________________
व्यवहारकाण्डम्
यत्रोभावप्यागममन्तरेण भोगमात्रबलात्प्रवृत्तौ तत्र पूर्वो अवहायौँ भवेतां तौ दीर्घकालमवस्थितौ ॥ भोगश्चिरन्तनोऽपि विंशतिवर्षभोगेन साम्प्रतिकेन निरु- (१) आधिरुक्तार्थः । प्रीत्या भुज्यमानः उप पाधिना बाध्यते । दण्डापिकया आगमवतः इयत्कालो वस्त्रान्तर्हितो न्यासः । तौ चिरकालं न स्थाप्यौ । किं भोगः त्रिपुरुषागताया भुक्तेर्बाधक इत्युक्तं भवति । तर्हि ? प्राप्ते काले मोक्षणीयौ। आधेर्मोक्षणकालो द्वि. भमं तद्यवहारेणेति । व्यवहारग्रहणः धर्मनिवृत्यर्थम् । गुणीभूतं धनं तस्यातिक्रमस्तस्मिन्नपि कालेऽमोक्षणम् । तेन यदि कथश्चिज्जानीते तदा जीयेत, तदापि त्वनेन । उपनिधिरपि । यावता कालेन न अस्यावसरो भवति, उपधिना भुक्तं पूर्वस्वामिनस्तु उपधिभोगज्ञापने प्रमाणं मदीयमेवैतद्भोक्ताऽहमिति, स प्रत्याहरणकालः ततोनास्ति । तेन व्यवहारतो जीयते । तद्धर्मो नास्ति ऽधिकः कालः कालात्ययस्तं नार्हतः स न कर्तव्य इत्यर्थः। तादृशेन भोगेनापहरतः इति । तिष्ठत्वेतत् । - मेधा. हेतुमाह । अवहार्यो भवेतां ताविति । तौ हि दीर्घकाल- (२) निधानस्वामी यदि बुद्धि विकलो न भवति मवस्थितावप्रत्याह्रियमाणो हानि गच्छतः। तस्माद्विगुणीबालो वा, अस्य च तस्मिन्नेव देशे व्यवस्थितस्यान्येन भूतधने आधिमोक्षणे प्रयतितव्यम् । सुहृदुपदेशोऽयं तदीयं भुज्यते तद्धनं व्यवहारेण भग्नं, स्वामिनस्तत्र 'न त्वेवाधाविति । भूयसाऽपि कालेन नापहारः । यतो विवादो न भवति । यतो भोक्तैव तद्धनमर्हति । व्यव- वक्ष्यति—'आधिः सीमा बालधनमिति अतस्तस्यैवायहारेण भग्नमिति वचनाद् धर्मेण तत् स्वामिन एव मनुवादः। सर्वदा स्वम् । एवं चायं पूर्वशेषश्लोकः। *गोरा. अन्ये त्वाधिविषयमुपदेशमिच्छन्ति । यो द्वेषेण द्विगु
(३) तथा च यत्परमार्थतः परकीयमेव व्यवहारेणै- णीभते धने कालं क्षपति, तत् त्रिलामं धनं नाधिकं वर्धते। वार्जितं तत्प्रत्यवायभयादेव यथास्थानं गमयितव्यम् । व चास्याधुनाऽन्यत्राधानविक्रयौ स्तः, इह वृद्धिमयं मा
xअप.२।२५ लभतामित्यनेन मात्सर्येण, तत्रेदमुच्यते अवहार्यो भवेतां (४)-विषये तस्य पुनः पुनर्ज्ञानविषये। +मवि. ताविति । अनया बुध्द्याऽमोक्षयतः स्वाम्यमस्य निवर्तते।
(५) जडादेस्तदपि सस्यादिकं न नश्यतीत्याह- यस्तु कथंचिदसति धनें न मोक्षयति, तस्य विसर्गविक्रयौ अजड इति । अस्येदृशधनस्वामिनो विषये दर्शनविषये। न स्त इति। अथवाऽपरोऽर्थः, सुखेनोपेक्षयति इति,
- +मच. परहस्तगतयो शशङ्कयोच्यते अवहार्यों भवेतामिति । (६) मिता.टीका-तद्धनं तदुत्पन्नं फलरूपम्।
- बाल.२।२४ . (२) बन्धः प्रीतिभोग्यश्च प्रदार्थः एतौ द्वौ कालाति(७) विषये निवारणयोग्ये देशे। +नन्द. क्रमणं नार्हतः, अपि तु प्राते काले स्वामिना प्रत्याहरणीयौ
(८) अजडः स्पष्टवाक् बुद्धिविकलो न चेत् , पोगण्डो यस्मात्तस्मात्तौ दीर्घकालमन्यहस्तावस्थितौ आधित्वोपदशमावधि ।
- +भाच. निधित्वात् साक्ष्याद्यभावेन हारयितुं शक्याविति । गोरा. आधिप्रीतिभोग्यादेर्मोंगो न स्वत्वहेतुः
(३) आधिर्बन्धकम् । उपनिधिरेव भोगार्थ समर्पितं आधिश्चोपनिधिश्चोभौ न कालात्ययमहतः। क्षेत्रादि । न तु 'वासनस्थमनाख्यायेत्यादिस्मृत्युपलक्षितः।
तस्योपभोगानहत्वात् । कालात्ययः उक्तावधिकालाति* ममु. गोरावत् ।
x मिताक्षराकाराणां स्वाभिप्रायस्तु पश्यतोऽनुवतो' इति । ७५ श्वोभी (श्चैव); स्मृचि.११, व्यसौ.६८ श्चोभी (श्वेतौ);याज्ञवल्क्यवचने (पृ. ३८९) द्रष्टव्यः । + शेषं गोरागतम् । प्रका.४५ अव (अप) मव (मपि); समु.४७ अव (अप).
(१) मस्मृ.८११४५, व्यमा.३४९ अव (नाव) तां तो विव्य.१९ श्चोभी (श्चैव) मव (मपि). (दाप्ती) मव (मुप); व्यक.७३, स्मृसा.१०६; व्यचि.६८, १ शास्त्रान्तरवदन्तर्वित्तो न्यासः.२ ले द्वि. ३ व्यवहार्यावि
१ दण्डपूर्विकयाऽत्रागतः इ. २ (०). ३ हर. ४ न्ते. | तिस्थितम् . ४ नेऽधि. ५ (०). ६ निस. ७ मुखे. ८ तयां ५ पहतः
शङ्क.