________________
भुक्तिः
३८९
(४) अत्र आगमः स्वामित्वपरिच्छेदे संभोगसहितः मात्रेणैवार्थनाशः । एवं तह्येतदपि वेदादेव । उपेक्षयापि कारणं न तु केवल: संभोग इत्युक्तम् । अप.२।२७ द्रव्यनाशो भवतीत्यतो द्रष्टव्यम् । परैर्भुज्यमानं नोपेक्षणी
(५) एकस्य भोगो दृश्यते आगमश्च लेख्यादिर्न यमित्यभिप्रायः । अथेतरस्य किं स्वत्वसंबन्धोऽस्ति ? दृश्यते इतरस्य च आगमो दृश्यते तत्र यस्यागम- पूर्वस्य तावद्धानिरित्याचार्याभिप्रायः । इतरस्यापि तु स्तस्यैव, न भोगिन इत्याह-संभोग इति । मवि. स्वत्वं नैव, परस्वबुद्ध्यैव भोगप्रवृत्तः । यद्येवं न, तर्हि
(६) आगमः प्रतिग्रहक्रयादिः कारणं तहते दशवर्षों- राज्ञस्तदा दोषः। तदपि सत्यम् । अथ किं ? नृपस्यैव त्तरं भोगमात्रात्स्वत्वासिद्धः भुक्त्यसत्त्वे आगमो न तद् भवतु स्वामिनो हान्युपदेशात्, तथाविधस्य च प्रमाणं किन्तुभयम् ।
मच. राजगामित्वात् । अथवा पूर्वस्वामिन एव तदर्पणीयं (७) नाष्टिकविप्रतिपत्तौ बलाबलमाह - संभोगो तत्स्वत्वापाये हेत्वभावात् । स्मृतिस्तु दृष्टमूलतयाऽप्युपयत्रेति । यत्र अस्वामिना विक्रीतेऽर्थे एकस्य संभोगो दृश्यते पद्यत एव । उपेक्षा निषेधमात्रं चैतत् । हानिवचनं तु तत्रागमः कारणं प्रमाणं, न संभोगः अस्वामिविक्रय- निन्दामात्रत्वेनोपेक्षकस्य व्यवहारप्रवृत्ययोग्यतामात्रज्ञप्तिसाधर्म्यात् ।
नन्द. फलम् । तदेव चात्र युक्तम् । अन्यथा श्रुतहानिरश्रुतयद्विनागममत्यन्तं भुक्तं पूर्वैत्रिभिर्भवेत् । कल्पना च स्यादित्यलं प्रसङ्गेन। विश्व.२।२४ न तच्छक्यमपाहतुं क्रमाधिपुरुषागतम् ॥ (२) परेणासंबन्धेन ।' भुज्यमानां भुवं धनं वा । याज्ञवल्क्यः
पश्यतः अब्रुवतः मदीयेयं भः न त्वया भोक्तव्येति अप्रति___ भुक्तिविशेषः स्वत्वहेतुः
षेधयतः । तस्या भूमेविंशतिवार्षिकी अप्रतिरवं विंशतिपश्यतोऽब्रुवतो भूमेहा॑निविंशतिवार्षिकी।
वर्षोपभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेपरेण भुज्यमानाया धनस्य दशवार्षिकी *॥ देशवार्षिकी हानिः ।
(१) भुक्तौ तु-पश्यतोऽब्रवतो भूमेरिति । पश्यन्नपि नन्वेतदनुपपन्नम् । न ह्यप्रतिषेधात्स्वत्वमपगच्छति, यः परैरसंबद्धैर्भज्यमाने न किञ्चनेयता कालेनापि अप्रतिषेधस्य दानविक्रयादिवत् स्वत्वनिवृत्तिहेतुत्वस्य यात् , नूनं तदीयं न भवेदित्यभिप्रायः। कालनियमस्तु ।
लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षीपभोगावेदमूलतयैव द्रष्टव्यः । नन्वेतदयुक्तम् , यदनभिधान
स्वत्वम् । उपभोगस्य स्वत्वे प्रमाणत्वात् प्रमाणस्य च * व्यचि.व्याख्यानं व्यप्र.व्याख्याने द्रष्टव्यम् । व्यमा.
प्रमेयं प्रत्यनुत्पादकत्वात् । रिक्थक्रयादिषु स्वत्वकारकअशुद्धिबहुलत्वान्नोद्धतम् ।
हेतुषु अपाठाच्च । तथा हि 'स्वामी रिक्थक्रयसंविभाग(१) मस्मृ.८।१४९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् ।।
परिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्धम् । क्षत्रियस्य (२) यास्मृ.२२२४; अपु.२५३१५२-५३; विश्व.२।२४; विजितम् । निर्विष्टं वैश्यशूद्रयोः' (गौध. १०।३८-४१) मेधा.८३ : ८१४८ पू. मिता. व्यमा.३४२ भूमेहानि इत्यष्टावेव स्वत्वकारणहेतून् गौतमः पठति न भोगम् । (हानिर्भूमे); अप.गौमि.१२।३४;स्मृच.६८,३११, पमा. न चेदमेव वचनं विंशतिवर्षोपभोगस्य स्वत्वोत्पत्ति१४७; स्मृसा.९४ भूमेहा॑निर्विशति (हानिर्धनस्य दश) धनस्य हेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च दश (भूमेविंशति) : १०६,१०९; व्यचि.६५ व्यमावत् : लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच्च ७५, नृप्र.८; व्यत.२०८ भवदेवभट्टधृतपाठस्तु स्मृसावत् ,
विभागप्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं शूलपाणिधृतपाठस्तु व्यमावत् : २२२ व्यमावत् ; सवि.१२५,
तु नियमार्थम् । अपि च, 'अनागमं तु यो भुङ्क्ते बहून्य४४३; मच.८।१४८; चन्द्र.१५३ परेण (संनिधौ) नाया
ब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः' । (नस्य) शेषं ब्यमावत् ; व्यसौ.६८ भूमेह निविंशति (हानिभादश); वीमि. व्यमावत् ; व्यप्र.१५७ नाया (नस्य);
इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुद्धयते । न च व्यम.१५, विता.१४४, राकौ.३९५, सेतु.८७ व्यमावत् ।
'अनागमं तु यो भुङ्क्ते' इत्येतत्परोक्षभोगविषयं प्रका.४४-४५, समु.४६, विच.१३६ व्यमावत् .
। 'पश्यतोऽब्रुवत' इति प्रत्यक्षभोगविषयमिति युक्तं वक्तुम् ,