________________
लेख्यम्
३६७
वाचकैर्यत्र सामर्थ्यमक्षराणां विहन्यते । अस्य (लेख्यं त्रिंशदित्यस्य ) अपवादमाह बृहक्रियाणां सर्वनाशः स्यादनवस्था च जायते ॥ स्पतिः--उन्मत्तेति । उन्मत्ततादिनैवाप्रार्थनोपपत्तेः । क्रियाणां लेख्यक्रियाणाम् । स्मृच.६६
व्यमा.३४० ने जातु हीयते लेख्यं साक्षिभिः शपथेन वा। उद्धरेल्लेख्यमाहर्ता तत्पुत्रो भुक्तिमेव तु । अदर्शनाऽश्राविताभ्यां हानिं प्राप्नोत्युपेक्षया ॥ अभियुक्तः प्रमीतश्चेत्तत्सुतोऽपि तदुद्धरेत् ॥ बहुकालव्यापिन्येति शेषः। स्मृच.६६ अभियुक्तति लेख्यसाधुत्वज्ञानार्थमभियुक्ते लेख्यआढ्यस्य निकटस्थस्य यच्छक्तेन न याचितम्। ग्रहीतरि तदविज्ञाप्यैव प्रमिते तत्पुत्रेण तत्साधुत्वं साध्यशुद्धं तु शङ्कया तत्र लेख्यं दुर्बलतामियात् ॥ मित्यर्थः ।
*व्यचि.६३ "लेख्यं त्रिंशत्समातीतमदृष्टाऽश्रावितं च यत् ।
कात्यायन: न तत्सिद्धिमवाप्नोति तिष्ठत्स्वपि हि साक्षिषु॥ लेखविधिः । लेख्यप्रकाराः । तलक्षणानि च ।
अप्रदर्शनाश्रावणाप्रार्थनैः पत्रस्याप्रामाण्यात् सुतरां ग्राहकेण स्वहस्तेन लिखितं साक्षिवर्जितम् । साक्षिणामप्रामाण्यं दिव्यस्य सुतरामनवकाशः, तावत्का- स्वहस्तलेख्यं विज्ञेयं प्रमाणं तत्स्मृतं बुधैः ॥ लाप्रार्थनादीनामानृण्यगमकत्वमन्यथादृश्यमानत्वादिति एवमेव दायकेन लिखितं ग्राहकेणाभ्युपगतं लेख्यभावः । बलवत्पत्रस्य दुर्बलत्वं वदता दुर्बलयोः साक्षि- मुपागताख्यं विज्ञेयम् ।
स्मृच.५९ दिव्ययोर्दण्डापूपन्यायादप्रामाण्यमुक्तम् । व्यमा.३४० उत्पत्तिजातिसंज्ञां च धनसंख्यां च लेखयेत् । प्रयुक्त शान्तलाभे तु लिखितं यो न दर्शयेत् । स्मरन्त्येवं प्रयुक्तस्य नश्येदर्थः स्वलेखितः ।। न याचते च ऋणिकं तत्संदेहमवाप्नुयात् ॥ प्रयुक्तस्यति कर्मणि षष्ठी, तेनैवं प्रयुक्तं स्मरन्ति, प्रयुक्ते धने शान्तलाभे लिखितमुपरते लाभे यो न नान्यथेत्यर्थः।
व्यक.६२ पत्रं दर्शयति न चाधमणे याचते, तल्लेख्यं संदेहमप्रामा- देशाचारयुतं वर्षमासपक्षादिवृद्धिमत् । ण्यविषयमवाप्नुयादित्यर्थः।
अप.२।९२ ऋणिसाक्षिलेखकानां हस्ताक् लेख्यमुच्यते ॥ उन्मत्तजडबालानां राजभीतप्रवासिनाम् । लेख्यं तु साक्षिमत्कार्यमविलुप्ताक्षरक्रमम् । अप्रगल्भभयार्तानां न लेख्यं हानिमाप्नुयात् ॥ देशाचारस्थितियुतं समग्रं सर्ववस्तुषु ॥
(१) स्मृच.६६, सवि.१२३; प्रका.४३; समु.४५ वाच सर्वजानपदान वर्णान् लेख्ये तु विनिवेशयेत् ।। (वाचि). (२) व्यमा.३१४ पू., ३४० पू.; स्मृच.६६, लिखतं यस्य हस्ते तु जयं तस्य विनिर्दिशेत् ।। प्रका.४३; समु.४५. (३) व्यमा.२९४ लेख्यं (पत्र): ३४० चातुर्विद्यपुरश्रेणीगणपौरादिकस्थितिः । द्धं तु (द्धर्ण) लेख्यं (पत्र); अप.२।९२ द्धं तु (द्धर्णा); व्यक.६८ । -
* व्यत., व्यप्र., सेतु. व्यचिवत्। + पमा. स्मृचवत् । तत्र (तत्त) शेषं अपवत्, स्मृच.६६ तु (न); पमा.१३४ )व्यक.६५ तद् (समु); स्मृच.७४ सुतोऽपि तदु (पुत्रद्धं तु (धर्ण) तत्र (तत्त) कात्यायनः स्मृसा.११२द्ध तु (द्धत्वा); स्तत्सम): व्यचि.६३, व्यत.२२२ पुत्रो (सुतो) तु (हि); व्यसौ.६४व्यकवत् ; प्रका.४३.४४ तु (न); समु.४६ तु । व्यसौ.६३ तु (च); व्यप्र.१४९ प्रमी (सभा) सुतो (पुत्रो); (न); विव्य.१६ अपवत् .
सेतु.११४; प्रका:४८ स्मृचवत् ; समु.४९ स्मृचवत् . (४) व्यमा.३४० ष्टाऽश्रावितं (ष्टश्रोत्रिय); अप.२१९२; . ज्यक.६८; स्मृसा.११२; व्यसौ.६४.
(२) स्मृच.५९; पमा.१२७; नृप्र.११; प्रका.३८% (५) अप.२।९२; व्यक.६८; स्मृसा.११२ तु (च);
समु.४१. (३) व्यक.६२ जाति (ज्ञान); व्यसौ.५९. (४) व्यसौ.६४.
स्मृच.६१ स्ताङ्क (स्तकं); प्रका.३८; समु.४३. (५) व्यक. (६) व्यमा.३४० भीत (भीति); अप.२१९२; व्यक. ६४; स्मृचि.४३, व्यसौ.६१. (६) स्मृच.५९; प्रका.३८% ६९; स्मृच.६६ पमा.१३५ बाला (मका) भीत (भीति); समु.४१. (७) विता.११७. व्यचि.६३ ब्यमावत् ; व्यसौ.६५ व्यमावत् ; ब्यप्र.१४९ (८) स्मृच.६०; पमा.१२८ चातु ... श्रेणी (यद्यत्पुरःसरम्यमावत् ; प्रका.४४; समु.४६.
श्रेणी) पितामहः, नृप्र.१२; प्रका.३८, समु.४१.