SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ३६८ व्यवहारकाण्डम् तत्सिद्धयर्थं तु यल्लेख्यं तद् भवेत्स्थितिपत्रकम्॥ णार्थ जयावधानस्य सम्यक् प्रदर्शनार्थ सर्व, तेन निरूउत्तमेषु समस्तेषु अभिशापे समागते । पका अपि निरपवादा भवन्तीति सर्वमनवद्यम् ।। वृत्तानुवादलेख्यं यत्तज्ज्ञेयं संधिपत्रकम् ॥ व्यमा.३५३ संधौ कृते तु यत्पत्रं संधिलेख्यं तदुच्यते । (२) ततश्च भाषोत्तरे क्रिया च यत्र साक्ष्यादिक देशाचारस्थितियतं करलेख्यादिकं स्मतम ॥ निर्णयो जयपराजयावधारणं निर्णयकालावस्थितमध्यस्था अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते जनैः । श्वेत्यादिकं सर्व लेखनीयं निरूपणस्य सम्यक्त्वप्रदर्शनाविशुद्धिपत्रकं ज्ञेयं तेभ्यः साक्षिसमन्वितम् ॥ र्थम् । तथा हि भाषोत्तरलिखनं हेत्वन्तरेण पुनायराज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । । प्रत्यवस्थाननिषेधार्थ न हि न गृहीतमिति मिथ्योत्तरेण राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥ । पराजितस्य पुनः परिशोधितं मयेति प्रत्यवस्थानं संभवति, अर्थिप्रत्यर्थिवाक्यानि प्रतिज्ञा साक्षिवाक् तथा। प्रमाणलिखनं तु पुनः प्रमाणान्तरेण न्याय निषेधार्थम् । निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ।। व्यत.२३० एतद्यथाक्षरं लेख्ये यथापूर्व निवेशयेत् ॥ । अभियोक्त्रभियुक्तानां वचनं प्राङ् निवेशयेत् । चतुवपि च पादेषु जयिने जयपत्रकम् ॥ सभ्यानां प्राइविवाकस्य कुलानां वा ततः परम॥ (१) प्रतिज्ञापदेन च प्रतिपाद्यतया स्थिरीकृतमुच्यते। यथापूर्वमित्येतत्तेनैव प्रपञ्चितम् । अभियोक्त्रेति । यथा तस्येति साक्षिवचनस्य द्वैधे सति षडगुणत्वादिना स्मृच.५७ ग्रहणान्निर्णयो मतः । शेषं सुव्यक्तम् । अत्र भाषोत्तर- 'निश्चयं स्मृतिशास्त्रस्य मतं तत्रैव लेखयेत् ।। योर्लिखनं पुनायेन वादिनोरन्यथाप्रत्यवस्थाननिराकर- मतं नृपादीनामिति शेषः । तल्लेखनं तु स्वहस्तेन । परहस्ततो मतलेखनस्य यथा चावधृतं स्वयमि'त्यनेन (१) स्मृच.६०; पमा.१२८ शापे (शाप) तज्ज्ञेयं (क्षेयं । पूर्वमेव विहितत्वात् । स्मृच.५७ तत्) पितामहः; नृप्र.१२; व्यप्र.१४२; व्यम.१२ वाद 'सिद्धनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । (वादे); प्रका.३९; समु४२. (२) प्रका.३६ उत्त.; समु.४२. (३) स्मृच.६०; पमा. लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः ।। १२८ पितामहः; नृप्र.१२; सवि.११६ त्रकं (नं वि) तेभ्यः सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । (लेख्य) हारीतः: व्यप्र.१४२ शेयं (देयोः व्यम.१२ पत्र यथा लेख्यविधौ तत्र स्वहस्तं दद्यरेव ते॥ (पत्रि); प्रका.३९; समु.४२. (४) व्यक.६१, नृप्र.११; * सेतु. व्यतवत् । व्यसौ.५८-५९. (१) व्यक.६४; स्मृच.५७; स्मृचि. ६० उत्त. (५) ब्यमा.३०९ चाव (चार) : ३५३ साक्षिवाक् (वचनं) व्यसौ.६१ वा (च); प्रका.३७; समु.४०. तथा तस्य यथा (यथा तस्य तथा); व्यक.६३, स्मृच.५७ (२) व्यक.६४; स्मृच.५७; स्मृचि.६०% व्यसौ.६१६ तथा तस्य (यथा तस्य); व्यचि.३० चाव (वाव); स्मृचि. प्रका.३७, समु.४०. ६०; व्यत.२३० प्रतिज्ञा साक्षिवाक् (प्रतिसाक्षिवचः) चाव । (३) अप.२१८४ नाथै (चार्थे) तस्मै (तस्माद्); व्यक. (चार); व्यसौ.६१, सेतु.१२५ वाक् (ण:) चाव (चार); | १०२ लेख्यं स्वहस्त (लभ्यं तदर्थ); स्मृच.५७:१२० लेख्य प्रका.३६ स्मृचवत् ; समु.४० रमृचवत् . ....क्तं (लेख्यस्वहस्तसंयुक्तः); पमा.१९९; ग्यचि.९७ ज्यो (६) व्यमा.३०९ लेख्ये (लेख्य) : ३५३ एत(तत्त) लेख्ये (ज्य) स्वहस्त (तदर्थ) तु (च); स्मृचि.५१, नृप्र.१७-१८; (लेख्यं); व्यक.६३, स्मृच.५७; व्यचि.३० लेख्ये (लेख्यं); | सवि.२२०; व्यसौ.९२ ज्यो (ज्य) स्वहस्त (तदर्थ); व्यप्र. स्मृचि.६० व्यचिवत् ; व्यत.२३० व्यचिवत् ; व्यसौ.६१ | १४६; प्रका.३७, समु.४०. व्यचिवत् ; सेतु.१२५ व्यचिवत् ; प्रका.३६ व्यचिवत् ; समु. (४) मिता.२।९१ मनुः; व्यमा.३०९ पू. ३५३ ४०, विव्य.९. | स्थिताः (स्मृताः) पू. व्यक.६३ स्थिताः (स्मृताः) तत्र... (७) प्रका.३६; समु.४० चतु ...(चतुष्पात् सुविवादेषु). ते (तद्वत् स्वहस्तं तत्र दापयेत्.); स्मृच.५७ उत्तरार्ध व्यकवत् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy