SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् ३८८ 1 (१) आधीयत इत्याधिर्बन्धकद्रव्यं गोभूहिरण्याद्युच्यते । यच्चोत्तमर्णाद्धनमादीयते । उपनिधिः वस्त्रान्तरे - णान्तर्हितो न्यास उक्तः । यदप्रदर्शितरूपं सचिह्नं वस्त्रादिना पिहितं निक्षिप्यते । प्रीतिभोग्यं तु युक्तमुपनिधिशब्दवाच्यम् । तस्य निक्षेपग्रहणेनैव गृहीतत्वात् । सीमा मर्यादा । ग्रामादीनां बहुसाधारण्याद्धि तत्रोपेक्षा संभवति । गृहादीनां तु प्राकारपरिखादिरूपा द्वित्रिहस्तपरिमाणरूपा द्वयोः साधारणी याऽन्यतरेण कथंचिदुपजीव्यमाना, स्वल्पत्वाद्भोगस्य कश्चित्कियन्तं कालमुपेक्षेतापि, तत्रापि दानादि स्वत्वापगमहेतुं संभावयति । अतस्तत्पुत्राः पौत्रा वा गूढचिह्नादिना प्रज्ञापितसीमत्वादाच्छिन्दन्त्येव । बालधनं दृष्टान्तार्थ, पोगण्डशब्दस्य दर्शितत्वादित्युक्तम् । स्त्रियो दास्यः । भार्या वा । नेतरस्याधनस्यापहार उक्तो 'धनस्य दशवार्षिकी' इति । 3 ननु च नेह धनमस्ति यत्किञ्चिदिति वस्तुमात्रनिर्देशोऽयम् । नैवं धनीति संबन्धात् धनविषयतैव यत्किञ्चिदिति सामान्यशब्दस्य प्रतीयते । क एवमाह स्त्रियो न धनमिति । इच्छाविनियोज्ये द्रव्ये धनशब्दो वर्तते 'विनिमयादृते'। अथास्मादेव स्त्रीधनात्स्वत्वमात्रो - पलक्षणम् । धनोपमानेन पुमांसोऽपि भोगेन दासाः स्वीक्रियन्त एव । राजस्वं, देशेश्वरा राजानः तेषां धनम् । ते हि महाधनत्वादुग्रत्वाच्च स्वयं धनमन्विच्छन्तोऽधिकृतैरुक्तभेदादिभिर्निधनीक्रियन्ते तद्धेनोपेक्षया । श्रोत्रिय1 द्रव्यं श्रोत्रियधनाभियुक्तिः । ११ मेधा. (२) सीमा चिह्ननिर्णीता । बालधनमिति पूर्वश्लोकनारदौ; स्मृच.६९ स्वं च... श्यति (द्रव्यं नोपभोगेन नश्यति); पमा.१४८ आधिः (आधि) बाल (बल) शेषं स्मृचवत् ; स्मृसा. १०७ न भोगेन प्रण ( नोपभोगेन न ) मनुनारदौ; व्याचे. ७१ न भो... ति (नोपभोगेन शाम्यति); स्मृचि. ५० व्यचिवत्, मनुनारदौ; सवि. १२९ सीमा बाल(च सीमाऽऽत्म) निधि : (निधि) शेषं स्मृचवत् ; चन्द्र. १५३ व्यचिवत्; व्यसौ. ६९ न भो...ति (नोपभोगेन सिध्यति ); व्यप्र. १६६ निधिः (निधी) शेषं स्मृसावत्; प्रका. ४५ स्मृचवत्; समु. ४७ स्मृचवत् ; विव्य. २०. १ शास्त्रा. २ यमा ३क्ष्य तत्रा. ४ ( ० ). ५ सत्वा. ६ तः. ७ न्धेन विष. ८ इत्थं वि. ९ (०). १० दुच्चत्वान्वयं धन. ११ विरुतभेदा. १२ दूनापे. 1 व्यतिरेकः । स्त्रियोऽन्यपरिणीता दास्यश्च । आध्यादिकमबालधनमपि न नश्यतीत्येतदर्थं बालधनोक्तिः । प्रणमवि. श्यति भोक्तुः स्वं भवति । (३) सीम्नि तत्रत्यचिह्नेः सुसाधनत्वमुपेक्षाकारणम् । स्त्रीष्वप्रागल्भ्यं, राजश्रोत्रिययोर्दृष्टादृष्टकार्यवैयम्यम् । अवशिष्टेषूपेक्षाकारणं व्यक्तम् । एवं संबन्धरूपोपेक्षाकारणसंभवेऽप्यहानिः । स्मृच. ६९ (४) उक्तेन दशवर्षभोगेन न स्वामिनो नश्यन्ति न भोक्तुः स्वत्वं भजन्ते । . ममु. (५) श्रोत्रियग्रहणमन्यास तोपलक्षणार्थम् । पमा. १४८ (६) उक्तार्थे प्रतिप्रसवमाह - आधिरिति । सीमा चतुर्विधा वक्ष्यमाणा । बालधनं राजरक्षितातिरिक्तम् । राजस्वं करशुल्कादि । श्रोत्रियस्वं धनभूम्यादिमात्रम् । . एषूत्पन्नं वृद्धिसस्यापत्याद्यपि न नक्ष्यतीति भावः । *मच. (७) निक्षेपः ऋणार्थं परत्र निहितोऽर्थः । आध्युपनिध्योः स्वामिना प्राप्तकालात्प्राचीनभोगविषयोऽयमपवादो ग्राह्यः । अन्यथा 'आधिश्चोपनिविश्वोभौ न कालात्ययमर्हतः' इत्यनेन विरोधप्रसङ्गः स्यादिति । नन्द आगमभगविरोधे प्राबल्यदौर्बल्ये 'संभोगो दृश्यते यत्र न दृश्येतागमः कचित् । आगमः कारणं तत्र न संभोग इति स्थितिः ॥ (१) यस्मिन् वस्तुनि गोवस्तुहिरण्यक्षेत्रादावन्यस्य भोगो दृश्यते अन्यस्य च रिक्थप्रतिग्रहादिरागमः स्वाम्यापादकस्तत्रागमो बलवान्न भोगः । भोग एव संभोगः । कारणं स्वाम्ये तत्र इति स्थितिः एवमनादिव्यवस्था, न भोगमात्रेण स्वत्वम् । यादृशेन च स्वत्वं तत्पुरस्ताद् व्याख्यातम् । 'यत्किंचिद्दश वर्षाणि' इति वानेन विरोधः मेधा. तत्रैव परिहृतः । (२) यस्मिन् वस्तुनि भोगो दृश्यते, आगमः पुनः क्रयादिः न क्वचिदस्ति, तत्रागमः कारणं न संभोगोऽतश्च शुद्धागमस्य दशवर्षभोगेनापि कार्यसिद्धिः । + गोरा. (३) इत्यादीनि मन्वादिवचनानि स्वल्पकालभोगाभिप्रायाणि । व्यमा. ३४२ * शेषं ममुगतम् । + ममु. गोरावत् । (१) मस्मृ. ८/२००; व्यमा ३४२ दृश्यते यत्र (यंत्र दृश्येत); अप. २।२७ व्यमावत्; समु. ४८ व्यमावत्
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy