________________
३८२
व्यवहारकाण्डम्
म्तरएहे दृश्यमानां गां स्वयं तक्रादि क्रीत्वोपयुञ्जान उपे- (१) सम्यगिति विंशतिवर्षपर्यन्तम् । व्यमा.३४५ क्षेत ? कथं वा बहुफलमारामम् ? कथं वा दासी यौवन- (२) आहर्ता भोक्ता । अपहार्यस्तद्धनस्वामी। . स्थामन्वहं परिचारिकाम् ? गौमि.
___ व्यचि.६४ (४) अतिभोगे तद्धानिरेवेत्यर्थः। व्यप्र.१६६ . . निश्छिद्रत्वादिधर्मयुक्तः पितृभोगः स्वत्वहेतुः वसिष्ठः
'पित्रा भुक्तं तु यद्रव्यं भुक्त्याचारेण धर्मतः । मुक्तिविशेष एव स्वत्वहेतुः
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत्॥ पैतृकं क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् ।। ___ भुक्तत्याचारेण निश्छिद्रत्वादिना। व्यचि.६५ यज्ञादुपगमो वेणिस्तथा धूमशिखाऽष्टमी ॥ 'त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि । तंत्र भुक्तानुभुक्तदशवर्षम् ।अन्यथाऽप्युदाहरन्ति। लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ आधिः सीमा बालधनो निक्षेपोपनिधिः स्त्रियः। (१) लेख्यं शुद्धप्रमाणोपलक्षणम् । यथाविधीति राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ॥ शक्तस्य संनिहितस्य विरोधं विनेत्यर्थः। व्यमा.३४१ तच्च संभोगेन ग्रहीतव्यम् ।
(२) लेख्याभावेऽपि क्रयाद्यागमप्रकाशकप्रमाणा विष्णः भावेऽपीत्यर्थः।
स्मृच.७२ आध्यधिकारे भोगो गमकः
कौटिलीयमर्थशास्त्रम् ययोनिक्षिप्त आधिस्तौ विवदेते यदा नरौ। ___ भुक्तिविशेष एव स्वत्वहेतुः भुक्तिर्यस्य जयस्तस्य बलात्कारं विना कृता । स्वस्खामिसंबन्धस्तु । भोगानुवृत्तिरुच्छिन्न
वृद्धिग्रहणं तु न भोगः । आधिं विनापि सत्वेन देशानां व्यभिचारात् । तेन भोगाभावे पूर्वाऽपि न बलवती यत् स्वं द्रव्यमन्यैर्भुज्यमानं दश वर्षाण्यपेक्षेत, किन्तु भोगयुतोत्तरैव प्रबलेति मिताक्षरापरार्कस्मृति- हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनिचन्द्रिकामदनरत्नादिसर्वग्रन्थसिद्धान्तः । इदं चाधावेव। प्रोषितदेशत्यागराज्यविभ्रमेभ्यः । विंशतिवर्षोतत्र स्वत्वनाशपरस्वत्वयोरभावात् । प्रतिग्रहे क्रये च तयोः पेक्षितमनुवसितं वास्तु नानुयुञ्जीत । सत्वात् भोगरहिताऽपि पूर्वा बलवती दानमात्रेण सिद्धेति ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञामसंनिधौ
_ विता.११६ परवास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिसांगमो भोगः स्वत्वहेतुः
माधि निधि निक्षेपं स्त्रियं सीमानं राजश्रोत्रियसागमेन तु भोगेन भुक्तं सम्यग् यदा भवेत् ।। द्रव्याणि च। आहर्ता लभते तत्र नापहार्य तु तत्कचित् ॥ स्वस्वामिसंबन्ध इति सूत्रम् । स्वस्वामिनोः संबन्धः (१) वस्मृ. १६।१३ (ख)पैतृकं (य एक) वेणिः (वीणैः) कात्यायनौ; व्यचि.६४ यं (यः); नृप्र.९ भवेत् (तु यत्) तत्र ऽष्टमी (ह्यमी).
(तत्तु); व्यसौ.६५ भवेत् (तु यत्). . (२) वस्मृ. १६।१४-१५ (ख) (तत्र भुक्ते दशवर्षमेवोदाह- (१) विस्मृ.५।१८२; स्मृसा.१०४; व्यचि.६४ वाच्यो
त). (३) वस्मृ. १६।१६ (ख) बालधनो (धिकं चैव) (वायो); नृप्र.९, समु.४९ न वाच्योऽसौ (ऽपि तत्प्राप्त) हि संभोगेन हीयते (राजा दातुमर्हति). (४) वस्मृ. १६६१६ (तु) स्मृत्यन्तरम् . . क-पुस्तके नास्ति.
___ (२) विस्मृ.५।१८३ तु (च). : (थ); व्यमा.३४१ (५) विस्मृ.५।१८० देते (देतां ) भुक्तिर्यस्य जयः (यस्य विष्णुकात्यायनौ; व्यक.७० तां (तत्) विष्णुकात्यायनौ स्मृच. भूक्तिः फलं); विता.११६.
७२, स्मृसा.१०४; व्यचि.६४ स्मृचि.४९ तु या (यदा); (६) विस्मृ.५।१८१ तु भो (च भो); ब्यमा.३४५ भोगे नृप्र.९ थैः...यात् (र्थपुरुषान्विताम् ) चन्द्र.१५४ यथाविधि (भुक्ते) भुक्तं ... भवेत् (सम्यग् भुक्तं यदा तु यत्) तत्र (तत्तु ) (यदा भुवि); प्रका.४७; समु.४९ स्मृतिः, विव्य.१६. विष्णुकात्यायनी व्यक.७० भवेत् (तु यत्) तत्र (यत्र) विष्णु... (३) कौ.३।१६.
दिक् ।