SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ - लेख्यम् । ३७२ शास्त्राविरोधि धर्मार्थ कृतं संवित्तिपत्रकम् ॥ वृत्तलेख्यं तथा चायव्ययलेख्यमिति द्विधा ॥ ... लेख्यपरीक्षा.. व्यवहारक्रियाभेदादुभयं बहुतां गतम् । जेडमूकान्धबालाज्ञक्रुद्धरुग्णार्तभीरुभिः । .. यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ॥ अस्वतन्त्रोपधादुष्टैः कृतं लेख्यं न. सिध्यति ॥ सावधारणकं चैव जयपत्रकमुच्यते । ........ समामासादिहीनं च देशाचारविरोधि च । सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु यत्॥ .. विलुप्तक्रमवणं च शृङ्गहीनं च दुष्यति ॥ कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते। ... एकमेव भवेल्लेख्यमेकस्यार्थस्य सिद्धये । ऋत्विक्पुरोहिताचार्यमान्येष्वभ्यर्चितेषु च ॥ अनेकेषु तु लेख्येषु दोषमुद्भावयेदपि ॥. कार्य निवेद्यते येन पत्रं प्रज्ञापनाय तत् । लेख्ये संशयमापन्ने साक्षिलेखककर्तृभिः । .. | सर्वे श्रृणुत कतव्यमाज्ञया मम निश्चितम् ॥. दुष्टेषु तेषु तद्धस्तकृतपूर्वाक्षरादिभिः । .... स्वहस्तकालसंपन्नं शासनं पत्रमेव तत् । ...... यथालाभोपपन्नस्तैर्निर्णयं कारयेन्नृपः॥ ... देशादिकं यस्य राजा लिखितेन प्रयच्छति ॥.. अनिर्दिष्टकर्तृकवचनम् सेवाशौर्यादिभिस्तुष्टः प्रसादलिखितं हि तत् । । . स्वहस्तलेख्यं प्रबलम् । भोगपत्रं तु करदीकृतं चोपायनीकृतम् ॥ स्वहस्तलिखितं पत्रं साक्ष्यभावेऽपि तद्वलि ॥ पुरुषावधिकं तत्तु कालावधिकमेव वा। शुक्रनीति: - विभक्ता ये च भ्रात्राद्याः स्वरुच्या तु परस्परम् ॥ लेख्यप्रकाराः तलक्षणानि च विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते । . . . ने कार्य भृतकः कुर्यान्नृपलेखाद्विना कचित् । गृहभूम्यादिकं दत्वा पत्रं कुर्यात्प्रकाशकम् ॥ नाज्ञापयेल्लेखनेन विनाऽल्पं वा महन्नृपः ॥ अनाच्छेद्यमनाहार्य दानलेख्यं तदुच्यते । भ्रान्तेः पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम् । गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्यप्रमाणयुक् ।। अलेख्यमाज्ञापयति ह्यलेख्यं यत्करोति यः ॥ पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते । सजकृत्यमुभौ चोरौ तौ भृत्यनृपती सदा । जंगमं स्थावरं बन्धं कृत्वा लेख्यं करोति यत् ।। नृपसंचिह्नितं लेख्यं नृपस्तन्न नृपो नृपः ।। . ग्रामो देशश्च यत्कुर्यात्सत्यलेखं परस्परम् । समुद्रं लिखितं राज्ञा लेख्यं तच्चोत्तमोत्तमम् । राजाविरोधि धर्मार्थ संवित्पत्रं तदुच्यते ॥ उत्तमं राजलिखितं मध्यं मन्त्र्यादिभिः कृतम् ॥ वृध्या धनं गृहीत्वा तु कृतं वा कारितं च यत् । पौरलेख्यं कनिष्ठं स्यात्सर्व संसाधनक्षमम् । ससाक्षिमञ्च तत्प्रोक्तं ऋणलेख्यं मनीषिभिः ॥ यस्मिन्यस्मिन् हि कृत्ये तु राज्ञा योऽधिकृतो नरः॥ अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते बुधैः । सामात्ययुवराजादिर्यथानुक्रमतश्च सः।। दत्तं लेख्यं साक्षिमद्यत् शुद्धिपत्रं तदुच्यते ॥ दैनिकं मासिकं वृत्तं वार्षिकं बहुवार्षिकम् ।। मेलयित्वा स्वधनांशान व्यवहाराय साधकाः । तत्कार्यजातलेख्यं तु राज्ञे सम्यङ् निवेदयेत् । कुर्वन्ति लेखपत्रं यत्तच्च सामायिकं स्मृतम् ।। राजाद्यङ्कितलेख्यस्य धारयेत्स्मृतिपत्रकम् ॥ -- सभ्याधिकारिप्रकृतिसभासद्भिर्नयः कृतः । कालेऽतीते विस्मृतिर्वा भ्रान्तिः संजायते नृणाम् । तत्पत्रं वादिमान्यं चेज्ज्ञेयं संमतिपत्रकम् ॥ अनुभूतस्य स्मृत्यर्थं लिखितं निर्मितं पुरा ॥ स्वकीयवृत्तज्ञानार्थ लिख्यते यत्परस्परम् । यत्नाच ब्रह्मणा वाचां वर्णस्वरविचिह्नितम् । श्रीमङ्गलपदाद्यं वा सपूर्वोत्तरपक्षकम् ॥ असंदिग्धमगूढार्थ स्पष्टाक्षरपदं सदा । . (१) समु.४३. (२) समु.४४. (३) सवि.११७. अन्यव्यावर्तकस्वात्मपरपित्रादिनामयुक् ॥ (४) शुनी.२।२८१-३११. | एकद्विबहुवचनैर्यथार्हस्तुतिसंयुतम् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy