________________
लेख्यम्
त्यर्थः।
'लेख्यमालेख्यवत्केचिल्लिखन्ति कुशला नराः। । सम्यग्भावितः प्रमाणेन सल्लेख्यत्वमङ्गीकारितः । तस्मान्न लेख्यसामर्थ्यात्सिद्धिरैकान्तिकी मता ॥ अनेन, कूटलेख्यकर्तुर्नायं दण्डः; किन्तु कूटत्वोद्भावन
तेन सम्यक् परीक्षणीयमित्यभिप्रायः। स्मृच.६५ कर्तुरिति गम्यते । तथा च लेख्यं परकीयं यः कूटं करोति ज्ञात्वा कालं देशकार्ये कुशलाः कूटकारकाः। कूटमेतदिति वदतीत्यर्थः । कूटलेख्यकर्तुस्तु दण्डान्तरं कर्वन्ति सहा लेख्यं तद्यनेन विचारयेत॥ वक्ष्यते । ऋणादानादावपि लेख्यदोषमुद्भावयितस्तदसाधस्त्रीबालानलिपिज्ञानान् वश्चयन्ति स्वबान्धवाः। यतो विषयानुबन्धानुरोधेन दण्डः कल्प्यः। व्यप्र.१५० लेख्यं कृत्वा स्वनामाकं ज्ञेयं युक्त्याऽऽगमैस्तु तत्
संवतः यैश्चान्यस्य कृतं लेख्यमन्यहस्ते प्रदृश्यते ।
लेख्यस्य प्रमाणान्तरतः प्राबल्यं, लेख्यपरीक्षा च अवश्यं तेन वक्तव्यं पत्रस्यागमनं ततः ॥ 'लेख्ये लेख्यक्रिया प्रोक्ता वाचिके वाचिकी मता।
(१) अमुकस्यैतल्लेख्यं ततो मां प्रत्यनेनोपायेन आ- वाचिके तुन सिध्यत्सालेख्यस्योपरि या किया। गतमिति यस्य हस्ते दृश्यते तेन वक्तव्यं साधनीयमि- (१) वाचिकी साक्षिक्रिया । अत्रापि बलीयसीति
अप.२।९२ शेषः । लेखस्योपरि क्रिया विरोधिनी या क्रिया सा न (२) ततो लेख्यस्वामिनः सकाशादित्यर्थः। स्मृच.६६ प्रमाण मित्यर्थः।
व्यक.६८ साक्षी यत्र निवेशितः । (२) अस्यार्थः-लेख्ये सति लेख्यक्रिया प्रोक्ता कूटलेख्यं तु तत्प्राहुर्लेखको वाऽपि तद्विधः ॥ सैव बलीयसीत्यर्थः । वाचिके साक्षिरूपे प्रमाणे सति अदृष्टाऽश्रावितं लेख्यं प्रमीतधनिकर्णिकम् । वाचिकी क्रिया साक्षिरूपा क्रिया सैव मता बलीयसीं । अबन्धलग्नकं चैव बहकालं न सिध्यति । लेख्यस्योपरि या वाचिकी साक्षिरूपा क्रिया लेख्याना(१) बहुकालं बहुकालीनम् । अप.२।९२ रूढेति यावत् । तत्र सा (न) सिध्येत् । व्यप्र.१५१
(२) अबन्धलग्नकं आधिप्रतिभूरहितम् । बहुकालं 'लेख्यस्योपरि यत्साक्ष्यं कटं तदभिधीयते । बहुकालीनं न सिध्यति स्वत इत्यभिप्रायः । स्मृच.६६ अधर्मस्य हि तद्द्वारमतो राजा विवर्जयेत् ।।
(३) अदर्शितत्वादिसप्तदोषाश्रये लेख्यं न प्रमाण- वाचिकैर्यदि सामर्थ्यमक्षराणां विहन्यते।। मित्यर्थः ।
व्यचि.६३ क्रियाणां सर्वनाशः स्यादनवस्था च जायते ।। स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः। । (१) लेख्यस्योपरि यत्साक्ष्यं लेख्यविरुद्धं तद्वयंस सम्यग्भावितः कार्यो जिह्वापाण्यज्रिवर्जितः॥
(१) व्यमा.३१४ ख्यक्रि (ख्या क्रि) वाचिके तु....सा (१) शुनी.४७०६ पूर्वार्धे (कुशला लेख्यबिम्बानि (वाचिकी न तु सिद्धे च); अप.२१९२; व्यक.६८ के तु न कुर्वन्ति कुटिलाः सदा);व्यमा.३३९ ख्यवत् (ख्य यत्); अप. (की तत्र); स्मृला.९८ प्रोक्ता (कार्या) के तु...सा (की न तु २।९२ न लेख्य (तलेख्य) रैका (नैका); व्यक.६५, स्मृच. सिध्येत): १११ के तु ...सा (की तु न सिध्येत); व्यसौ.६४ ६५; व्यप्र. १४८ लिखन्ति (कुर्वन्ति); प्रका.४२; समु.४५. मता (तथा) शेष व्यकवत् ; व्यप्र.१५१ व्यकवत् ; विव्य.१० (२) अप.२।९२.
के तु.....सा ( का सा न सिध्येत्तु ). (३) अप.२।९२; व्यक.६७; स्मृच.६६; पमा.१३९; (२) व्यमा.३१४; अप.२२९२, व्यक.६८ स्मृच.६६ व्यसौ.६३ हस्ते प्र (हस्तेषु); प्रका.४३, समु.४५. हि (तु); स्मृसा.९९ विवर्ज (निवर्त): १११ हि (च) शेष
(४) स्मृच.६२; प्रका.४०; समु.४३ शितः (शयेत्). पूर्ववत् ; सवि.१२३ अतो (ततो) विवर्ज (निवर्त); व्यसौ. (५) अप.२१९२; व्यक.६९; स्मृच.६६, पमा.१३५ ६४ हि (तु) विवर्ज (निवर्त); व्यप्र.१५१; प्रका..४३ पू.; नारदः; व्यचि.६३, सवि.१२३ वृष्टा (दृष्ट); व्यसौ.६४ समु.४५ हि (तु); विग्य.१० हि (तु). व्यप्र.१४८ सविवत्; प्रका.४३; समु.४५.
(३) व्यमा.३१४ च (ऽपि); अप.२१९२; व्यक.६८ (६) व्यक.६५; दवि.३४९; व्यसौ.६२ लेख्य कुटं कैः (की); स्मुसा.१११ कैः (के) सर्व (पूर्व); व्यसौ.६४ (कूटं लेख्य); व्यप्र.१५०; विता.१३३ धाने (धान). | कैः (के); व्यप्र.१५१ कैः (की).
म्यका.४८