________________
भुक्ति:
३९७
पराधः । सीम्नश्विरकृततुषाङ्गारादिचिह्नः सुसाध्यत्वादु पेक्षा संभवति । उपनिक्षेपोपनिध्योर्भुक्तेः प्रतिषिद्धत्वात् प्रतिषेधातिक्रमोपभोगे च सोदयफललाभादुपेक्षोपपत्तिः । जडबालयोर्जडत्वाद्बालत्वादुपेक्षा युक्तव । राज्ञो बहुकार्य व्याकुलत्वात् । स्त्रीणामज्ञानात् अप्रागल्भ्याच्च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारण संभवात् ।
। राज्ञे दापयेदिति । नन्वत्र विधिरनुपपन्नः । राज्ञे च तत्सममित्यत्रैव प्रकृतधनसमदण्डस्यापि विहितत्वात् । उच्यते । राज्ञे च तत्सममित्यत्र ऋणादानमात्रे विधिर्न सर्वत्रविषयेषु । भवतु वा सर्वविषयत्वम् । तथापि न तत्र विधिः । तत्र तत्र विहितस्य राज्ञे च तत्सममित्यनूद्यमानत्वात् । अतो न काचिदनुपपत्तिः । ननु सर्वेष्वपि विवादपदेषु तत्समदण्डविधिर्न युक्तः । गृहादिविवादेषु समक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः । गृहान्तरादिरूपदण्डदानस्याशक्यत्वादित्याशङ्क्य सत्य
#मिता.
मेवं, तादृशि स्थले तत्सममिति च वक्ष्यमाणो दण्डो विधीयत इत्याह । यद्यपि गृहक्षेत्रादिष्विति । ननु तर्ह्यत्र वक्ष्यमाणस्थले चासावेवार्थो विधीयते इत्यन्यतरस्याविधित्वं स्यादिति चेन्न । वक्ष्यमाणस्थले दण्ड स्वरूपविधिः । अत्र तु तत्र प्राप्तदण्डानुवादेन दापनविधिरिति । उभयत्र विधेयसंभवान्नान्यतरस्याविधित्वम् । Xसुवो. (४) चकारेण धनसामान्यशून्यस्य देशनिष्कासनादिसमुच्चयः । 'अथापि वा' इत्यव्ययसमुदायो विकल्पार्थः । +वीमि.
अध्याय पहारे दण्ड:अध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ (१) यतश्चाध्यादिषु निमित्तान्तराद् भुक्तिः, ततः अध्यादीनामिति । धनिने धनं दत्वाऽनन्तरं राज्ञे तत्समं देयं, अपि वा शक्त्यपेक्षमित्यर्थः । विश्व. २।२६ (२) आध्यादीनां श्रोत्रिय द्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादास्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेदिति विधिः । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि मर्यादायाः प्रभेदे च सीमातिक्रमणे तथेत्यादिवक्ष्यमाणो दण्डो द्रष्टव्यः। अथ तत्समदण्डेनापहर्तुर्दमनं न भवति, बहुत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद्दापयेत् । 'दण्डो दमनादि - त्याहुस्तेनादान्तान् दमयेदिति दण्डग्रहणस्य दमनार्थ त्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद्दाप्यः । यस्य पुनः किमपि धनं नास्ति असौ धिग्दण्डादिना दमनीयः । + मिता. (३) मिता. टीका – विवादास्पदीभूतं द्रव्यं स्वामिने दापयेदित्यनुवाद इति । 'निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम्' (यास्मृ.२१११ ) इत्यस्यार्थस्य विहितत्वादित्यभिप्रायः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं
* व्यप्र., विता मितागतम् । + अप वाक्यार्थों मितावत् । (१) यास्मृ. २।२६; अपु. २५३/५४-५५; विश्व. २।२६ विह (हि ह); मिता.; अप. विहर्तारं धनिने दापयेत् ( निहन्तारं दापयेद्धनिने); व्यक. ७४; व्यचि . ७१; सवि.४९०; वीमि. व्यप्र. १६५ समु.४७.
आगमभोगयोस्तारतम्य सहकार्यविचारः आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकाऽपि यत्र नो ॥ (१) यस्माच्च भुक्तिमात्रेण नार्थनाशः, तस्माद् 'आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात्' इति । आगमो
X बाल सुबोवत् । + शेषं मितागतम् ।
(१) यास्मृ. २।२७; अपु. २५३।५५-५६ ऽभ्य ( sप्य ) भोगाद् (भुक्ति); विश्व. २।२७ भोगात् (भुक्तेः ); मिता. ;
मा. ३४४ गतात् (गमात् ) आ... बलं ( आगमो बलवान्) नो (न); अप.भ्यधि (त्यधि); व्यक. ७० • पूर्व (पूर्व) गतात् (गमात्) पू.: ७२ उत्त.; स्मृच.६७ मेsपि (मोsपि ) उत्त: ७४ पू.; स्मृसा. १०४ पू. १०६ स्मृचवत्, उत्त. १११ विश्ववत् ; व्यचि . ६ ७ मेsपि (मोsपि ) उ. : ७४ पू. स्मृचि.४९; नृप्र. ८पू., ९ उत्त; व्यत. २२४ भ्यधि ( ह्यधि) आ... नैव ( नागमः कारणं तत्र ) नो (न); सवि १३१-१३२; मच. ८।२०० भोगात् (भुक्तेः) आ... बलं (आगमो बलवान् ); चन्द्र १५५ भ्यधि (ध्यधि) पू.; व्यसौ. ६६ पू.: ६८ मेsपि (मोsपि ) उत्त;वीमिमो (मे); व्यप्र. १५४ पू. : १५६ उत्त : १६७ उत्त.; व्यउ.४६; विता. १३८ भ्यधि (प्यधि) पू.: १४२ बलं (बले) उत्त; सेतु. ९० भ्यधि (ह्यधि) आ... बलं ( आगमो बलवान् ) । नो (न); प्रका, ४४; समु. ४९ विच. १३८-१३९.