________________
३९८
व्यवहारकाण्डम्
लेख्यम् । तद्भुक्तेर्बलीयः, निश्चितत्वात् । अन्यथापि निश्चयाभावादिति । अतश्च वर्षशताधिको भोगः सन्ततो, भुक्त्युपपत्तेः । पूर्वक्रमे तु सति भुक्तेर्बलीयस्त्वं, लेख्या- प्रतिरवः प्रत्यर्थिप्रत्यक्षश्चागमाभावे वाऽनिश्चिते अव्य न्तरनिरस्तस्यापि लेख्यस्य प्रमादतः स्थितिसंभवात् । भिचारादाक्षिप्तागमः स्वत्वं गमयति । अस्मार्तेऽपि त्रिपुरुषभुक्तिः पूर्वक्रमः । यतश्च नाशादिव्याजेन लेख्य. कालेऽनागमस्मृतिपरंपरायां सत्यां न भोगः प्रमाणम् । स्योपगतादिबाधितस्यापि स्थितिसंभवः । तत्र 'आगमे... अत एव- 'अनागमं तु यो भुङ्क्ते बहून्यन्दशता; ऽपि' इत्यादि न स्याद् यावत्या विना लेख्यप्रतिष्ठा न न्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥ इत्यु: स्यादित्यर्थः।
... विश्व.२।२७ क्तम् । न चानागमं तु यो भुङ्क्ते इत्येकवचन निर्देशा- (२) स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्य द्वहून्यब्दशतान्यपीति अपिशब्दप्रयोगात् प्रथमस्य मुक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वात्कीदृशो भोगः पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानप्रमाणमित्यत आह-आगम इति । स्वत्वहेतुः प्रति- मिति मन्तव्यम् । द्वितीये तृतीये वा पुरुषे निरागमस्य ग्रहक्रयादिरागमः । स भोगादप्यधिको बलीयान् । स्वत्व- भोगस्य प्रामाण्यप्रसङ्गान्न चैतदिष्यते । 'आदौ तु बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारदः- कारणं दानं मध्ये भक्तिस्तु सागमा' इति नारदस्मरणात् । 'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अवि- तस्मात् सर्वत्र निरागमोपभोगे 'अनागमं तु यो भुङ्क्ते' शुद्धागमो भोगः प्रामाण्यं नैव गच्छति' इति ॥ न च इत्येतत् द्रष्टव्यम् । यदपि, 'अन्यायेनापि यद्भक्तं पित्रा भोगमात्रात्स्वत्वागमः । परकीयस्याप्यपहारादिनोपभोग- पूर्वतरैस्त्रिभिः । न तच्छक्यमपाहतु क्रमात्रिपुरुषाप्रसङ्गात् । अत एव 'भोग केवलतो यस्तु कीर्तयेन्नागमं गतम्' इति ॥ तदपि पित्रा सह पूर्वतरैत्रि भिरिति कचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः' ॥ इति । योज्यम् । तत्रापि क्रमात् त्रिपुरुषागतमित्यस्मातकालो.. स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निरा- पलक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः त्रयातिक्रमसंभवात् । द्वितीय वर्षे निरागमस्य भोगस्य प्रमाणमित्युक्तं भवति । तथा च स्मर्यते- 'सागमो प्रामाण्यप्रसङ्गः । तथा सति 'स्मार्तकाले क्रिया भूमेः. दीर्घकालश्चाविच्छेदोऽपरवोज्झितः । प्रत्यर्थिसंनिधानोऽपि सागमा भुक्तिरिष्यते' इति स्मृतिविरोधः । अन्यायेपरिभोगोऽपि पञ्चधा' इति ॥ क्वचिच्चागमनिरपेक्षस्यापि नापि यद्भुक्तमित्येतच्चान्यायेनापि भुक्तमपहर्तुं न भोगस्य प्रामाण्यमित्याह– 'विना पूर्वक्रमागतात्' इति । | शक्यम् । किं पुनरन्यायानिश्चय इति व्याख्येयमपिशब्दपूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः तेनागतो यो श्रवणात् । यच्चोक्तं हारीतेन–'यद्विनागममत्यन्तं भुक्तं भोगस्तस्माद्विना आगमोऽभ्यधिक इति संबन्धः। स पुनरा- पूर्वैस्त्रिभिर्भवेत् । न तत् शक्यमपाहतु. क्रमात्रिपुरुषागमादभ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः। तत्राप्या- गतम्' इति ॥ तत्राप्यत्यन्तमागमं विनेति अत्यन्तमुगमज्ञाननिरपेक्षो न सत्तानिरपेक्षः। सत्ता तु तेनैवावगम्यत | पलभ्यमानमागमं विनेति व्याख्येयम् । न पुनरागमइति बोद्धव्यम्। विना पूर्वक्रमागतादित्येतच्चास्मार्त स्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न कालप्रदर्शनार्थम् । आगमोऽभ्यधिको भोगादिति च स्मार्त- स्वत्वं भवतीत्युक्तम् । क्रमात्रिपुरुषागतमित्येतदुक्ताकालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या र्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य आगमाभावनिश्चयसंभवादागमज्ञाननिरपेक्ष एव सन्ततो प्रामाण्यमनुपपन्नम् । तथा हि, यद्यागमः प्रमाणान्तरेणाभोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन- वगतस्तदा तेनैव स्वत्वागमान्न भोगस्य स्वत्वे आगमे 'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते। अस्माते- वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं ऽनुगमाभावात्क्रमात्रिपुरुषागता' इति ॥ स्मार्तश्च । तद्विशिष्टो भोगः प्रमाणम् ? उच्यते, प्रमाणान्तरेणावगताकालो वर्षशतपर्यन्तः 'शतायुर्वै पुरुष' इति श्रुतेः । गमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति ।. अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभाव- अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गम