SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ३८० व्यवहारकाण्डम् समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ | राजस्वहस्तचिढेन राजादेशेन संयुतम् । कार्यबोधि सुसंबन्धं नत्याशीर्वादपूर्वकम् । युक्तं राजाभिधानेन मुद्रितं राजमुद्रया ॥ . स्वाम्यसेवकसेव्यार्थ क्षेमपत्रं तु तत्स्मृतम् ॥ सुलिप्यनपशब्दोक्तिसंपूर्णावयवाक्षरम् । एमिरेव गुणैर्युक्तं स्वाधर्षकविबोधकम् । शासनं राजदत्तं स्यात्संधिविग्रहलेखकैः ।। भाषापत्रं तु तज्ज्ञेयमथवाऽऽवेदनार्थकम् ॥ ___ संधिविग्रहलेखकैलिखितमुक्तविधमन्यस्मै राजदत्तं प्रदर्शितं वृत्तलेख्यं समासाल्लक्षणान्वितम् । शासनाख्यं स्यादित्यर्थः। एतच्च शासनं न दान सिद्धयर्थ, समासात्कथ्यते चान्यच्छेषायव्ययबोधकम् ॥ तस्य प्रतिग्रहेणैव सिध्देः। किन्तु दत्तस्य स्थैर्यकरणार्थम् । व्याप्यव्यापकभेदैश्च मूल्यमानादिभिः पृथक् । स्थिरत्वेऽक्षयफलश्रुतेः । तथा हि 'रुणद्धि रोदसी चास्य विशिष्टसंज्ञितैस्तद्धि यथार्थैर्बहुभेदयुक् * ॥ यावत्कीर्तिस्तरस्विनी । तावकिलायमध्यास्ते सुकृती वैसमासतो लेख्यमुक्तं सर्वेषां स्मृतिसाधनम् ॥ बुधं पदम् ॥ . स्मृच.५६ अनुभूतस्मारकं तु लिखितं ब्रह्मणा कृतम् ॥ चिरकं नाम लिखितं पुराणैः पौरलेखकैः । शासनार्थ ज्ञापनार्थ निर्णयार्थ तृतीयकम् । अर्थिप्रत्यर्थिनिर्दिष्टैर्यथासंभवसंस्तुतैः ।। अतीतकाललिखितं न तत्स्यात् साधनक्षमम् । स्वकीयैः पितृनामाद्यैरर्थिप्रत्यर्थिसाक्षिणाम्। . अप्रगल्भेण च स्त्रिया बलात्कारेण यत्कृतम् ॥ प्रतिनामभिराक्रान्तमर्थिसाक्षिस्वहस्तवत् ॥ सद्धिलेख्यैः साक्षिभिश्च भोगैर्दिव्यैः प्रमाणताम। स्पष्टावगमसंयुक्तं यथास्मृत्युक्तलक्षणम् ।। व्यवहारे नरो याति चेहामुत्र प्राप्नुते सुखम् ॥ संग्रहकारः ११ सवि.१११; व्यम.१२ वाल.२१९१७ प्रका.३५. राजकीयं जानपदं लिखितं द्विविधं स्मृतम् ॥ (१) स्मृच.५६; व्यप्र.१४५ मुद्रितं (मण्डितं); प्रका. ३६; समु.४० राजस्व (राशः स्व). * इतःपरं आयव्ययावान्तरनिरूपणं सविस्तरमभिहितं, (२) स्मृच.५६ सु.(स्व) नप (नय); ग्यप्र.१४५, विता.. तन्नात्र संगृहीतम् । ११९ प्यनप (प्वं नाप); प्रका-३६ सु (स्व); ससु.४० (१) शुनी.२।३७६.(२) शुनी.४।६६६. (३) शुनी.४। | स्मृचवत् . (३) स्मृच.५९, १३६, पमा.१२७ चि (ची) ६६९. (४) शुनी.४।६७५-७६. (५) शुनी.४।६६७ (राज- टैः (ष्टं) संस्तु (संस्कृ) पितृ (प्रति); नृप्र.११ यथास्मृ (याकीयं लौकिकं च द्विविधं लिखितं स्मृतम् ); स्मृच.५५, नृप्र. वत्स्मृ) शेषं पमावत् ; प्रका.३८,८५, समु.४१.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy