SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ अत्रोपपत्तिमाह-द्वितीति । सलेख्येन समानेन | (२) संनिवेशं प्रमाणं चेत्यस्य पूर्ववाक्ये प्रलिखेदिलेख्येन युक्तिभिश्चानेकलिपिज्ञेन कृतं स्वलेख्यं शुद्धिं त्यत्रान्वयः। नियमात् ।। व्यप्र.१४५ न यातीत्यध्याहार्यम् । यतोऽसौ सदृशमपि कर्तु समासासतदर्धाहर्नृपनामोपलक्षितम् । शक्नोति । तस्माजानपदं वरमित्यर्थः। अप.२।९२ प्रतिग्रहीतृजात्यादिसगोत्रब्रह्मचारिकम् ॥ अप्रकाशात्साक्षियुक्तं लेखकाक्षरमुद्रितम् । संप्रदानस्यासाधारणत्वावबोधकं जातिकुलशाखादिलोकप्रसिद्धं स्वकृताद्वरमन्यकृतं शुभम् ॥ कमपि लेखनीयमित्युत्तरार्धस्यार्थः। स्मृच.५६ 'देशाध्यक्षादिना लेख्यं यत्र जानपदं कृतम् । स्थानं वंशानुपूयं च देशं ग्राममुपागतम् । समकालं पश्चिमं वा तत्र राजकृतं शुभम् ।। ब्राह्मणांस्तु तथा चान्यान्मान्यानधिकृतान् समकालपश्चिमाभ्यां राजकृतमेव विशिष्यते । लिखेत् ॥ - अप.१९२ कुंटुम्बिनोऽथ कायस्थदूतवैद्यमहत्तरान् । रॉज्ञा तु स्वयमादिष्टः संधिविग्रहलेखकः । म्लेच्छचण्डालपर्यन्तान् सर्वान् संबोधयन्निति ।। ताम्रपट्टे पटे वाऽपि विलिखेद्राजशासनम् ॥ मातापित्रोरात्मनश्च पुण्यायामुकसूनवे । "क्रियाकारकसंबन्धं समासार्थक्रियान्वितम् ।। दत्तं मयाऽमुकायाथ दानं सब्रह्मचारिणे ॥ संनिवेशं प्रमाणं च स्वहस्तं च लिखेत्स्वयम् ।। षष्टिवर्षसहस्राणि दानच्छेदफलं तथा । मतं मेऽमुकपुत्रस्य अमुकस्य महीपतेः॥ आगामिनृपसामन्तबोधनार्थे नृपो लिखेत् ।। (१) क्रियाकारकयोः संबन्धो यस्मिन् शासने तत्तथो- अत एव दत्तापहारदोषप्रतिपादनमपि भाविनृपक्तम् । समासार्थक्रियान्वितं संक्षिप्तार्थोपन्यासक्रियया प्रत्यायनार्थ तत्रावश्यकमित्यप्याह-पष्टिवर्षेति । समन्वितमित्यर्थः। स्मृच.५५ षष्टिवर्षसहस्राणीत्यादि पुराणवचनप्रसिद्धम् । दाना च्छेदयोः दानापहारयोः स्वर्गादिनरकादि फलं लेखये* पमा. स्मृचवत् । द्राजेत्यर्थः। व्यप्र.१४५-१४६ संलेख्येन युक्तितः) द्धि सदृशं (जानपद); व्यसौ.६४ स्वकृ. सामान्योऽयं धर्मसेतुर्नपाणां काले काले तेनं स (सुकृतमन्य).द्धि (द्वि); व्यप्र.१५१ (द्वित्रलिपिशः स्वकृत पालनीयो भवद्भिः । मन्यल्लिख्येत युक्तितः) द्धि (द्वि). ___ (१) स्मृच.५५ ग्रही (गृही); पमा.१२३ स्मृचवत् । (१) व्यमा.३३८ द्वर (लेख); अप.२२९२ युक्तं (युतं) प्रका.३५ स्मृचंवत् । समु.३९. व (सु); व्यक.६८ स्व (सु); पमा.१३७ अप्र...साक्षि (२) व्यक.६२ पूज्य च (पूर्वी च) देश (देश); स्मृच. (अप्रकाशोत्साधि) प्रसिद्धं (प्रसादात्); व्यप्र.१५१. ५६ पमा.१२३ स्थानं ...ये (स्थानवंशादिपूर्व) देश (देश) - (२) व्यमा.३३८ यत्र (यत्तत्) (सकालं पश्चिम वा तु था चा (थैवा); स्मृचि.४३ य॑ च (वं वा) स्तु (च); नृप्र. तस्माद्राजकृतं शुभम् ); अप.२।९२; व्यक.६८ पमा.१३७ ११नं वंशा (नवंश्या); व्यसौ.६० पूर्वार्ध पमावत् , स्तु (श्च); यत्र (पत्र); व्यसौ.६४ पमावत; व्यप्र.१५१ दे...लेख्यं प्रका.३५: सम.३९ वंशा (श्या). (देशाध्यक्षादिलिखितं ). (३) व्यक.६२; स्मृच.५६, पमा.१२३ म्लेच्छ (ते (३) व्यक.६२ विलि (प्रलि); स्मृच.५५; पमा.१२२ च); स्मृचि.४३ ऽमुकायाथ (स्वकार्यार्थ); व्यसौ.६० प्रका. विलि (प्रलि), स्मृचि.४२-४३, व्यसौ.६०; व्यप्र.१४५ ३५, समु.३९ दूत (यूत). . मादिष्टः (मुद्दिष्टः); व्यम.१३ दिष्टः (दिष्ट); प्रका.३५; समु. (४) स्मृच.५६ ष्टि (ष्टिं); ब्यप्र.१४५ दनि (दोता) ३९.(४) स्मृच.५५; पमा.१२२; व्यसौ.६०; प्रका.३५; ....खेत् (याभिलेखयेत्); प्रका.३६ टि (ष्टिं); समु.३९ ष्टि समु.३९.(५) स्मृच.५६; पमा.१२३; व्यप्र.१४५ हस्तं च (ष्टिं) दान (दाना). (हस्तेन); व्यम.१३ व्यप्रवत् ; बाल.२।९१ उत्त.; प्रका.३६ (५) स्मृच.५६ पमा.१२३ भद्रः (चन्द्रः) सवि.११३ पू. समु.४० अमु (अमु). (=) नृपा (नरा) प्रथमपादः; प्रका.३६, समु.४०.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy