________________
मुक्ति:
४०१
न किञ्चन' इति । तदाहर्तृपुत्रस्य स्मार्तकालान्तर्गतायां | हानिस्तयोरपीति । भोग्यहानिरर्थहानिरित्यर्थः । सुबो
भुक्तौ पौत्रस्य च तदतिरिक्तकालायां वेदितव्यम् । यत्तु कात्यायनवचनम् – 'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या त्रिपौरुषी' इति ॥ चतुर्थस्य पुंसो भुक्तिः प्रमाणतयोपन्यसनीयेति गमयति । तत्तस्यापि स्मार्तकालानन्तःपातिभुक्तौ सत्यां वेदितव्यम् ।
(७) आ सम्यक् गम्यते प्राप्यते स्वीक्रियते येन स आगमः क्रयादिरिति व्यवहारमातृका । आगम: साक्षिपत्रादिकं इति दीपकलिका । आगमो धनोपार्जनोपायः क्रयादिरिति मैथिलाः । व्यत. २२५
(८) वाशब्दोऽनास्थायां, तेन प्रपौत्रादिसंग्रहः । तत्रेति सप्तमी षष्ठ्यर्थे । तुशब्देन भोगं व्यवच्छिनत्ति, *वीमि. तत्रापि कृतस्याऽप्युद्धरणीयत्वात् । आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नाधिगच्छति ॥ लेख्यकृत्पुत्रस्तु किमिति धनभाङ् न भवति ? यस्माद् आगमेनेति । लेख्यस्वरूपाज्ञत्वात् तद्दोषानपाकरणमात्रमेव स्यात् । न तु प्रमाणरहितं स्वामित्वमपीत्यभिप्रायः । प्रामाण्यं च विशुद्धागमस्यैव भोगस्य, न तु भुक्तिमात्रस्येत्यर्थः । विश्व. २२९ योऽभियुक्तः परेतः स्यात् तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विना कृता ॥
यद्यपि वस्तुगत्या मूलपुरुषस्य नास्त्यागमस्तथाऽपि तत्प्रभृतिपुरुषत्रयेण साधिकं वर्षशतं यावद्भुक्तौ भूश्चतुर्थात्पुरुषादन्येनापहर्तुमशक्या निरागमत्वनिश्चयाभावात् । अनागमत्वनिश्चयो हि भुक्तेर्बाधकं तदभावे च प्रमाणमिति । यथोष्णजलज्ञानस्य व्यवहाराबाधात् भ्रान्तत्वेऽपि प्रामाण्यम् । यदा तु चतुर्थस्यापि भुक्तौ वर्तमानायां वर्षशतात्ययेऽपि प्रथमभुक्तेरनागमत्वनिश्वयोऽस्ति तदा ततोऽपहर्तव्यैव भुज्यमाना भूः । प्रथमा हि तत्र भुक्तिर्बाधकप्रत्यययोगादप्रमाणमप्रमाणप्रभवत्वाच्चोत्तरा अपि भुक्तयोऽप्रमाणम् । एतद्विषयाण्येव - 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः' ॥ इति नारदादीनां वचनानि । अत्र च प्रथमभोक्तुरेव दण्डो न तु तत्सुतादीनां, तेभ्यस्तु भूरेव ग्राह्या । (५) कृतागमेनागमोद्धरणं
*अप.
कार्यम् । भुक्तेः स्मार्तकालीनोपक्रमत्वेनागमोद्भावनेऽक्षमत्वात् । अतः कृतागमस्यागमो भोगात्पृथगेव साध्यः । पुत्रपौत्रयोश्च चिरन्तनभोगे तु भोगसाधनान्तरीयकतया (?) ऽपीत्यवगन्तव्यम् । स्मृच. ७२
(६) दण्डव्यवस्थां दर्शयितुमाहइ - आगमस्तु कृतो येनेति । न चैतदनुपपन्नं, अस्मिन्वचने दण्डव्यवस्थाविधानाभावात् इति वेत् ? मैवम् । आद्येन पुरुषेण प्रतिग्रहादिकमेवोपन्यसनीयम् । द्वितीयेनाविच्छिन्नाप्रतिरवसमक्षत्वादिविशेषेण विशिष्टो भोग एवोपन्यसनीयः । तृतीयेन समक्षत्वादिविशेषणवैशिष्ट्यमन्तरेणापि क्रमागतभोगमात्रमुपन्यसनीयमिति नियमविधे नियमातिक्रमे दण्डविधानमप्यर्थसिद्धमेवेति दण्डव्यवस्थाप्रतिपादकत्वमुपपन्नमेवेति सर्बमनवद्यम् । भोग्य
* व्यचि. अपगतम् ।
ब्य. का. ५१
लेख्यसाक्षिभ्यामेव
(१) यदि हि लेख्यदोषापाकरणाभियुक्तः परेतों मृतः स्यात्, तदा तदीयधनग्राद्यपाकुर्यात् । एतच्च लेख्यकर्तृविषयम् । इतरस्य द्रव्यापहार एव स्यात् । यस्मान्न तत्र स्वामित्वे भुक्तिरागमशून्या कारणं भवति, विश्व २३० कृतापि तु व्यभिचारिणीत्यर्थः । (२) अस्मार्त कालोपभोगस्यागमज्ञान निरपेक्षस्य प्रामाण्यमुक्तं विनापूर्वक्रमागतादित्यत्र तस्यापवादमाहयोऽभियुक्त इति । यदा पुनराहर्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतः परलोकं गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत्; यस्मात्तत्र तस्मिन् व्यव
* वाक्यार्थः अपवत् ।
(१) अपु. २५३।५६-५७; विश्व. २ २९३ स्मृसा. १०८१ व्यचि. ६५ नाधि (नैव); चन्द्र. १५६ व्यचिंवत् प्रमाणमूलस्मृतिपुस्तके, नोपलभ्यते .
(२) यास्मृ. २।२९; अपु. २५३।५८-५९; विश्व. २ ३०३ मिता. व्यमा ३४५ यो (सो) : ३५२; अप.; व्यक.७२३ स्मृच.७५; पमा. १४५; स्मृसा. १०५ तमु (तदु); व्यचि. ७०; स्मृचि. ४९; नृप्र. ८; व्यत. २२४; सवि. १३४;वीमि.) व्यम. १४; विता. १५२; सेतु. ९०; प्रका. ४८; समु. ४९; विच. १३९-१४०६ विष्य. १८ पू.