________________
व्यवहारकाण्डम्
यन्नामगोत्रैस्तत्तुल्यरूपं लेख्यं क्वचिद्भवेत् । (१) साक्ष्यसंभवविषयं तु हारीतवचनम् । अगृहीते धने तत्र कार्यो दिव्येन निर्णयः ।।
*मिता.२।९२. (१) साक्षिणां स्वहस्तलिखिताद्यभावे चैतत् ।
(२) यत्र लेख्ये सर्वथा कूटशङ्काऽनपगमः तत्र
अप.२।९२ साध्यार्थनिर्णयो दिव्येनेति तात्पर्यार्थः । उदाहरणतयोक्त(२) तत्तुल्यरूपं अविप्रतिपन्नलेख्यान्तरतुख्यरूपम् । स्वहस्तलेख्यस्यानादरणीयत्वात् । तेन स्वहस्तगोत्रचिह्नाअगृहीते धने प्रतिवादिनि दृढ इत्यर्थः । स्मृच.६५ दिसंभवेऽपि प्रतिवादिनो दृढविप्रतिपत्त्या कूटशङ्काहारीतः .
नपगमो यत्र भवेत् तत्रापि दिव्येन निर्णयः। स्मृच.६५ संधिपत्रलक्षणम्
व्यासः संधिपत्रं तु विज्ञेयमर्थिप्रत्यर्थिनोर्यदा ।
लेख्यप्रकाराः तल्लक्षणानि च परस्परानुमत्या च निर्मितं तु ससाक्षिकम् ॥ 'चिरकं च स्वहस्तं च तथोपगतसंज्ञितम् । उत्तमर्णाधमर्गौ च साक्षिणौ लेखकस्तथा । आधिपत्रं चतुर्थे च पञ्चमं क्रयपत्रकम् ॥ समवायेन चैतेषां लेख्यं कुर्वीत नान्यथा ।। षष्ठं तु स्थितिपत्राख्यं सप्तमं संधिपत्रकम् । __ लेख्यपरीक्षा
विशुद्धिपत्रकं चैवमष्टधा लौकिकं स्मृतम् ।। ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा। नात्र संख्या विवक्षिता विभागपत्रादेरपि लौकिकतत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः॥ त्वात् ।
स्मृच.५९ स्वहस्तकृतैरिति पूर्वोक्तक्रियाद्युपलक्षणार्थम् । यत्र स्वहस्तकाजानपदं तस्मात्तु नृपशासनम् । पुनरस्ति ससाक्षिकस्वहस्तकृतलेख्यादौ साक्ष्यादिस्पष्ट- प्रमाणतरमिष्टं हि व्यवहारार्थमागतम् ।। निर्णायकं न तत्र लेख्यान्तरसादृश्यात् स्पष्टनिर्णायकेन (१) लेख्यानामन्योन्यविरोधे यत्प्रमाणतरं तदाह निर्णयः। स्मृच.६३ व्यासः-स्वहस्तकादिति ।
अप.२।९२ येच्च काकपदाकीर्ण तल्लेख्यं कूटतामियात् । (२) जानपदपदेनात्र• गोबलीवर्दन्यायात् स्वहस्तबिन्दुमात्राविहीनं यत् संहितं चिरितं च यत्॥ कृतादन्यदुच्यते । नृपंशब्देन च लक्षणया शासनेतरनं मयैतत्कृतं लेख्यं कूटमन्येन कारितम् । द्राजकीयम् । तेनान्यकृतं स्वहस्तकृतात् बलवत् तस्माअधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः ।। दपि राजकीयं ततोऽपि शासनमित्यर्थः। बलवत्त्वं चोत्तरो
त्तरस्य कूटत्वासंभवतारतम्यतोऽवबोध्यम् । अत एवो. (१) शुनी.४।७४८-७४९ (यन्नामगोत्रैर्यल्लेख्यं तुल्यं लेख्यं
पगताख्यलेख्यादसाक्षिकं स्वहस्तकृतम् । तस्माच्च ससायदा भवेत्); अप.२।९२ रूपं लेख्यं (रूपसंख्या) अगृ (प्रगृ); स्मृच.६५; पमा.१३८ यन्ना (स्वना); सवि.१२२; व्यसौ.
क्षिकं स्वहस्तकृतं बलवदित्यवगन्तव्यम् । स्मृच.६६ ३९ तत्तुल्यरूपं (मूलेन तुल्यं); व्यप्र.८५ स्तत्तुल्यरूपं
'द्वित्रिलिपिज्ञः स्वकृतेन सलेख्येन युक्तिभिः । (यल्लेख्यं तुल्यं) होते (हीत); प्रका.४२; समु.४५ क्वचित्
कुर्याद्धि सदृशं लेख्यं तस्माज्जानपदं शुभम् ।। (कृतं). (२) सवि.११६.
* अप.. सवि., व्यउ. मितावत्। (३) स्मृच.५९, सवि.११४ चैते (चैके) : १३७ च विता.१३३ लेख्यं (पत्रं ) मन्येन (प्ने तेन ); प्रका.४२; (दो) नारदः; प्रका.३८७ समु.४१.
समु.४५. (१) स्मृच.५९; पमा.१२६ चि (ची) क्रय (४) स्मृच.६३, प्रका.४१ समु४४.
(कार्य) चैवम् चैव); प्रका.३८ समु.४१. (२)व्यमा.३३८; (५) स्मृच.६२; पमा.१३१ सं ... यत् (संदिग्धसहितं अप.२।९२ त्तु (च्च); व्यक.६८ शासन (धारण); स्मृच. च तत्); नृप्र.१२; प्रका.४०; समु.४३. (६) अभा.६३, ६६, पमा.१३७ णत (णान्त); सवि.२२२; व्यसौ.६४; मिता.२।९२ लेख्यं (पत्र) मन्ये (मेते); अप.२।९२ मन्ये (मेते); व्यप्र.१५१ पमावत् प्रका.४३समु.४५अपवत् विव्य.१६. स्मृच.६५; पमा.१३७ मर्थे (मथ) शेषं मितावत् ; सवि.१२१ (३) व्यमा.३३८ द्वित्रिलि(द्विस्त्रिर्लि) तेन स(तमन्य); अप. मितावत् ; व्यउ.४५ मितावत् , पूर्वार्ध तु कात्यायनस्य; २।९२; व्यक.६८; पमा.१३७ (द्वित्रिलिपिझैः स्वकृतं न