________________
व्यवहारकाण्डम्
प्रतिषेधापराधस्य तुल्यत्वात् तत्कृतनष्टफलालाभप्रसङ्गे | इति । तथा च तदुद्देशेन त्यक्ते तत्परिग्रहणादेव परस्य विंशत्यादिग्रहणाऽविवक्षाप्रसङ्गदोषसाम्यात् । तत्परि- तत्र स्वत्वमप्युत्पद्यते । यथा सर्वभूतोद्देशेन त्यक्ते तडागहाराय वाचनिकत्वं यदि नष्टफलालाभस्य, तर्हि यथाश्रुत- तोयारामपुष्पफलादाविति नियमात्तदपि भोक्तः स्वीभूम्यादिस्वत्वहानिरेव वचनादस्तु, किं नष्टफलपरतया भवति । स्त्रीराजधनादौ तु नैवम् । स्त्रीणामज्ञत्वादप्रागलाक्षणिक्या । अत एव कल्पतरुरत्नाकरस्मृतितत्त्वस्मृति- ल्भ्याद्राजधनस्य बहुलतया जडादेरप्रागल्भ्याच्छोत्रियस्य चन्द्रिकाकारादिभिर्वचनस्वरसायात एष एवार्थो- बहुकालीनाध्यापनादिव्यग्रतया आध्युपनिधिसीमादीना. ऽभ्युपगतः।
माधित्वादित एव स्वत्वध्वंसजनकपूर्वस्वामित्यागाऽकल्प___ अत्र ब्रूमः । यावता विना वचनमनुपपन्नं तावदेव कत्वात् । अतो भम्यादौ विंशतिवार्षिको गवादौ दशवचनमस्तके कल्प्यम् । अत एव यथाश्रुतार्थग्रहणे वार्षिको भोगः पूर्वस्वामिनः स्वत्वध्वंसे भोक्तुः स्वत्वोसमक्षभोगोपेक्षायां स्वत्वनाशकत्वमुपभोगस्य परकृतस्य पत्तौ च प्रमाणम् । यच्च कालवैषम्यं तद्भुम्यादेर्महातत्कालीनस्य स्वत्वोत्पादकत्वमलौकिकं वचनान्तर- | फलत्वेन तत्र चिरकालेनैव स्वत्वहानिकल्पनस्योचितविरुद्धं च कल्प्यम् । अस्मन्मते तु नष्टफले धर्मि- त्वात् , द्रव्यान्तराणां चातथात्वादल्यकालेनापि स्वत्वनाशात् स्वत्वनाशः क्लप्त एव परस्वत्वोपभोगे चौरादिव- हानिकल्पनाया उचितत्वादौचित्यसिद्धम् । यच्च भम्यानिष्क्रयरूपेण तत्प्रत्यर्पणमपि लोकप्रसिद्धत्वात् प्रसक्तं दावेव कालवैषम्येण भोक्तः स्वत्वजननं तदपि वचनाविंशतिवर्षाद्युत्तरमपराधविशेषात् स्वामिनस्तदलाभमुखेन देव युक्तम् । यथा तदेव जन्म पुत्रस्य पितृधने स्वत्वप्रतिषिध्यते स एव चास्य दण्डः। इतरत्सर्वे वचनान्तरा- जनकं न तु पुत्र्या इति । विरुद्धमेवेति ।
- अत्र प्रदीपकृतः । यत्र हिं मत्कृत्येदानी नात्र फलभवदेवस्तु----किमयं विंशतिवर्षाद्यवच्छिन्नोऽप्रतिरवो संभावना तदधुना तावत्पर एव भुङ्क्ताम् । पश्चादेतभोगो वचनावगतो भोक्तुः स्वत्वं जनयति प्रमापयति सकाशात् सफलोपभोगां भुवं ग्रहीष्यामीत्याद्यमिसंधाय वा ? नाद्यः । याजनादिवदस्य स्वत्वजनकत्वस्य लोक- भूम्यादिस्वामी तत्र परोपभोगं क्षमते । तत्रापि विंशत्याशास्त्रयोरप्रतीतत्वात् । नापि द्वितीयः । लिङ्गतया वा द्यवधिको भोगोऽस्ति स्वामिनस्तदुद्देशेन त्यागश्च प्रमापकत्वमनुपपन्नतया वा ? न द्वयमपि । ईदृशभोगस्य नास्तीति व्यभिचारान्नेदृशभोगस्य पूर्वस्वामिस्वत्वत्यागे स्वत्वेन सह कुत्रापि व्यातेरगृहीतत्वात् । अत एव न प्रामाण्यम् । न चात्र पूर्वस्वामिना स्वीयत्यागाभावं तस्य स्वत्वेन विनाऽनुपपत्तिरपि । तस्या अपि व्याप्ति- प्रतिज्ञाय दिव्यं कार्यम् , तत्र च तद्भङ्गे त्यागनिर्णये च्छायोपजीवकत्वात् । किं चानेन प्राचीनस्वत्वस्य सत एव परिग्रहात्परस्य स्वत्वं निर्बाधमिति वाच्यम् । यतः प्रमापणमनुमानद्वारा तन्निरपेक्षतया वा ? न तावत् तस्यापि पूर्वभोगसिद्धस्य पूर्वस्वामिपरिग्रहस्य त्यागानवप्रथमः । स्मार्तकालीनस्यागमाभावनिश्चये तदनुमापक- धारणकालीनत्वेन भोक्तुः स्वत्वाजनकतया तद्वैयर्थ्यात् । त्वस्य बाधेनासंभवात् । प्रमाणान्तरेणागमनिश्चयेऽस्य किं च भूस्वामी सचेताः किमिति वृथैव तत्र स्वत्वं सिद्धसाधनेनानुमापकत्वाक्षेपकत्वयोरसंभवात् न द्वितीयः। जह्यात् । न पत्र दृष्टमुद्देश्यं नाप्यदृष्टम् , धर्मशास्त्रोव्यभिचाराच्च । 'अन्यायेनापि यद्भुक्तम्' इति वचन- तेतिकर्तव्यताविरहात् । महेच्छत्वसुशीलत्वदयालुत्वादि. विरोधाच स्वस्यान्यायेन भोगासंभवात् । किं चेयमनुप-नापि न त्यागसंभवः । स त्यजन्नपि तैरेव हेतुभिः क्षमत पन्नता स्त्रीराजादिधनगोचरापि संभवतीति । तत्र न इत्यस्यापि संभवात् । नापि यदुद्देशेन यत् त्यज्यते कदाचिदपि भोगः प्रमाणमिति कुतः? तस्मादेवं वाच्यम्। तत्तस्य स्वमिति नियमः । उद्देश्येनागृहीते व्यभिचा. यदयं यथोक्तो भोगः पूर्वस्वामिनो भोक्त्रद्देशेन त्यागात् रात् । अपि च त्यागाद्भोक्तुः स्वत्वं स्वरूपसतो ज्ञानाद्वा । तत्स्वत्वध्वंसमर्थापयति अनुमापयति वा ? न हि संभ- नाद्यः । अदृष्टचरत्वात् । द्वितीये च तज्ज्ञानं मोक्तः वति तन्न जहाति, परभोगश्चेदृशे तस्मिन्वस्तुनि क्षम्यत स्वामिवचनात् स्यात् । तथा च तदुद्देशेन मयेदं त्यक्त