SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ भुक्तिः यत्र न दृश्येतांगमः कचित् । आगमः कारणं । प्रमाणं विना दुर्बलत्वमुपदर्शितम् । अतोऽर्थाद गम्यते तत्र न संभोग इति स्थितिः' ॥ इति नानावचनानि आगमभक्त्योरितरेतरमाधाराधेयसंबन्धः । एकैकं प्रमाण भोगस्यागमाद्दुर्बलत्वप्रतिपादकानि तानि सर्वाणि यथो- मप्यप्रमाणम् । यदुभयप्रमाणसंपन्नं वस्तु, तदविचलं द्दिष्टकालात् स्वल्पकालीनभोगाभिप्रायाणि कानिचिद् प्रमाणमिति । विशेषतः स्थावराणामपि युक्तोऽपि (१) बाह्यप्रत्यक्षभोगाभिप्रायाणीति बोद्धव्यम् । अत एव यन्नोपजीव्यते, तदपि भुक्तिं विना न स्थिरं भवति, न याज्ञवल्क्येन त्रिपुरुषक्रमागताया भुक्तेरन्यत्रागमस्य तत्प्रतिष्ठितं भवतीत्यर्थः । अभा.४८ बलवत्त्वमुक्तम् । +स्मसा.१११ (२) विशेषग्रहणं गवाश्वादावभज्यमानेऽपि नासिद्धि (४) पूर्व पूर्वमिति भुक्तितः साक्षी ततः लिखितं । यतस्ते नावश्यं भोग्याः । तथा हि भवद्गौर्गर्भ गृह्णाति, पूर्वमित्यर्थः । भुक्तिरेभ्यः अल्पकालभुक्तिसाक्षिलेख्येभ्यः कीदृशोऽस्या अतो भोगः भूमिस्तु सर्वदा फलदेति पञ्चाङ्गसंपन्ना भुक्तिर्गरीयसीत्यर्थः । भुक्तिराभ्यां गरीय- भोगलाभमन्तरेण न बन्धत्वसिद्धिः। मेधा.८।१४८ सीति भवदेवे पाठः, म तु सुगम एव। व्यचि.७१ (३) रथ्यादिव्यतिरिक्तविषयेऽपि भुक्त्यनुग्रहमन्तरेण (५) त्रिप्रकारस्य प्रसिद्धस्य प्रमाणस्य यथोक्तक्रमेण नेतरयोगुरुत्वमित्याह नारद:-'विद्यमानेऽपीति । पूर्व पूर्व बलवत् । भुक्तेः साक्षिणः, साक्षिभ्यः पत्रम् । स्मृच.६७ भुक्तरसान्निध्यबलादिनापि संभवात् साक्षिणस्तु प्रमाणी- (४) न तत्स्थिरं न तत्वत्वसाधकप्रमाणवद्भवतीकृता नान्यथा वदिष्यन्तीति साक्षिषु स्मरणमात्रं,विस्मरण- त्यर्थः। व्य चि.६७ संशयसंभवाद् धनेनान्यथाकरणाच पत्रे स्मरणमुप- (५) त्रयाणां स्वविषयसंनिधौ पत्रे विद्यमाने जीवत्सु निबद्धं चास्तीति पूर्वस्य पूर्वस्य बलवत्त्वम् । दर्शनान्तर- च साक्षिषु यन्न भक्तं न तत् स्थिरम् । विशेषतः क्षेत्रमेतत् । 'भुक्तिभ्य' इति पाठे बहुवचनं दुरागमम् । गृहारामतटाकसेतुषु । कस्यचित् पत्रमस्ति । साक्षिणः 'एषामेष्विति पाठे निर्धारणा । ततश्च तेषां त्रयाणां | कस्यचित् । कस्यचिदच्छिन्नकालान्तरभोगः । तत्र मध्ये निर्धार्यमाणा भुक्तिर्गरीयसी भवति । गरिष्ठेति कालान्तरभोगे सति भोगहीनमुभयमप्यस्थिरम् । तस्माद् प्राप्त एकैकापेक्षः प्रकर्षप्रत्ययः । द्वे चैकीकृत्य । भुक्तिर्गुरुतमा । नाभा.२।६८ नाभा.२।६७ भुक्तिविशेषः स्वत्वहेतुः भक्तेलेख्यसाक्ष्यनुग्राहकत्वम् भुज्यमानान् परैरर्थान् यः स्वान्मौादुपेक्षते । 'विद्यमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । समक्षं जीवतोऽप्यस्य तान् भुक्तिः कुरुते वशे ।। विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम्॥ (१) स्वकीयानर्थान् द्विपदचतुष्पदस्थावरादिकान् (१) अत्र तु साक्षिलिखितयोरपि प्रमाणयोर्भुक्ति- प्रीतिसमर्पितबलात्कारगृहीतशून्याक्रान्तादिप्रपञ्चैः परैः भुज्यमानान् यो मौादुपेक्षते तस्य जीवतोऽपि चिर. + स्मृसा.१०५ व्यकवत् । कालातिक्रान्ता भुक्तिस्तान् पराणामेव वशीकुरुते । (१) नासं.२।६८; नास्मृ.४१७७; अभा.४८; मेधा. (१) नासं.२०६९ स्वान्मौा (स्वमौट्या) वशे (स्वकान्); ८११४८; व्यमा.३४४ (विशेषतः स्थावरादौ भोग एव स्थिरः नास्मृ.४।७८; अभा.४८; व्यमा.३४६ मौा (मोहा) स्मृतः); अप. २।२७ हि (च) यन्न (यत्र); व्यक.७२ यन्न भुक्तं तान् भुक्तिः (भुक्तिं स) अर्थानुरोधेन ‘भुक्तिस्त'मिति पाठोडन (यत्र भुक्तं च); स्मृच.६७; पमा.१४६; दीक.३४ विशे नुमीयते; व्यक.७२ मा (मोहा); स्मृसा.१०६,११० (अशे); स्मृसा.१०६ हि (च); ब्यचि.६७,७४ हि (च) मौा (मोहा) वशे (वश); व्यचि.६६ स्वान्मा (तान्मोहा) राणां (रादि); नृप्र.९ हि (च); व्यत.२२४ हि (च); सवि. जीवतो (पश्यतो) : ७४ स्वान्मा (तान्मोहा); व्यत.२२३ १२४; व्यसौ.६८ जीव (तिष्ठ); व्यप्र.१५६, सेतु.९१ हि. स्वान्मौा (तान्मोहा) जीवतो (तिष्ठतो); ब्यप्र.१५७ माख्या (च); प्रका.४४; समु.४६ विच.१३९ हि (च) व्यासः (मोहा);सेतु.८९ व्यतवत् समु.४६ व्यप्रवत् ; विच,१३७ विग्य:१८. व्यतवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy