________________
भुक्तिः
गौतमः
जडो न भवति पौगण्डो वा न भवति तस्य धनं परैः भुक्तिविशेषस्य स्वत्वहेतुत्वम्
तत्संनिधावेव चेद्दश वर्षाणि भुक्तं भवति तदा तद्धनं अजडाऽपोगण्डधनं दशवर्षभुक्तं परैः
भोक्तुरेव स्वमिति निश्चीयते । स एव भोगः स्वामिनः
संनिधौ भोक्तुः। सकाशादानादिरूपेण तस्य धनस्य निर्गत सूचयति। गौमि. (१) जडो विकलेन्द्रियः, पोगण्डः पूतो गण्डः
श्रोत्रियादिभुक्तेर्न स्वत्वहेतुत्वम् कपोलेऽनुत्पन्नः श्मश्रुर्यस्य स भण्यते । तथा नारदः- ने श्रोत्रियप्रव्रजितराजन्यपुरुषैः । 'बाल आ षोडशाद्वर्षात् 'पोगण्डो वाऽपि शब्द्यते'। श्रोत्रियादिमिभुज्यमानं न भोगमात्रात्तेषां भवति । केचित् पठन्ति 'पौगण्डश्चापि विंशतेः', तौ न भवत | उपेक्षाकारणत्वोपपत्तेः । श्रोत्रियप्रव्रजितयोधर्मतृष्णयोइत्यजडपोगण्डौ . तयोर्धनं तयोरेव संनिधौ परैर्भक्तमन्य- पेक्षेति । राजपुरुषस्य तु भयेन । राजपुरुषग्रहणं सर्वेषां दीयं भवति ।..
व्यमा.३४६ बलवतामुपलक्षणम् । एतेन साहसिका व्याख्याताः । (२) जडः उन्मुग्धचित्तः संव्यवहारायोग्यः। पोगण्ड: अपरिग्रहस्यापि प्रव्रजितस्य स्वस्वामिके शून्यगृहादावुपअप्रासव्यवहारः । तो मुक्त्वा यदन्यस्य धनं परैः भोगः संभवति ।
गौमि. असंबन्धैः तत्समक्षं स्वामिन्येकग्रामस्थित एवेत्यर्थः ।
विषयविशेषभुक्तेर्न स्वत्वहेतुत्वम् भुज्यते तत् दशवर्षभोक्तुरेव भवति। न हि सति स्वामित्वे पशुभूमिस्त्रीणामनतिभोगः । इयन्तं कालमुपेक्षणमुपपद्यत इत्यभिप्रायः । जडबालधनं (१) अनतिभोगः अतिभोगेन न हानिरित्यर्थः । । तु नाहियते । तद्ग्रहणमाध्यादीनामप्युपलक्षणार्थम् ।
व्यक.७४ यथाह. नारद:-- 'आधिः सीमा बालधनं निक्षेपो- (२) पशुशब्देन सर्वे चतुष्पादा यज्ञिया गृह्यन्ते, पनिधिः स्त्रियः। राजस्वं श्रोत्रियस्वं च नोपभोगेन। 'चतुष्पादा वै पशवो यशियाः' इति श्रुतिदर्शनात् ।भूमिः जीर्यति' इति ॥ अत्र जडधनं न परिगणितमिति चेत् क्षेत्रारामादिःन गृहम् । 'दशवर्षाद् वेश्मनो भोक्तुन विंशतिवर्षेणापि जीर्णत्वं मा भूदिति । यथाह नारदः- भूमिः' इत्यौशनसवचनात् । स्त्रियः परिचारिकाः। एषा. 'प्रत्यक्षपरिभोगाच्च स्वामिनो द्विदशाः समाः। आध्या- मनतिभोगः दशवर्षानुभवेन न स्वाम्यं भवतीत्यर्थः । तथा दीन्यपि जीर्येयुः स्त्रीनरेन्द्रधनादृते' इति ॥ एवं च च नारदः-'अनागमं तु यद्भुक्तं वत्सराणां शतैरपि' विंशतिवर्षात् बालधनं जीर्यत्येव । संनिधावित्यनेनैव | इति । इदमपि वचनं पशुभूमिस्त्रीविषयत्वेन व्याख्यातपरेषामर्थसिद्धत्वात्परग्रहणं संबन्धिभुक्तस्यानतिचार- मिति ।
मभा. ज्ञापनार्थम् । संनिधिग्रहणादन्यग्रामस्थस्य न दोषः। मभा. (३) पशवश्चतुष्पादः। भूमिः क्षेत्रारामादिका । स्त्रियः (३) जड उन्मत्तः, पौगण्डो व्याकृतव्यवहारः । यो परिचारिका दास्यः। पश्वादीनां स्वत्वे नातिभोगोऽपे
क्षितः । अल्पेनापि भोगेन भोक्तः स्वं भवति । कथमन* व्यत., सेतु. व्यमागतम् । (१) गौध.१२॥३४; व्यमा.३४६ डा (ड) धौ (धाने);
* मभा. गौमिगतम् । व्यक.७३, मभा; गौमि.१२।३४ पो (पौ); स्मृसा.१०६
(१) गौध.१२॥३५; व्यक.७३ राजन्य (राज); मभा.
गौमि.१२।३५ जन्यपु (जपू); व्यसौ.६९ गौमिवत् ; व्यप्र. धौ+ (तस्य); व्यचि.६७ परैः संनिधौ(संनिधौ परैः); व्यत.
१६६ व्यकवत् . (२) गोध.१२।३६, व्यक.७४ भूमि २२३ पो (पौ); व्यप्र.१६६ पो (पौ); सेतु.८८ पो (पौ) (पुष्प); मभा.; गौमि.१२॥३६; व्यसौ.६९; व्यप्र.१६६ वर्ष (वर्ष); विच.१३७,
| भूमि (पुरुष); प्रका,४५.