________________
४०३
व्यवहारकाण्डम
हारे भुक्तिरागमरहिता साक्ष्यादिभिः साधितापि न प्रमा- | नामन्यतमं प्रमागमुद्दिशेत् न जातु दिव्यमिति । स्मृच.६७ णम् । पूर्वामियोगेन भोगस्य सापवादत्वात् । नारदेना- 'लिखितं स्यादहच्छिद्रं साक्षिणो नाजरामराः । प्युक्तम्-'नवारूढविवादस्य प्रेतस्य व्यवहारिणः । भुक्तिस्त्वनर्थसंबद्धा संततैवार्थसाधकी ॥ पुत्रेण सोऽर्थः संशोध्यो न त भोगो निवर्तयेत्' इति ।। लिखितं बलवन्नित्यं जीवन्तस्त्वेव साक्षिणः।।
xमिता. कालातिहरणाद् भुक्तिरिति शास्त्रेषु निश्चयः ।। (३) एवं विषये भुक्तेरागमेन विना प्रामाण्यनिषे- त्रिविधस्यास्य दृष्टस्य प्रमाणस्य यथाक्रमम् । धात् अन्यत्र तदनुजानाति । ... व्यमा.३५२ | पूर्व पूर्व गुरु ज्ञेयं भुक्तिस्तेभ्यो गरीयसी ।। . (४) तस्य रिक्थी धनग्राही पुत्रादिस्तमभियोगमुद्ध- तत्र पूर्वस्य पूर्वस्य गुरुत्वे निर्दिष्टे लिखितरेत् । व्यवहारं समापयेदित्यर्थः ।
+अप. प्रमाणस्यैवाधिक्यमुपपद्यते । उत्तरोत्तरं भुक्तेर्मान्द्यगौरव(५) तमागम चतुर्थादिरग्यवश्यं समुद्धरेत् । यस्मा- व्याख्यानमागच्छति । पुनश्चास्मिन्नेव श्लोकचतुर्थपादेस्वतन्त्रा भुक्तिः तत्राप्रमाणं, अविगीतत्वाभावादि- | ऽभिहितं 'भुक्तिस्तेभ्यो गरीयसीति भुक्तेरेवातिगौरवमापात्यर्थः।
स्मृच.७५ | दितम् । तत् कथमेतद् योजनीयम् ? अत्रोच्यते, स्थावर(६) तस्य ऋक्थी पुत्रादिः तदर्थमागमेनोद्धरेत् विषये निरागमाया दुर्बलत्वं दृष्टम् । यथोक्तमत्रैव-, साधयेत् ।
- +व्यचि.७० 'संभोगो दृश्यते यत्र न दृश्येतागमः कचित् । आगमः (७) एष सविवादभोगः षष्ठयन्देतरपरः । तथा- कारणं तत्र न भोगस्तत्र कारणम्' ॥ एवमनागमाया विधभोगस्यागम विनाऽपि प्रामाण्यात् । व्यत.२२५ भुक्तः दुर्बलत्वमात्रं प्रतिष्ठते । तस्याः पूर्व प्रमाणं साक्षिण नारदः
उक्ताः । ते च यदि स्थावरस्यागमप्रतिष्ठाकारिणो साक्षिलेख्यमुक्तीनां प्रामाण्यस्वरूपं प्राबल्यदौर्बल्यविचारश्च भवन्ति ततो भुक्तिः प्रतिष्ठते, नान्यथा । एवं भुक्तेः श्रुत्वोत्तरं क्रियावादे लेख्यं साधनमुद्दिशेत् । पूर्वस्य साक्षिणः प्रमाणस्य गुरुत्वमापन्नम् । ततश्चागम सामन्तलक्षणोपेता भुक्तिर्वा चिरकालिकी ॥ द्वारेणैव साक्षिभ्यो लिखितं श्रेय इति । एवं चागम‘साधनशब्देनात्र गोबलीवर्दन्यायात् साक्षिण उच्यन्ते। प्रतिष्ठिता सती भुक्तिस्तेभ्यः साक्षिलिखितदिव्येभ्यो तेनायमर्थः- लिखितं साक्षिणो वा गृहक्षेत्रादिविवादेषु गरीयसीति योजितमिदम् ।
अभा.४७-४८ उद्दिशेत् । भुक्तिर्वा कीर्तनीयेति । स्मृच.६७ | (२) एभ्यः स्वल्पकालभुक्तिसाक्षिलिखितेभ्यो बहु‘साध्यभतक्षेत्रादेः समन्ततो यत्क्षेत्रादि तत्स्वामिनः | काला भुक्तिर्बलवती। .
व्यक.७१ सामन्ताः । तैर्विज्ञाता सामन्तोपेता । लक्षणोपेता तु (३) अत्र पूर्वपूर्वशब्देन लिखितसाक्षिभुक्तिषु यदपितामहेन दर्शिता-'सागमा दीर्घकाला चेत्यादिना.। त्यन्तपूर्व लिखितं तदभिप्रेतम् । तेनायमर्थो भवति, यदै.
स्मृच.७० कस्य लिखितं भवत्यन्यस्य साक्षिणः तदा लिखितमेव त्रादिवादेषु सामन्तेभ्यो विनिर्णयः । प्रमाणं भवति । स्वहस्तचिह्नितलिखितस्य बलीयस्त्वात् । नगरपामगणिनो ये च वृद्धतमा नराः । यदा त्वेकस्य साक्षी लिखितमुभयमपि समस्ति, यद्वदन्ति नियोगस्थाः तद्ग्राह्य व्यावहारिकम् ।। अन्यस्य च यथोद्दिष्टकालीना भुक्तिस्तदा भुक्तिरेव एतदुक्तं भवति । क्षेत्रादिस्थावरविवादे मानुषप्रमाणा- प्रमाणम् । न साक्षिलिखने । भुक्त्यनुमितस्वत्वत्यागस्य
पूर्वकालीनलिखितसाक्षिबाधकत्वात् । तदुक्तं 'भुक्तिx सवि., विता. मितागतम् । + शेषं मितागतम् । * पदार्थों मितावत्। सवि. स्मृचगतम् ।
| राम्यां गरीयसीति । यत्तु, 'संभोगो दृश्यते (१) स्मृच.६७:७० उत्त.; नृप्र.९; सवि.१२३ शु(कृ); x व्याख्यासग्रहः स्थलादिनिर्देशश्च (पृ.२१८) क्रियाप्रकरणे प्रका.४४ वादे (पादे): ४६ उत्त., हारीतः; समु.४६. द्रष्टव्यः । * स्थलादिनिर्देशः क्रियाप्रकरणे (पृ.२१८) द्रष्टव्यः । (२) स्मृच.६७; प्रका.४४; समु.४६. . । ) नास्मृ.४७श अभा.४७.