्भिरुच्यन्ते पोगण्ड - कुणिपङ्गवः' इति ॥ अनाथ इत्यर्थः । कारणद्वयोपन्यासः प्रदर्शनार्थोऽन्यस्यापि स्वधनान्वेषणाभावकार नाभा. २।७२ णस्य व्याधिसंरोधदीर्घसत्रप्रवासादेः । आध्यादिभोगः न स्वत्वहेतुः आधि: सीमा बालधनं निक्षेपोपनिधी स्त्रियः । राजस्वं श्रोत्रियद्रव्यं न भोगेन प्रणश्यति ॥
X मभा. व्याख्यानं ' अजडापोगण्डे 'ति गौतमवचने (पृ. ३८१) द्रष्टव्यम् ।
(१) नासं. २।७२ पौ (पो) भग्नं (भुक्तं); नास्मृ. ४।८ ०; अभा. ४८. (२) नासं. २।७३ धी (धि) द्रव्यं... श्यति ( स्वं च नोपभोगेन जीर्यति); नास्मृ. ४।८१; शुनी. ४।७१७-७१८ द्रव्यं (स्वं च); अभा.४८ घी(धिः); ब्यमा ३५१ आधिः ...बाल (दायसीमादाय ) धी (धि) द्रव्यं ( स्वं च ) मनुनारदौ; व्यक. ७४ धी(धि) द्रम्यं (स्वं च) न... ति (नोपभोगेन नश्यति) मनुनारदौ; मभा. १२।३४ घी (धि:) उत्तरार्ध नासंवत्; स्मृसा.