________________
व्यवहारकाण्डम्
भुक्तभूम्यादिफलं बहुमूल्यमपि पूर्वस्वामिना न प्राप्यते, | भोगेन ने भूमेरपहारमिच्छन्ति त्रिपुरुषैव भुक्तिः प्रमाणभम्यादि प्राप्यते । एवं च वक्ष्यमाणं, 'भमं तद्व्यव- | मिति वदन्तः । अन्ये तु न कदाचिदागमरहितेन . हारेणेति भमं नष्टं न तद्धनं किन्तु तदुत्पन्नं बहुसस्यादि भोगेन स्वाम्यमनुमन्यन्ते । एवं ह्याहुः- 'अनागमं च नष्टमित्यर्थः।
मच. यो भुङ्क्ते बहून्यब्दशतान्यपि । तथा-'संभोगो यत्र (६) धनी आधाता उपनिधाता वा। नन्द. दृश्येत न दृश्येतागमः क्वचित् । आगमः कारणं तत्र अजडश्चेदपोगण्डो विषये चास्य भुज्यते। न संभोग इति स्थितिः' ॥ त्रिपुरुषभुक्तिवादिनस्तावभग्नं तद्व्यवहारेण भोक्ता तद्रव्यमर्हति ॥ देवं पठन्ति- 'यद्विनागममत्यन्तं भुक्तं पूर्वस्त्रिमिभवेत् ।
(१) न स तल्लब्धुमर्हतीत्यस्य शेषः । अजडश्चेद- न तच्छक्यमपाहतु क्रमात् त्रिपुरुषागतम् ॥ अस्यायपोगण्डो, यदि जडः अप्रतिपत्तिमान् , पोगण्डो बालः, मर्थः-आगमो दानादिः, असति तस्मिन् यद्भुक्तं प्राक षोडशाद् बालः पोगण्ड इत्युच्यते । एतच्च स्वधन- पितृपितामहप्रपितामहैस्तच्चतुर्थस्य सिध्यति न तु विंशत्या संरक्षणासामर्थ्यकारणानामन्येषामप्युपलक्षणार्थम् । मद्य- वषैः । तत्रान्यत्रोक्तम्-'आदौ तु कारणं दानं द्यूतविषक्तता दीर्घरोगगृहीतता तपःस्वाध्यायैकपरत्वं मध्ये भुक्तिस्तु सागमा । अन्ते तु भुक्तिरेवैका प्रमाणं व्यवहारेष्वनैपुण्यं वागिन्द्रियाभावो बाधिर्य यस्यैते- स्थावरे भवेत् ॥ तृतीयस्य भोगात्सिद्धिर्न प्रथमद्वितीययोः ऽसामर्थ्य हेतवः सन्ति न तदीये धने भोक्तुर्बहुतरेणापि पितृपितामहयोरस्यापि न विंशतिवोगः प्रमाणम् । कालेन स्वत्वमापद्यते । विषये चास्य भुज्यते । अस्येति | अन्ये त्वागमरहितस्य वार्षशतिकस्याऽपि भोगस्याधनिनः प्रत्यवमर्शः । विषयः काश्मीरकाणां कश्मीराः, प्रामाण्यमनुमन्यन्ते । तथा चाहुः--'अनागमं तु यो पञ्चालानां च पञ्चालाः । दूरदेशेषूषिते स्वामिनि भोक्तु- भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेभोगाऽसिद्धिः। यदक्तं संनिधाविति तस्यैवायं प्रपञ्चो पथिवीपतिः ॥ भोगकेवलतां यस्त कीर्तयेनाराम विज्ञेय इति । यदि भोक्ता च स्वामी च एकस्मिन्नेव देशे क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः' वसेतों तथापि समानदेशवासिनोऽपि स्वामिनो न शक्ति- । इति ॥ उच्यते । यदत्रं चेदमुक्तं भोगो नैव प्रमाणमिति विहीनस्यापहारः । अजडापोगण्डग्रहणस्य प्रदर्शनार्थ. तदयुक्तम् । सर्वस्मृतिकारैस्त्रिपुरुषभोगस्य प्रामाण्येनातया व्याख्यातत्वात् । तेन यस्य जानतो यद्यपेक्षाकारणं भ्युपगतत्वात् । यतुं बहून्यब्दशतानीति तदाहर्तृविषयं, न संभाव्यते, तदीयं धनं दशवर्षाणि भञ्जानो भोक्तै
यदात्मीयमेव भोगं चिरकालँसिद्धिहेतुमाह तस्य पितृपितावाहति, तस्य तत्स्वमित्यवगन्तव्यम् ।
महभोगेन विना न सिध्यतीत्यर्थः । कथं पुनरेकस्यानेननु च न भोगात्स्वत्वं युक्तं , स्वत्वे सति भोगो काब्दशतो भोगः पुरुषस्य ? नैष दोषः, चिरकालयुक्तः । भोगाद्धि स्वत्वेऽव्यवस्था स्यात् । यश्चायमवधि- प्रतिपादनपरा बहुत्ववचनाः शतं सहस्रमित्यादयः दशवर्षाणीति, स स्मृत्यन्तरेण न सर्वस्मिन् धन इष्यते । शब्दाः । यथा 'शतायुबै पुरुषः शतवीर्यः शतेन्द्रिय किं तर्हि ? 'पश्यतोऽब्रुवतो भूमेह निर्विशतिवार्षिकी' इति । एतदुक्तं भवति, विंशतिवार्षिकाद्भोगादधिकाइति ( यास्मृ.२।२४ ) । अन्ये तु विंशतिवार्षिकेणाऽपि दपि न प्रथमभोक्तु गात्स्वत्वसिद्धिः। अथवा तत्परस्यापि
(१) मस्मृ.८1१४८: मिता.२२२४ पो (पौ) द्रव्य (धन); न सिध्यतीति यथाश्रुतमेव । न हि बहष्वब्दशतेष्वागमअप.२१२४ मितावत् ; स्मृच.६८ मितावत् ; दवि.२९२ स्मरणं संभवति । ततश्च चिरन्तनदेवायतनब्राह्मणमठद्रव्यं (धन); सवि.१२७ मितावत् ; चन्द्र.१५३ पोग (योद) ग्रामा राजभिरपहियेरन् , लेख्यशासनमपि राजाधिकृतभग्नं (भग्न) द्रव्यं (धन); व्यप्र.१५८ मितावत् ; विता.१४५ लेखकलिखितमिति चिरन्तनेषु नैव प्रत्यभिज्ञायेत । ये चास्य (यो वास्य) भग्नं (भग्नः) शेषं मितावत् ; प्रका.४५ द्रव्यं (धनं); समु.४७ प्रकावत् .
१'न...भोगेन' इत्यशो नास्ति. २ नाद्यस. ३ ग्यस्या. १ काश्मीराणां काश्मीरपश्चा. २ 'दूर ... विज्ञेय इति' इत्यंशो ४ आगमः कारणं तत्र न संभोग इति स्थितिः । . ५ 'उच्यते नास्ति. ३ त्तथा. ४ 'समान ...न' इत्यंशो नास्ति. ५ दुपे. । ... गतत्वात्' इत्यशो नास्ति. ६ या तु... लत्वे हे.