________________
भुक्तिः
३९५
मिति स्वामिनस्तदभिसंधिपूर्वकं वचनं ज्ञापकं दान- यथोक्तभोगो भोक्त्रुद्देश्यकपूर्वस्वामिकर्तृकत्यागं कल्पयंस्तमेवेति । तत एव स्वामिनः स्वत्वध्वंसे कृतमुपेक्षानुसर- तस्तत्स्वत्वध्वंसे सति परिग्रहाद्भोक्तुः स्वत्वोत्पत्ति निर्बाधाणेन । न च यथोक्तक्षमयैव त्यागानुमानम् । अत्यक्तेऽपि मादधातीति तमर्थमिदं वचनं बोधयतीति तन्मतम् । सोशील्यादिना क्षमासंभवात् । न चैवं यथोक्तक्षमया तच्च त्वयाऽप्यभ्युपगतं तावत्कालीनभोगस्य सौशील्यादिभोक्तुः स्वत्वानुमानमपि न स्यात् । पूर्वस्वामिनः स्वत्व- हेतुकक्षमाहेतुकत्वासंभवेन पूर्वस्वामिन इदानीन्तनसत्वेऽपि सौशील्यादिना तस्य अन्यथा सिद्धत्वादिति भोगकद्देश्यकत्यागं विना तदीयपूर्वागमं विनाऽसंभवावाच्यम् । तावत्कालं सौशील्यादिना क्षमाया . असंभव- भोक्तुः स्वत्व निमित्तत्वेन तदुभयान्यतरानास्थावादमसहकृतो भोगो भोक्तुः स्वत्वप्रमापक इति स्मृतिबला- भ्युपगच्छता । तथा च यत्तन्मते नैकान्तिकत्वं त्वया दवगतम् । तच्च स्वत्वं पूर्वागमाद्वोत्पद्यतां स्वामिनो दृषणमापादितं तद्भवन्मतेऽपि तुल्यम् । यच्च सौशीभोक्त्रुद्देशेन तद्वस्तुत्यागाद्वेत्यत्र न नो ग्रह इति । ल्यादिहेतुकत्वं तावत्कालीनक्षमायां न संभवतीत्युक्तं
अत्र वदामः । प्रदीपकृद्भियसिद्धान्तितं क्षमायास्ता- तत् त्वन्मतेऽपि समाधानक्षममेवेति । वस्तुतस्तु ताव. वत्कालीनायाः सौशील्यादिहेतुकत्वासंभवेन सहकृतो त्कालीनक्षमायाः सौशील्यादिहेतुकत्वासंभवोऽपि न भोगो भोक्तः स्वत्वं प्रमापयति । तच्च भोक्तः पूर्वागमा- नियतः । अतिसुशीलतादिस्वभावानामाजन्माप्युपेक्षायाः द्वोत्पद्यतां भोक्त्रद्देश्यकस्वामिकृतत्यागाद्वेत्यत्र न नो संभवात् । वचनमस्तकेऽतिगौरवं चोभयमते तुल्यम् । ग्रह इति । तत्र प्रष्टव्यम् । भोक्तुः स्वत्वोत्पादकौ पूर्वा- विज्ञानेश्वरमते त्वतिलाघवमुपपादितमेव । किं च स्मार्ते गमस्वामिकृतभोक्त्रुद्देश्यकत्यागौ प्रमाप्य तावत्कालीनो काले स्मर्तव्यास्मरणरूपया योग्यानुपलब्ध्या भोक्तुराभोगो भोक्तुः स्वत्वमनुमापयत्यप्रमाप्य वा । नाद्यः । गमाभावनिश्चये पूर्वस्वामिनश्च त्यागाभावनिश्चये तदीयभोक्तुः पूर्वागमसिद्धौ संप्रति तत्र स्वामिनः स्वाम्यासंभ- परिग्रहकृतस्वत्वोत्पत्तिपूर्वस्वामिस्वत्वध्वंसावुभावपि कल्पवेन तदीयाप्रतिरवविंशत्यादिवर्षकालीनभोगोपन्यासवैय- यितुमशक्याविति मतद्वयमपीदमत्ययुक्तम् ।
या॑त् । तेनैव तदनुमानान्न तद्वैयर्थ्यमिति चेत् , न। यच्चापरमत्र प्रदीपकृद्भिरुक्तम् । आधेरनुपभोगेन तत्र व्यभिचारेणानुमानासंभवात् । भोक्त्रुद्देश्यकत्याग- यत्रासिद्धिस्तद्विषयं 'पश्यतोऽब्रुवत' इत्यादि वचनम् । प्रमापणेऽपि तद्रूषणानपगमात् । न द्वितीयः। पूर्वस्वत्व- तेन यत्राधिग्रहीत्राधेयं भूम्यादि न भुज्यते, किन्त्वाधात्रा ध्वंसानवगमे भोगसहस्रेणापि स्मार्तकालीनेन भोक्तुः चिरं भुक्त्वान्यत्राधीयते तत्रोत्तरस्याधिग्रहीतुस्तत्र खत्वानुमानं न । अनुमानबाधात् । स्मर्तव्यास्मरणरूप- भूम्यादौ प्रभुत्वं न तु प्रथमस्येति 'आधौ प्रतिग्रहे क्रीते योग्यानुपलब्धेर्जागरूकत्वात् । यश्चात्र न नो ग्रह इत्य- पूर्वा तु बलवत्तरा' इत्येतदपवादार्थमिदमीदृशे विषये नास्थावादः सोऽप्ययुक्तः । पूर्वागमभोक्त्रुद्देश्यकस्वत्व- वचनम् । तेनात्र द्वितीयस्यैवाधिः सिध्यति । यद्वा त्यागयोः फलभेदेन तत्वनिर्णयफलके निर्धारणेऽन्यतर- हानिपदमुपेक्षितकोटौ विचारकाणामुपेक्षानिमित्ता न्यूनता निर्धारणस्यावश्यकत्वात् । पूर्वागमो हि यदि भोक्तुरेव प्रतिभातीति संशयतादेवस्थ्यपरं न तु हानिर्भङ्ग एव । संप्रति स्वामिमन्यस्याभोक्तुर्मिथ्याभियोगनिबन्धनो तथा सति 'हीनस्य गृह्यते वाद' इत्यादिवचन सिद्धं दण्डदण्डोऽपि स्यान्न केवलं भूधनहानिः । तस्य स्वत्वस्यागम- मन्तरेणैव पुनर्व्यवहारदर्शनं न घटत इति पुनर्विचारेसिद्धौ तदपलापदण्डमात्रं न मिथ्याभियोगित्वनिमित्तो णैवात्रापि निर्णयः । अत एव 'उपेक्षिता यथा धेनुः' द्विगुणो दण्डः । स्वत्वहानिरुभयपक्षे तुल्या । विंशत्या- 'वर्षाणि विंशतिर्यस्या' इत्यादिव्यासवचनयोः पश्यन्तमदिग्रहणाविवक्षाप्रसक्तिश्चोभयपक्षेऽपि कक्षीकरणीया । नादृत्य ये यदीये भूमिधने परैरुपभुज्यते तदीयत्वेन ते भोक्तृपूर्वागमपर्वस्वामिकर्तृकभोक्त्रुद्देश्यकत्यागस्य द्वित्रा- हीयेते न निश्चीयेते इति व्याख्यानं रत्नाकरकृतापि दिवर्षोपभोगस्थलेऽपि सिद्धौ भोक्तृस्वत्वस्यावारणीय- कृतम् । किं च यदि विंशतिवार्षिकी भुक्तिः स्वतो भोक्तुः वात् । भवदेवमताच्च भवन्मतस्य नातीव भेदः। स्वत्वे प्रमाण तर्हि तत एव साध्यसिध्दौ 'शक्तस्य संनि