________________
३९२
व्यवहारकाण्डम्
न्यायेन भुज्यते । किं च भोगप्रमाणत्वमनुपपन्नं वक्तव्यं । नेनैव स्वत्वहानिकल्पना भवतीति युक्तम् । तथा आध्यालिङ्गरूपेणाधानम(?)प्यनुपपत्तिरूपेण प्रमाणम् । तदा दिषु ममत्वातिशयादेव चिरकालमन्तरेण स्वत्वहानिसा किमनुपपत्तिः स्त्रीराजधनगोचरा नास्ति ? ततश्च कथं कल्पना न संभवतीत्यूहनीयम् । तदितरद्रव्याणां स्वतन्त्रतत्पर्युदासः 'स्त्रीधनं च नरेन्द्राणां न कदाचन जीयति' कालेनापि स्वत्वहानिकल्पना युक्तिमतीति नानुपपन्नमिति। इत्यादिना ? किं च यत्रापि भोगः प्रमाणं तत्रापि वैषम्य- अस्तु वा स्वत्वोत्पादक एव भोगः । कालवैषम्यादिक मनुपपन्नं भूम्यादिभोगादौ विंशतिवर्षाणीतरद्रव्येषु दश- वचनकमेव भविष्यति । एवं हि यथा तदेव जननं हि वर्षाणीति । अतो भूम्यादेरेव महाफलत्वेनानुपपत्तेः पुत्रस्य स्वत्वोत्पादकं न सुतायास्तथा सम एव भोगः शीघ्रत्वमुचितम् । अतो नानुपपत्तित्वेन भोगः प्रमाणं तत्कालावच्छिन्नो भूम्यादिषु स्वत्वोत्पादको न स्त्रीराजनापि लिङ्गरूपेण । एवंविधभोगे स्वत्वप्रतिबन्धस्यापरि- धनयोरिति किमनुपपन्नम् ? अस्मिन् पक्षे उक्तं नारददृष्टत्वात् । नापि भोगेन स्वत्वमेवोत्पाद्यते । याजनाध्या- वचनम्-- 'तान् भुक्तिः कुरुते वशम्' इति; तदपि पनादिव्यतिरिक्तस्यैवंविधभोगस्य स्वत्वोत्पत्तिकारणत्वे- मुख्यमेव । भुक्तेरेव स्वत्वहेतुत्वात् । यच्च भोगस्य स्वत्वोनाश्रुतत्वात् । अतः कथं भोगः प्रमाणमिति । उच्यते, त्पादकत्वं निरस्तं, तदप्ययुक्तम् । तदन्यत्र नावगतं तथाभवेदेवं यदि भोगो भोक्तः पूर्वोत्पन्नस्वत्वे प्रमाणमिति प्येतान्येव वचनानि गमयन्तीति नानुपपन्नं किञ्चिदिति । ब्रूमः । किं तर्हि ? पूर्वसंबन्धिस्वत्वत्यागे । अत एव
स्मृसा.१०७-११० याज्ञवल्क्यनारदादिवचनान्यपि न भोक्तः स्वत्वप्रतिपाद- (७) विवादमकुर्वतः समक्षं भूस्वामिनः परेणासकानि, किं तु पूर्वसंबन्धिस्वत्वहानिख्यापकानि 'पश्यतो- पिण्डादिना भुज्यमानाया भूमेर्विंशतिवर्ष निवृत्ता स्वत्वऽब्रवतो हानिर्धनस्य दशवार्षिकी । परेण भुज्यमानाया हानिः । अत्र लोकव्यवहारकर्मत्वाद्वर्षगगना सावनेन । भूमेर्विंशतिवार्षिकी' ॥ इत्येवमादीनि । तेन पर्वसंब- तथा च विष्णुधर्मोत्तरम्—'सत्राप्युपास्यान्यथ साव. निधनो विप्रतिपत्ति विनाऽन्यायेनापि चिरप्रवृत्तभोगो- नेन लौक्यं च यत् स्यात् व्यवहारकर्म' । तत्रैव 'सावने अनुपपद्यमानः पूर्वसंबन्धिनस्तदुद्देशेन स्वत्वत्यागं कल्प- च तथा मासि त्रिंशत्सूर्योदयाः स्मृताः'इति । तस्माद् याज्ञयतीति न विरोधः । प्रमाणमप्यर्थापत्तिरेव । एतेन भो- वल्क्यादिवचनाविंशतिवर्षदशवर्षादिकालैर्भोग एव स्वक्तुरेव स्वत्वं सिध्यति । यदुद्देशेन यत्त्यज्यते तस्य तत्सं- त्वं जनयति, तथा कालप्राप्तिबलेन बीजमङ्कुरं जनयति, भवतीति सार्वजनीनमेव । नारदेनाप्यनेनैवाभिप्रायेण तरवश्व कुसुममिति । स्वामिना च अपरित्यक्तेऽपि शास्त्रोभुक्तः स्वत्वहेतुत्वमुक्तम् । यथाह-'भुज्यमानान् परैर- क्तकालीनभोगात् स्वाम्यमन्यस्य भवति । यथा जयेन र्थान् यस्तान्मोहादुपेक्षते । समक्ष तिष्ठतोऽप्यस्य तान्भुक्तिः राज्ञः परराष्ट्रधने इति । एवमेव श्रीकरबालकयोग्लोकभकुरुते वशम्' ॥ ननु सानुपपत्तिः स्त्रीराजधनयोरप्य- वदेवभदृशूलपाणिकुल्लूकभट्टचण्डेश्वरमन्त्रिनव्यवर्धमास्तीति तत्रापि किमिति स्वत्वत्यागं न कल्पयति ? न, नोपाध्यायप्रभृतयः। व्यवहारोऽपि तादृगेव । एतद्विस्त्रीणामदेयत्वेनान्योद्देशत्यागेनापि स्वत्वस्यानिवृत्तत्वात्। रुद्धवचनान्यन्यथा व्याख्येयानि । व्यत.२२२-२२३ तथा च नारदः-'अन्वाहितं याचितकमाधिः साधारणं (८) आगमोऽभ्यधिक इत्यनेन सागमत्वम् । विंशति. च यत् । निक्षेपः पुत्रदाराश्च सर्वस्वं चान्वये सति ॥ वार्षिकीत्यादिना दीर्घकालत्वं निश्छिद्रत्वं च, 'अवत' आपत्स्व पि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुरा- इत्यनेनाऽन्यरवोज्झितत्वं, 'पश्यत' इत्यनेन प्रत्यर्थिसनिचार्या यच्चान्यस्मै प्रतिश्रतम्' ॥ तथा राज्ञः तस्यापि धानत्वं च दर्शितम् । क्वचित्रिपुरुषभोगादौ सागमत्वं विस्तरत्वादविवादस्याप्रतिसंबन्धनादप्युपपत्तेः (१) न नाऽपेक्षितमित्युक्तं, तत्र चिन्त्यते-आगमव्यतिरेकेग त्यागकल्पनोपपत्तिमती । कालवैषम्यं च त्यागकल्पनायां । भोगप्रामाण्य स्मृतिविरोधः। तथा च नारदः--'अनाममत्वातिशयादुपपद्यत एव । तथा हि, भूमिः खलु महा- गर्म तु' इत्यादि। 'आगमेन विशुद्धेन भोगो याति. फलत्वान्ममत्वातिशयभाजनम् । तेन तत्र चिरकालसाध- * सेतु., विच. व्यतवत् ।