________________
व्यवहारकाण्डम्
'अनागमं तु यो भुङ्क्ते' इत्यविशेषाभिधानात् । 'नोप- कात्यायनः- 'शक्तस्य संनिधावों यस्य लेख्येन भोगे बलं कार्यमाहा तत्सुतेन वा । पशुस्त्रीपुरुषादी- भुज्यते । विंशद्वर्षाण्यतिक्रान्तं तत्पत्रं दोषवर्जितम्' नामिति धर्मो व्यवस्थितः।। इति कात्यायनवचनाच्च । इति ॥ तदपि न । आध्यादिष्वपि विंशतेरूवं पत्रदोषोसमक्षभोगे च हानिकारणाभावेन हानेरसंभवात् । न द्भावननिराकरणस्य समत्वेनापवादासंभवात् । यथाह चैतन्मन्तव्यम् । आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः कात्यायनः- 'अथ विंशतिवर्षाणि आधिर्भुक्तः सुप्राबल्यादपवादेन भूविषये विंशतिवर्षोपभोगयुक्तायाः, निश्चितः । तेन लेख्यन तत्सिद्धिलेख्यदोषविवर्जिता' । धनविषये दशवर्षोपभोगयुक्तायाः, उत्तरस्याः क्रियायाः तथा- 'सीमाविवादे निर्णीते सीमापत्रं विधीयते । तस्य प्राबल्यमनेनोच्यते इति । यतस्तेषूत्तरैव क्रिया तत्त्वतो दोषाः प्रवक्तव्या यावर्षाणि विंशतिः' इति । एतेन : नोपपद्यते स्वमेव ह्याधेयं देयं विक्रेयं च भवति । न धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तम् । तस्मादस्य श्लोकचाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वमस्ति । अस्वस्य स्यान्योऽर्थो वक्तव्यः । उच्यते । भूमेर्धनस्य च फलदाने प्रतिग्रहे च दण्ड: स्मर्यते । 'अदेयं यश्च गृह्णाति हानिरिह विवक्षिता न वस्तुहानिर्नापि व्यवहारहानिः । यश्चादेयं प्रयच्छति । उभौ तौ चौरवच्छास्यौ दाप्यौ तथा हि, निराक्रोशं विंशतिवर्षोपभोगादूर्ध्वं यद्यपि चोत्तमसाहसम्' इति । तथा आध्यादीनां त्रयाणामप- स्वामी न्यायतः क्षेत्रं लभते, तथापि फलानुसरणं न वादत्वेऽस्य श्लोकस्याधिसीमादीनामुत्तर श्लोकेऽपवादो लभते, अप्रतिषेधलक्षणात् स्वापराधात् , अस्माच्च वचनोपपद्यते । तस्माद्भूम्यादीनां हानिरनुपपन्नैव । नापि नात् । परोक्षभोगे तु विशतेरूर्वमपि फलानुसरणं लभत ब्यवहारहानिः । यतः, 'उपेक्षां कुर्वतस्तस्य तूष्णीभूतस्य एव । पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे तिष्ठतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति' ॥ अब्रुवत इति वचनात् । विशतेः प्राक् प्रत्यक्षे निरा-. इति नारदेनोपेक्षायां लिङ्गाभावकृता व्यवहारहानिरुक्ता क्रोशे च लभते, विंशतिग्रहणात् । न तु वस्त्वभावकृता । तथा मनुनाऽपि (८।१४८) ननु तदुत्पन्नस्यापि फलस्य स्वत्वात्तद्धानिरनुपपन्नैव । 'अजडश्चेदपौगण्डो विषये चास्य भुज्यते । भमं तद्यव- बाढं, तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुहारेण भोक्ता तद्धनमर्हति ॥ इति व्यवहारतो भङ्गो त्पन्नपूगपनसवृक्षादीनाम् । यत्पुनस्तदुत्पन्नमुपभोगान्नष्टं दर्शितो न वस्तुतः । व्यवहारभङ्गश्चैवम् । भोक्ता किल तत्र स्वरूपनाशादेव स्वत्वनाशः । 'अनागमं तु यो वदति 'अजडोऽयमपोगण्डोबालोऽयमस्य संनिधौ भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृविंशतिवर्षाण्यप्रतिरवं मया भक्तं तत्र बहवः साक्षिणः थिवीपतिः ॥ इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा सन्ति । यद्यस्य स्वमन्यायेन मया भुज्यते तदायं किमि- चौरवत्तत्समद्रव्यदानं प्राप्तं हानिर्विंशतिवार्षिकीति अपोत्येतावन्तं कालमुदास्ते इति' तत्र चायं निरुत्तरो भव- द्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्वमपि । अनागमो. तीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्येव । पभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षणस्वाप'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' (यास्मृ. २११९) राधादस्माच्च वचनाद्विशतेरूर्व फलं नष्टं न लभत इति इति नियमात् ।
+ स्थितम् । एतेन धनस्य दशवार्षिकीत्येतदपि व्याख्या____ अथ मतम् । यद्यपि न वस्तुहानिर्नापि व्यवहार- तम् ।
_*मिता. हानिस्तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का (३) भूम्यादिधनविषये स्वामित्वं प्रति भुक्तेः क्वचिभवतीति तन्निवृत्तये तूष्णीं न स्थातव्यमित्युपदिश्यत द्विषये आगमसापेक्षायाः, क्वचिच्च तन्निरपेक्षायाःइति । तच्च न । स्मार्तकालाया भुक्तेर्हानिशङ्काकारण- प्रामाण्यं वक्ष्यति; तस्याः विशेषणं तावदाह —पश्यत त्वाभावात् । तूष्णीं न स्थातव्यमित्येतावन्मात्राभि- इति । आध्यादिव्यतिरिक्ताया भूमेः परेण प्रत्यर्थिना धित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अत्रोच्यते। विंशतिवर्षाणि यावद्भुज्यमानाया अर्थिनः पश्यत इमां विंशतिग्रहणमूर्ध्व पत्रदोषोद्भावन निराकरणार्थम् । यथाह * पमा., सवि., व्यम., विता. मितागतम् ।