SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ यितुमलम् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवा- कालभोग विना स्वत्वहानिसंभवात्, तेनागृहीतक्रीतदिति सर्वमनवद्यम् । गृहीतादिभूमेश्चिरानुवर्तने तदेकदेशभोगेऽपीत्यस्यार्थः। : आगमसापेक्षो भोगःप्रमाणमित्युक्तम्, आगमस्तर्हि व्यमा.३४४ भोगनिरपेक्ष एव प्रमाणमित्यत आह-आगमेऽपि इति। (४) भुक्तेः प्रमाणतयोक्ताया विषयविशेषे सहकार्ययस्मिन्नागमे स्वल्यापि भुक्तिों नास्ति तस्मिन्नागमे बलं न्तरमाह- आगम इति । संपूर्ण नैवास्ति । अयमभिसंधिः । स्वस्वत्वानिवृत्तिः पर- आगमः स्वामिभावप्रतिपादकः क्रयप्रतिग्रहादिकोस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि ऽर्थः, सोऽधिकोऽपरो द्वितीयो भोगात् । भोग्यमपेक्ष्य स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश्च त्रिविधः भोगस्य स्वामित्वपरिच्छेदं कुर्वत आगमः सहकारीमानसो वाचिकः कायिश्चेति । तत्र मानसो ममेदमिति त्यर्थः । ननु च आगमः साक्ष्यादिप्रमाणपरिच्छिन्नो संकल्परूपः । वांचिकस्तु ममेदमित्याद्यभिव्याहारोल्लेखी भोगनिरपेक्ष एव स्वामित्वं साधयतीति किमत्र भोगेन सविकल्पकः प्रत्ययः। कायिकस्तु पुनरुपादानाभिमर्शना- कार्यमित्यत्राह-आगमेऽपि बलमित्यादि । यद्विषया दिरूपोऽनेकविधः। तत्र च नियमः स्मर्यते। 'दद्यात्कृष्णा- स्तोकाऽपि भुक्तिर्न विद्यते, तद्विषयमागमाश्रितं बलं जिनं पुच्छे गां पुच्छे करिणं करे। केसरेषु तथैवावं दासी सामर्थ्य प्रामाण्यलक्षणं नैवास्ति । अयमभिप्रायःशिरसि दापयेत्' इति ॥ आश्वलायनोऽप्याह- 'अनुमन्त्र- यद्यपि पूर्वमस्य क्रयः प्रतिग्रहो वाऽत्र क्षेत्रादौ जात येत्प्राण्य भिमशेदप्राणिकन्यां चेति' । तत्र हिरण्यवस्त्रादा- इति लिखितादिवशान्निश्चितं तथाऽपीदानीन्तनं स्वामित्वं वुदकदानानन्तरमेवोपादानादिसंभवात् । त्रिविधोऽपि विना भुक्त्या न सिध्यति । मध्ये दानविक्रयादिसं. - स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण भवात् । तस्मादिदानीन्तनं स्वामित्वं साधयितुमागमेन कायिकस्वीकारासंभवात् स्वल्पेनाप्युपभोगेन भवितव्यम्। वर्तमाना भुक्तिः सहकारितयाऽपेक्षितव्या । *अप. अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोग- (५) आगमे लिखितसाक्षिपरिज्ञेयक्रयादावित्यर्थः । लक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति । अनेनागमलेख्यादेर्दोषशङ्कापनोदकतया स्तोकभुक्तिरनुतत्सहितादागमात् । एतच्च द्वयोः पूर्वापरकालापरिज्ञाने। ग्राहिकमात्रमेव न प्रमाणमित्यर्थादुक्तम् । स्मृच.६७ पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वकालागम एव (६) अत्र च पूर्वक्रमागतादिति उपलक्षणम् । बलीयानिति । अथवा, 'लिखितं साक्षिणो भुक्तिः प्रमाणं विंशतिवर्षादिकमपि प्रत्येतव्यम् । नारदेन तस्या अपि त्रिविधम्' इत्युक्तम् , एतेषां समवाये कुत्र कस्य वा बलीयस्त्वप्रतिपादनात् । स्मृसा.१११ प्राबल्यमित्यत्रेदमुपतिष्ठते 'आगमोऽभ्यधिको भोगाद्विना (७) भम्यादावागमः पूर्वपुरुषक्रमानागतभोगात् पूर्वक्रमागतात् । आगमेऽपि बलं नैव भक्तिः स्तोकाऽपि बलवान् । अतः क्रमागतभोग आगमाद् बलवान् । यत्र नो' इति । अयमर्थः-आद्ये पुरुषे साक्षिभिर्भावित +व्यत.२२४ आगमो भोगादप्यधिको बलवान् । पूर्वक्रमागताद्भोगा- (८) अभ्यधिकः तद्भिन्नस्तदङ्गभूः । अङ्गत्वलाभार्थद्विना । स पुनः पूर्वक्रमागतो भोगश्चतुर्थपुरुषे लिखितेन मभीत्युक्तम् । यद्यप्यागमो न पृथक् प्रमाणत्वेनोपभावितादागमादलवान् । मध्यमे तु भोगरहितादागमा- दर्शितः, तथापि चकारसमुच्चितेऽनुमाने तदन्तर्भावः स्तोकमोगसहितोऽप्यागमो बलवानिति । एतदेव नारदेन इत्यवधेयम् । xवीमि. स्पष्टीकृतम्—'आदौ तु कारणं दानं मध्ये भुक्तिस्तु आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । सागमा । कारणं भूक्तिरेवैका संतता या चिरन्तनी' ने तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी॥ इति ॥ मिता. * शेषं मितागतम्। + सेतु., विच. व्यतवत्। (३) स्तोकापीति नाल्पकालाभिप्रायम् । वृत्तेरप्यल्प xसर्व व्याख्यानं अपगतम् । (१) यास्मृ.२।२८, अपु.२५३१५७-५८, विश्व.२।२८% * सवि., व्यप्र., विता, मितागतम् । . | मिता. व्यमा.३४४ तमु (तदु): ३५२ तमु (तदु) स्तन
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy