________________
भुक्तिः
३८५ कूटशासनमपि संभाव्येत । तस्माचिरन्तनो भोगः स्वत्व- | अवश्यंभोग्याः तथा हि भवद्गौग: गृह्णाति, कीदृशोकार्यः स्वत्वस्य दानाद्यागमसंभावनाया ज्ञापको हेतुर्न ऽस्या अतो भोगः ? भूमिस्तु सर्वदा फलदेति भोगलाभतु कारकः। अत एव भुक्तिः प्रमाणमध्ये पठिता- मन्तरेण न बन्धत्वसिद्धिः। तत्रापि कथंचिदुपेक्ष्य'लिखितं साक्षिणो भक्तिः प्रमाणं त्रिविधं स्मृतम्' माणस्य तु यच्छतः प्रथमभोगकाल एव यदि द्वितीयेइति । न तु स्वत्वकारणमध्ये 'सप्तवित्तागमा' ( मस्मृ. न आधिग्राहकेण संनिकर्षादिना स्वीकृतः स्यादितरेण वा १०११५५ ) इति 'श्रुतशौर्यतपःकन्या' (मस्मृ. आद्यप्रमाणवता देशविप्रकर्षात्कार्यव्यासङ्गाद्वा न स्वीकृतः ४।२२७) इत्यादौ च । अथवा यत्र बलादिभोगकारणं तदा विचार्यते, नेयता तदसिद्धिः। यदा तु गृहीताधिसंभाव्यते तद्विषयमेतत् 'अनागममि'त्यादि, अत्रैव रेव समनन्तरं राज्ञा प्रव्राजितो महान्तं व्याधिमाससाद, प्रकरणे पठितम्-'अन्वाहितं हृतं न्यस्तं बलावष्टब्ध- न वाऽस्यान्योऽर्थरक्षाद्यधिकृतः कश्चिदस्ति स चिरेणायाचितम् । अप्रत्यक्षं च यद्भुक्तं षडेतान्यागमं विना' प्यागतः, सिद्धावपि निरुपधिप्रमाणकाले, लभत एव इति ।
स्वीकृतमप्यन्येन । ननु च 'आधिः सीमा' इत्यनेनैवायमर्थः सिद्धः। न, अन्ये तु भ्रातणां न्यूनाधिकविभक्तानां पुनर्विभागः उक्तस्य कालस्य त्रिपुरुषं यावद् भुङ्क्ते स एवार्थः (१)। समीकरणार्थ उक्तः, स विंशतिवर्षेभ्य ऊर्व नास्ति अयं तु तत उत्तरकालमपि निवृत्यर्थमारभते । तथा च इत्येवमर्थमिदमाहुः। एतावन्मात्रफलत्वे तत्रैवाभिधान'बहून्यब्दशतानि' इत्यत्र वचनम्,। अन्वाहितं यत्प्र. मुचितम् । सामान्यामिधानं तु प्रकरणोत्कर्षेणान्यविषयकटमन्यथा प्रदान्तर्हितमन्यदवस्थाप्यते, बन्धोपाहृतं तामपि ज्ञापयति । रात्रौ संधिमेदच्छलादिना, बलावष्टब्धं प्रसह्येति वि- अपरे तु खिलीभता भमिर्येन क्षेत्रीकृता तत्र भमिशेषः । शिष्टं प्रसिद्धम् । यदि त्रिपुरुषा भुक्तिः प्रमाण, स्थानोपभोग उक्तः । स चेदेतावन्ति वर्षाणि न निगृकस्तर्हि यदुक्तं पश्यतोऽब्रवतो भूमेहानिर्विशतिवार्षिकी' हीतः ततः क्षेत्रपितैव स्वामीत्येवमादिविशेषविषय इत्येइत्यस्यार्थ: ? केचिदाहुः-ईयन्तं कालं भुञ्जानस्य सति वमाहुः । इह भवन्तस्त्वाहुः, यो समानदेशी समानलेख्यदोषादौ शक्ताभियुक्तादिकृतत्वं क्रमाक्षरविलोपा सामथ्र्यो समानस्वभावौ समानधनौ तत्प्रयोजनाव.....इत्येवमर्थमेव उच्यते (2)। संदिग्धरूपमपि लेख्य- परस्परसंबन्धिनौ तयोरन्यतरस्येतरेण भुज्यमानमियन्तममियता भोगकालेन निश्चीयते । अन्ये त्वाहः यत्रैक , वधिं समक्षमुपेक्षमाणस्यास्त्येवे स्थावरेषु स्वाम्यम् । एव तामेव भूमिमेकस्य बन्धायार्पयति तामेव चापर- किन्तु त्रिपुरुषभुक्तिविरोधात् नै सर्वेण सर्व समर्थनीस्यैकस्य आद्यं प्रमाणमपरस्य पाश्चात्यम् । तत्र सत्यपि यम् । विरुद्धे घेते स्मृती । ते न किमपि कल्पनमहतः, प्रामाण्यस्याद्यत्वे पाश्चात्यो विंशतिवार्षिको भोगो बल- येनास्ति च स्वाम्यं, नास्ति चेत् किञ्चिद्युज्यते, तत वानेतच्चायुक्तम् । 'येनैव स्वीकृतो बन्धस्तथैव सः' एव व्यवस्था युक्ता ।। 'आधेः स्वीकरणात् सिद्धिः' इति वचनात् । स्वीका- यद्यपि स्वत्वागमकारणानि बहूनि सन्ति दानविक्रयरश्च भूमेभॊगाभिष्वङ्ग एव तेनेदृशे विषये स्वल्पेनापि बन्धकरणादीनि, तथाऽप्यनुपलभ्यमानकारणविशेषे भोगकालेन बन्धसिद्धिः। एतदेवामिप्रेत्योक्तम्-- 'विद्य- विंशतिवार्षिकभोगेऽनन्तरादर्शितविषये बन्धरूपताऽभ्युमानेऽपि लिखिते जीवत्स्वपि हि साक्षिषु । विशेषतः पगन्तुं युक्ता, चञ्चलं भोग्यं च स्वत्वं, वस्त्वपचये तत्प्र. स्थावराणां यन्न भुक्तं न तत्स्थिरम्' इति ॥ विशेष- । त्याहाँ लभ्यते । ततश्च त्रिपुरुषा भुक्तिः सर्वस्य स्वमा. ग्रहणं गवावादावभुज्यमानेऽपि नासिद्धिर्यतः ते न । पादयति दानविक्रयसंभावनया यावत्येव सा वार्षिकी (2) १राम. २ त्वत्र. ३ याचितान्वाहितं न्य. ४ (०). ५ ४वत्वं प्र.
भविष्यति, विंशतिवार्षिके तु भोगे न किंचिदनुपपन्नम् । ६ किय. ७ सक्ता. ८ लेपदिसत्यनयाभ्यामधमर्ण उ. ९ त्रैव ता. १ तथा सूत्रक्षेत्रयन्त्रैश्च स्वामी भूमित्वेन स च विषय १० रेक. ११ भिलाषेव ते. १२ गमिति का.
२ स्यैव. ३ (०). ४ (०). ५ पु. ६ ना. व्य. का. ४९