________________
व्यवहारकाण्डम्
सर्वानेतान् भाविनः पार्थिवेन्द्रान भूयो भूयो । भागेऽभिशापे वा संदिग्धे । विवादपदमात्रोपलक्षणमे
___याचते रामभद्रः ॥ तत् । तेन विवादविषयो यो यंत्र विवादे स तत्र लेखराजकीये तथा राजा स्वहस्तेन लिखेत्स्वयम् ॥ नीयः ।
व्यंप्र.१४६ संधिविग्रहकारी च भवेद्यश्चापि लेखकः । 'लिखेज्जानपदं लेख्यं प्रसिद्धस्थानलेखकः । । स्वयं राज्ञा समादिष्टः स लिखेद्राजशासनम् ॥ राजवंशक्रमयुतं वर्षमासार्धवासरैः॥ स्वनाम तु लिखेत्पश्चात् मुद्रितं राजमुद्रया। जातिः संज्ञा निवासोऽर्थः संख्या वृद्धिश्च । ग्रामक्षेत्रगृहादीनामीहक् स्याद्राजशासनम् ।।
वत्सरः । एतच्च प्रतिग्रहीतुरर्पणीयम् । तस्योपयोगित्वात् । मासः पक्षो दिनं चैषां लिखितं व्यक्तिकारकम् ॥
देशस्थित्या क्रियाधानप्रतिग्रहविचिह्नितम् ।। जातं मयेति लिखितं दात्राऽध्यक्षाक्षरैर्युतम् । देशस्थित्या क्रिया देशाचारानुसारेण करणम् । अब्दमासतदर्धाहाराजमुद्राङ्कितं तथा ॥ आधानमाधिः।
स्मृच.५८ अनेन विधिना लेख्यं राजशासनकं लिखेत् ॥ पितपर्व नामजाती धनिकर्णिकयोनिखेत ।
द्रव्यभेदं प्रमाणं च वृद्धिं चोभयसंमताम ।। जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ।। मयोभयाभ्यर्थितेनामुकेनामुकसूनुना। जङ्गमं स्थावरं येन प्रमाणेनात्मसात्कृतम् । स्वहस्तयुक्तं स्वं नाम लेखकस्त्वन्ततो लिखेत् ।
एवं जानपदे लेख्ये व्यासेनाभिहितो विधिः ।। तस्य राज्ञा प्रदातव्यं जयपत्रं सुनिश्चितम् ॥
अलिपिज्ञ ऋणी यः स्याल्लेखयेत्स्वमतं तु सः । पर्वोत्तरे क्रियापादं प्रमाणं तत्परीक्षणम् । साक्षी वा साक्षिणाऽन्येन सर्वसाक्षिसमीपगः ।। निगदं स्मृतिवाक्यं च यथासभ्यं विनिश्चितम्। 'ऋणी हस्तं नामयतं साक्षिभ्यां पितृपूर्वकम् ॥ एतत्सर्व समासेन जयपत्रेऽभिलेखयेत् ॥
लेख्यपरीक्षा (१) क्रियापादं क्रियाभिमर्शनपादम् । प्रत्याकलित- दासाऽस्वतन्त्रबालैश्च स्त्रीकृतं चैव यद्भवेत् । पादमिति यावत् । निगदः साक्षिवचनम् । यथासभ्यं प्रमाणं नैव तल्लेख्यमिति शास्त्रविदो विदुः ।। सभ्यानतिक्रमेण । समासेन संक्षेपेण । स्मृच.५७ संदेहेऽपि च लेख्यस्य विशुद्धिः परिकीर्तिता।
(२) प्रमाणस्य पृथक् ग्रहणाक्रियापदेन प्रत्याकलि- ऋणिसाक्षिलेखकानां स्वहस्ताक्षरपक्तिभिः ।। तमत्र गृह्यते । परिज्ञानाय प्राङ्स्यायस्य बोधनाय । -
(१) स्मृच.५८; पमा.१२५, नृप्र.११; सवि.११३ द्ध (१) बाल.२।९१. (२) स्मृच.५६; प्रका.३६; समु. (द्धं); प्रका.३७ ; समु.४१ बृहस्पतिः. (२) अप.२१८५. ४० श्चापि (स्तस्य). (३) व्यक.६३ हा (हो); स्मृच.५६, (३) स्मृच.५८; प्रका.३७ समु.४१ बृहस्पतिः, स्मृचि.४३ हा (हो) उत्त.; व्यसौ.६० हा (हो) उत्त.; प्रका. (४) स्मृच.५८ कर्णि (कर्ण); पमा.१२५ वें (4) दं (द); ३६ हा (हो); समु.४०. (४) व्यक.६३, स्मृच.५७ पवि.११३ वें (4) जाती (जाति) वृद्धि (पृथ्वीं); प्रका.३७ स्मृचि.४३ नकं (निक); व्यसौ.६० स्मृनिवत् प्रका.३६ स्मृचवत्। समु.४१ बृहस्पतिः. समु.४०. (५) व्यक.१०२; स्मृच.५७; पमा.१२४ रान् । (५) स्मृच.५९, सवि.११५ कस्त्वन्त (कोऽन्तेत); प्रका. (रं); स्मृचि.६०; व्यग्न.९१,१४६; प्रका.३६, समु. ३८; समु.४१. (६) व्यमा.३३८ क्षिस (क्ष्यस); व्यक. ४०. (६) स्मृच.५७; पमा.१२४ प्रमाणे (परीक्षणे) ग्धो ३२, दीक.३९ क्षिणा (क्षिणो); व्यत.२१९ज्ञ (स्रो); व्यसौ. (ग्धे)निश्चितम् (लेखितम् ); व्यप्र.१४६ प्रका.३६, समु४०. ५९; वीमि.२१८५अलिपि (अनभि) सर्व (पर). (७)स्मृच.५९;
(७) स्मृच.५७ त्तरे (त्तर); पमा.१२४ भ्यं (भ्य)ऽभि प्रका.३८ णी (णि); समु.४१ णी (णि) युतं (युक्त) बृहस्पतिः. (वि); व्यप्र.१४६ त्तरे (त्तर) प्रमाणं तत् (तत्प्रमाणं) गदं (गद) (८) व्यमा.३३९; व्यत.२२१स्त्री (स्वी); विव्य. १६. (९). भ्यं (भ्य); प्रका.३६ स्मृचवत् ; समु.४० स्मृचवत् . स्मृसा.९६, स्मृचि.४४ लेख्यस्य (लेख्ये च); चन्द्र.१३१.