SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ .. भुक्तिः . ३८७ क्रमः । न कालात्ययमहतः,मोक्षणकालेऽवश्यं मोक्षणीया- दाशङ्कामस्यैवेयं न देवदत्तस्य, यतः प्रष्ठौही न भोग्या, वित्यर्थः। तत्र हेतुमाह-'अवहायौं भवेतामित्यादिना। प्रीतिसंभोग्यश्वोपनिधिः । येन स्वकैः भोग्यं परिपाल्य तौ हि चिरकालावस्थितौ भोक्तुरवहायौं भवेतां, भोक्ता. पुनर्भुज्यमानं दृष्ट, न पुनरुपनिधेरेतद्रपं, भोग्यो ह्युपकदाचिदपहरेदपीत्यर्थः। +व्यक.७३ निधिः असद्भावाद्भोग्यस्य च कीदृशगुणमुपनिधित्वम् ? (४) आधिग्रहणानन्तरमल्पमूल्यापत्तौ तत्पूरकतया उपनिधेश्चासौ प्रतिषेधः । तस्मादुपनिधिरूपातिक्रमादसति यत्नेन सह स्थाप्यते स उपनिधिः । कालात्ययं कालाति- तस्मिन् प्रतिषेधे यत्नान्तरमुक्तम् । उष्ट्रादीनामपि दश. क्रम नाशम् । अवहायौं स्वामिना आनेतव्यौ। . *मवि. वर्षाणि भुज्यमानानामवस्थान्तरापत्तिः । अतस्तत्रापि (५) नारदस्मृतिलक्षितौ च निक्षेपोपनिधी तावेवात्रोप- नोपनिधित्वम् । वहन्निति केचिदश्वविशेषणं मन्यन्ते । निधिशब्देन गृह्यते। एतावाध्युपनिधी चिरकालावस्थिता- वृषस्य नायं विधिः । अपरे तु गर्दभाश्वतरार्थ मन्यन्ते । वपि न कालात्ययमहतः। यदैव स्वामिना प्रार्थितौ तदैव दम्यो बलीवर्दः । प्रयुज्यते, वाहनार्थ यो दीयते। । तस्यावहायौं समर्पणीयावित्यर्थः। .. . ममु. अन्ये तु पुनः प्रतिषेधं विकल्पार्थ मन्यन्ते । एतयति (६) स्वाभिप्रार्थने सति सुदीर्घकालेऽपि उपनिधिरि- रेकेणान्यस्योपनिधेरस्ति कादाचित्कोऽपहारः । तेन यदवाधिरपि न नश्यतीति वार्थः। 'न त्वेवाधावि' त्यत्रा- स्त्रादि प्रीत्या भुज्यते , यावत्परिक्षीणं तत्रास्त्येवापहारः। त्ययाभावस्योक्तत्वात् । ४मच. न हि प्री या गृहीते वस्त्रे परिक्षीणे स्वामिनोपेक्षिते. 'चिरकालेऽपि न तयोर्भोगात्स्वत्वमिति स्थितिः॥ पुनरवसरोऽस्ति, देहि मे वस्त्रं विनाशितं त्वया तत्समेन संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । मूल्येन संशोधयेति । .. . मेधा. बेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयज्यते ॥, (२) दोग्ध्री गौरुष्टो वहश्चाश्व एते प्रीत्या अन्योन्यं । (१) प्रीतिरेव संप्रीतिः। तया हेतुभतयोपभुज्यन्ते भुज्यमाना न कदाचिदपि स्वामिनोऽपहार्यन्ते । अश्वादि . धेन्वादयस्ते न नश्यन्ति । पूर्वस्वामिसंबन्धहान्या भोक्तः दमनार्थ दमनस्य दीयते। संप्रीत्या भुज्यमानानीति सामाखत्वापत्तिाशः, स धेन्वादीनां प्रीत्या भज्यमानानां न न्योपक्रमविशेषाभिधानम् । *गोरा. भवति । ननु च सर्वस्यैवोपनिधे गेनापहारो नास्ति, (३) एते दशवर्षोर्ध्वमपि न नश्यन्ति । धेनुर्दुह्यमाना वक्ष्यति-'निक्षेपोप निधिः स्त्रिय' इति । को विशेषो गौः । वहन्नश्वो न त्ववहन् । दम्यो दमनीयो बलीवर्दो धेन्वादीनाम् ? उच्यते: यत्र दशवर्षों भोगो न च स्वरूप- यः स्वयं दान्तः कृत्वा प्रयुज्यते हले। . . मवि. नाशः, तत्र 'यत्किञ्चिदिति सामान्यवचनेन प्रातेऽपहारे । (४) 'यत्किंचिद्दशवर्षाणि' इत्यनन्तरं भोगेन स्वत्व. उपनिधेः प्रतिषेधःः धेन्वादीनां तूपनिधित्वमेव नास्त्यतः हानि वक्ष्यति तदपवादार्थमिदम् । xममु. प्रतिषेधस्य नायं विषय इति स्यादाशङ्का । आधान-- (५) क्वचिदन्यत्रापि नष्टफलहान्यपवादो मनुनोक्तःनिमित्तो हि धेनुशब्दो यदि परसंवत्सरे धेनुः स्यात् परत संप्रीत्येति । व्यप्र.१६५ उपसर्या, यदि गर्भमादध्याद्धेनुत्वमापद्येत, तदा जनये आध्यादिभोगो न स्वत्वहेतुः . ........ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । + स्मृसा., व्यचि., नन्द. व्यकगतम् । . राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति +॥ ___* भाच. वाक्यार्थी मविवत् । - शेषं ममुवत्। ... * नन्द. गोरागतम् । मच.गोरागतं ममुगतं च । (१) समु.४७. (२) मस्मृ.८।१४६; व्यक.७४ प्रयुज्य xशेषं गोरागतं मविगतं च । (समl); स्मृच.६९; पमा.१४९; स्मृसा.१०७; व्यचि. + अनत्यः गोविन्दराजीयग्रन्थः अशुद्धिसंदेहान्नोद्धतः । ७१. कदा (कथं); स्मृचि.११, ५०, सवि.१२९ यश्च (१) मस्मृ.८।१४९; व्यमा.३५१ आधिः सीमा बाल (यच्च); व्यसौ.६९, व्यप्र.१६५, व्यम.१५; प्रका.४५; (दायसीमादाय) निधिः (निधि) मनुनारदी; व्यक.७४ मनुसमु.४७.. १ मानास. २ वाहान्यस्य स्पन्दीयते.. ३ तो. ४ तत्रत्येवोप. १ सत्वा. २ धिश्चय. .......... ५ से तस्योप. ६ क्षते. ७ संसाधयति, .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy